ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                          1. Sutamayañāṇakathā
                         vissajjanuddesavaṇṇanā
     [1] Idāni yathānikkhittena uddesena saṅgahite dhamme pabhedato dassetuṃ
kathaṃ sotāvadhāne paññā sutamaye ñāṇantiādi niddesavāro āraddho. Tattha
yaṃ vuttaṃ "sotāvadhāne paññā sutamaye ñāṇan"ti, taṃ kathaṃ hotīti ayaṃ
kathetukamyatāpucchā. Pañcavidhā hi pucchā adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā
vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti. Tāsaṃ idaṃ nānattaṃ:-

--------------------------------------------------------------------------------------------- page66.

Katamā 1- adiṭṭhajotanāpucchā. Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtāya vibhāvanatthāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanāpucchā. Katamā 1- diṭṭhasaṃsandanāpucchā. Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, so aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati, ayaṃ diṭṭhasaṃsandanāpucchā. Katamā 1- vimaticchedanāpucchā. Pakatiyā saṃsayapakkhando hoti vimatipakkhando dveḷhakajāto "evaṃ nu kho, nanu kho, kiṃ nu kho, kathaṃ nu kho"ti. So vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanāpucchā. Katamā 1- anumatipucchā. Bhagavā bhikkhūnaṃ anumatiyā pañhaṃ pucchati "taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vā"ti. Aniccaṃ bhante. Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ "etaṃ mama esohamasmi eso me attā"ti. No hetaṃ bhanteti, 2- ayaṃ anumatipucchā. Katamā 1- kathetukamyatāpucchā. Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati "cattārome bhikkhave satipaṭṭhānā. Katame cattāro"ti, 3- ayaṃ kathetukamyatāpucchāti. Tāsu ayaṃ therassa kathetukamyatāpucchāti veditabbā. Idāni samātikuddesāya kathetukamyatāpucchāya "ime dhammā abhiññeyyāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇan"tiādayo soḷasavissajjanudadesā. Tattha ime dhammā abhiññeyyāti "desayantassā"ti pāṭhaseso. Ime dhammā @Footnote: 1 khu.mahā. 29/700/409 (syā), khu.cūḷa. 30/122/47 @2 vi.mahā. 4/21/18, saṃ.ni. 16/70/120 (syā) 3 saṃ.mahā. 19/390/151

--------------------------------------------------------------------------------------------- page67.

Abhijānitabbāti satthuno aññatarassa vā garuṭṭhāniyassa sabrahmacārissa dhammaṃ desayantassa pubbe vuttanayena sotāvadhānaṃ sutaṃ sotāvadhānaṃ nāma, taṃpajānanā paññā tassa sutassa pajānanā pariyāyaparicchindakapaññā 1- sutamaye ñāṇaṃ nāmāti attho. Tassa pajānanā taṃpajānanāti sāmivacanasamāso. Taṃ pajānanāti vibhatti- vipallāsavasena upayogavacanaṃ vā. Abhiññeyyāti ca sabhāvalakkhaṇāvabodhavasena sobhanenākārena jānitabbā. Pariññeyyāti sāmaññalakkhaṇāvabodhavasena kiccasamāpanavasena ca byāpitvā jānitabbā. Bhāvetabbāti vaḍḍhetabbā. Sacchikātabbāti paccakkhaṃ kātabbā. Duvidhā hi sacchikiriyā paṭilābhasacchikiriyā ārammaṇasacchikiriyā ca. Paccanīkasamudācāravasena parihāniyasaṅkhātaṃ hānaṃ bhajantīti hānabhāgiyā. Tadanudhammatāya satiyā saṇṭhānavasena ṭhānasaṅkhātaṃ ṭhitiṃ bhajantīti ṭhitibhāgiyā. Uparivisesādhigamavasena visesaṃ bhajantīti visesabhāgiyā. Anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ mohakkhandhaṃ nibbijjhati padāletīti ariya- maggo nibbedho nāma, nibbidāsahagatānaṃ saññāmanasikārānaṃ samudācāravasena taṃ nibbedhaṃ bhajantīti nibbedhabhāgiyā. Sabbe saṅkhārāti sabbe sappaccayā dhammā. Te hi saṅkhatasaṅkhārā nāma. Paccayehi saṅgamma karīyantīti saṅkhārā, te eva paccayehi saṅgamma katattā saṅkhatāti visesetvā vuttā. Kammanibbattā tebhūmakarūpārūpadhammā abhisaṅkhatasaṅkhārāti aṭṭhakathāsu 2- vuttā. Tepi "aniccā vata saṅkhārā"tiādīsu 3- saṅkhatasaṅkhāresu saṅgahaṃ gacchanti. "avijjāgato ayaṃ bhikkhave purisapuggalo puññañceva saṅkhāraṃ abhisaṅkharotī"tiādīsu 4- avijjāpaccayā saṅkhārāva āgatā tebhūmakakusalākusalacetanā abhisaṅkharaṇakasaṅkhārā nāma. "yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā akkhāhataṃ @Footnote: 1 Ma. pariññāya paricchindakapaññā 2 visuddhi. 3/120 (syā), abhi.A. 2/152 @3 dī.mahā. 10/221,272/137,171, saṃ.sa. 15/186/190, saṃ.ni. 16/143/185 @4 saṃ.ni. 16/51/80

--------------------------------------------------------------------------------------------- page68.

Maññe aṭṭhāsī"tiādīsu 1- āgataṃ kāyikaṃ cetasikaṃ vīriyaṃ payogābhisaṅkhāro nāma. "saññāvedayitanirodhaṃ samāpannassa kho āvuso visākha bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro"tiādīsu 2- āgatā vitakkavicārā vācaṃ saṅkharontīti vacīsaṅkhāRā. Assāsapassāsā kāyena saṅkharīyantīti kāyasaṅkhāRā. Saññā ca vedanā ca cittena saṅkharīyantīti cittasaṅkhārā idha pana saṅkhatasaṅkhārā adhippetā. Aniccāti hutvā abhāvaṭṭhena. Dukkhāti pīḷanaṭṭhena. Sabbe dhammāti nibbānampi anto katvā vuttā. Anattāti avasavattanaṭṭhena. Idaṃ dukkhaṃ ariyasaccantiādīsu "dukkhasamudayo dukkhanirodho"ti vattabbe "dukkhasamudayaṃ dukkhanirodhan"ti liṅga- vipallāso kato. Yasmā pana buddhādayo ariyā paṭivijjhanti, tasmā ariyasaccānīti vuccanti. 3- Yathāha "cattārimāni bhikkhave ariyasaccāni .pe. Imāni kho bhikkhave cattāri ariyasaccāni. Ariyā imāni paṭivijjhanti, tasmā ariyasaccānīti vuccantī"ti. 3- Ariyassa saccānītipi ariyasaccāni. Yathāha "sadevake loke .pe. Sadevamanussāya tathāgato ariyo, tasmā ariyasaccānīti vuccantī"ti. 3- Etesaṃ abhisambuddhattā ariyabhāvasiddhitopi ariyasaccāni. Yathāha "imesaṃ kho bhikkhave catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisambuddhattā tathāgato arahaṃ sammāsambuddho ariyoti vuccatī"tipi. 4- Ariyāni saccānītipi ariyasaccāni. Ariyānīti avitathāni, avisaṃvādakānīti attho. Yathāha "imāni kho bhikkhave cattāri ariyasaccāni tathāni avitathāni 5- anaññathāni, tasmā ariyasaccānīti vuccantī"ti. 3- Saccānīti ko saccaṭṭhoti ce? yo paññācakkhunā upaparikakhamānānaṃ māyāva viparīto, marīcīva visaṃvādako, titthiyānaṃ parikappitaattāva anupalabbhasabhāvo ca na @Footnote: 1 aṅ.tika. 20/15/107 2 Ma.mū. 12/464/413 @3 saṃ.mahā. 19/1098/380 4 saṃ.mahā. 19/1093/378 @5 tathāni avitathāni. visuddhi. 3/78 (syā)

--------------------------------------------------------------------------------------------- page69.

Hoti, atha kho bādhanapabhavasantiniyyānappakārena tacchāviparītabhūtabhāvena ariyañāṇassa gocaro hotiyeva. Esa aggilakkhaṇaṃ viya lokapakati viya ca tacchāviparītabhūtabhāvo saccaṭṭhoti veditabbo. Yathāha "idaṃ dukkhanti bhikkhave tathāmetaṃ avitathametaṃ anaññathametan"ti 1- vitthāro. Apica:- nābādhakaṃ yato dukkhaṃ dukkhā aññaṃ na bādhakaṃ bādhakattaniyāmena tato saccamidaṃ mataṃ. Taṃ vinā nāññato dukkhaṃ na hito na ca taṃ tato dukkhahetu niyāmena iti saccaṃ visattikā. Nāññā nibbānato santi santaṃ na ca na taṃ yato santabhāvaniyāmena tato saccamidaṃ mataṃ. Maggā aññaṃ na niyyānaṃ aniyyāno na cāpi so tacchaniyyānabhāvena iti so saccasammato. Iti tacchāvipallāsa- bhūtabhāvaṃ catūsvapi dukkhādīsvavisesena saccaṭṭhaṃ āhu paṇḍitāti. So panāyaṃ saccasaddo anekesu atthesu dissati. Seyyathidaṃ, "saccaṃ bhaṇe na kujjheyyā"tiādīsu 2- vācāsacce. "sacce ṭhitā samaṇabrāhmaṇā cā"tiādīsu 3- viratisacce. "kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā"tiādīsu 4- diṭṭhisacce. "ekaṃ hi saccaṃ na dutiyamatthi, yasmiṃ pajā no vivade @Footnote: 1 saṃ.mahā. 19/1090/375 2 khu.dha. 25/224/56 @3 khu.jā. 28/358/140 (syā) 4 khu.su. 25/892/508

--------------------------------------------------------------------------------------------- page70.

Pajānan"tiādīsu 1- paramatthasacce nibbāne ceva magge ca. "catunnaṃ saccānaṃ kati kusalā kati akusalā"tiādīsu 2- ariyasacce. Svāyamidhāpi ariyasacce pavattatīti. Niddesavārasaṅgahitassa vissajjanuddesassa atthavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 47 page 65-70. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=1434&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=47&A=1434&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=95              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=70              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=70              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]