ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                   3. Samādhibhāvanāmayañāṇaniddesavaṇṇanā
     [43] Samādhibhāvanāmayañāṇaniddese ādito tāva ekakato paṭṭhāya yāva
dasakā samādhippabhedaṃ dassento eko samādhītiādimāha. Tattha cittassa ekaggatāti
nānārammaṇavikkhepābhāvato ekaṃ ārammaṇaṃ aggaṃ uttamaṃ assāti ekaggo,
ekaggassa bhāvo ekaggatā. Sā pana ekaggatā cittassa, na sattassāti dassanatthaṃ
"cittassā"ti vuttaṃ. Duke lokiyoti loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ,
tasmiṃ pariyāpannabhāvena loke niyuttoti lokiyo. Lokuttaroti uttiṇṇoti uttaro
loke apariyāpannabhāvena lokato uttaroti lokuttaro. Tike savitakko ca so

--------------------------------------------------------------------------------------------- page248.

Savicāro cāti savitakkasavicāro evaṃ avitakkaavicāro vitakkavicāresu vicārova matto pamāṇaṃ etassāti vicāramatto, vicārato uttariṃ vitakkena saddhiṃ sampayogaṃ na gacchatīti attho. Avitakko ca so vicāramatto cāti avitakkavicāramatto. Tīsupi vicchedaṃ katvāpi paṭhanti. Catukkapañcakā vuttatthā. Chakke punappunaṃ uppajjanato satiyeva anussati, pavattitabbaṭṭhānamhiyeva vā pavattattā saddhāpabbajitassa kulaputtassa anurūpā satītipi anussati, buddhaṃ ārabbha uppannā anussati buddhā- nussati. Arahattādibuddhaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Tassā buddhānussatiyā vasena cittassa ekaggatāyeva uddhaccasaṅkhātassa vikkhepassa paṭipakkhabhāvato na vikkhepoti avikkhePo. Dhammaṃ ārabbha uppannā anussati dhammānussati. Svākkhātatādidhammaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Dhammaṃ ārabbha uppannā anussati saṃghānussati. Supaṭipannatādisaṃghaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Sīlaṃ ārabbha uppannā anussati sīlānussati. Attano akhaṇḍatādisīlaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Cāgaṃ ārabbha uppannā anussati cāgānussati. Attano muttacāgatādicāgaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Devatā ārabbha uppannā anussati devatānussati. Devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Sattake samādhikusalatāti ekavidhādibhedena anekakabhede samādhimhi "ayamevaṃvidho samādhi, ayamevaṃvidho samādhī"ti chekabhāvo. Samādhiparicchedakapaññāyetaṃ adhivacanaṃ. Samādhi uppādanavidhānena vidhānepi chekabhāvo samādhikusalatā. Samādhissa samāpattikusalatāti uppāditassa samādhissa samāpajjane chekabhāvo. Etena samāpajjanavasitā vuttā hoti. Samādhissa ṭhitikusalatāti samāpannassa samādhissa santativasena yathāruci ṭhapane chekabhāvo. Etena adhiṭṭhānavasitā vuttā hoti. Atha vā nimittaggahaṇena cassa

--------------------------------------------------------------------------------------------- page249.

Puna te ākāre sampādayato appanāmattameva ijjhati, na ciraṭṭhānaṃ. Ciraṭṭhānaṃ pana samādhiparipanthānaṃ dhammānaṃ suvisodhitattā hoti. Yo hi bhikkhu kāmādīnava- paccavekkhaṇādīhi kāmacchandaṃ na suṭṭhu vikkhambhetvā, kāyappassaddhivasena kāyaduṭṭhullaṃ na supaṭippassaddhaṃ katvā, ārabhadhātumanasikārādivasena thinamiddhaṃ na suṭṭhu paṭivinodetvā, samathanimittamanasikārādivasena uddhaccakukkuccaṃ na suṭṭhu samūhataṃ katvā, aññepi samādhiparipanthe dhamme na suṭṭhu visodhetvā jhānaṃ samāpajjati, so avisodhitaṃ āsayaṃ paviṭṭhabhamaro viya asuddhaṃ uyyānaṃ paviṭṭharājā viya ca khippameva nikkhamati. Yo pana samādhiparipanthe dhamme suṭṭhu visodhetvā jhānaṃ samāpajjati, so suvisodhitaṃ āsayaṃ paviṭṭhabhamaro viya suparisuddhaṃ uyyānaṃ paviṭṭharājā viya ca sakalampi divasabhāgaṃ antosamāpattiyaṃyeva hoti. Tenāhu porāṇā:- "kāmesu chandaṃ paṭighaṃ vinodaye uddhaccathīnaṃ 1- vicikicchapañcamaṃ vivekapāmojjakarena cetasā rājāva suddhantagato tahiṃ rame"ti. Tasmā "ciraṭṭhitikāmena paripanthikadhamme sodhetvā jhānaṃ samāpajjitabban"ti vuttattā taṃ vidhiṃ sampādetvā samādhissa ciraṭṭhitikāraṇe chekabhāvoti vuttaṃ hoti. Samādhissa vuṭṭhānakusalatāti santativasena yathāruci pavattassa samādhissa yathā paricchinnakāleyeva vuṭṭhānena samādhissa vuṭṭhāne chekabhāvo. "yassa hi dhammaṃ puriso vijaññā"tiādīsu 2- viya nissakkatthe vā sāmivacanaṃ katanti veditabbanti. Etena vuṭṭhānavasitā vuttā hoti. Samādhissa kallatākusalatāti agilānabhāvo @Footnote: 1 uddhaccamidaṃ (visuddhi 1/193-syā) 2 khu.jā. 27/1470/297 (syā)

--------------------------------------------------------------------------------------------- page250.

Arogabhāvo kallatā. Gilāno hi akallakoti 1- vuccati. Vinayepi vuttaṃ "nāhaṃ bhante akallako"ti. 1- Anaṅgaṇasuttavatthusuttesu 2- vuttānaṃ jhānappaṭilābhapaccanīkānaṃ pāpakānaṃ icchāvacarānaṃ abhāvena ca abhijjhādīnaṃ cittassa upakkilesānaṃ vigamena samādhissa agilānabhāvakaraṇe chekabhāvo samādhissa kallatākusalatā, kilesagelaññarahitabhāve kusalatāti vuttaṃ hoti. Atha vā kallatāti kammaññatā, kammaññatāpariyāyattā kallā- vacanassa. "yā cittassa akallatā akammaññatā"ti 3- vuttaṃ. "kallacittaṃ muducittaṃ vinīvaraṇacittan"ti. 4- Ettha kallasaddo ca kammaññattho. Tasmā kasiṇānulomato kasiṇapaṭilomato kasiṇānulomapaṭilomato jhānānulomato jhānapaṭilomato jhānānulomapaṭilomato jhānukkantakato kasiṇukkantakato jhānakasiṇukkantakato aṅgasaṅkantito ārammaṇasaṅkantito aṅgārammaṇasaṅkantito aṅgavavatthānato ārammaṇavavatthānatoti imehi cuddasahi ākārehi, aṅgārammaṇavavatthānatoti iminā saha pañcadasahi vā ākārehi cittaparidamanena samādhissa kammaññabhāvakaraṇe kusalabhāvoti vuttaṃ hoti. Samādhissa gocarakusalatāti samādhissa gocaresu kasiṇādīsu ārammaṇesu taṃ taṃ jhānaṃ samāpajjitukāmatāya yathāruci āvajjanakaraṇavasena tesu ārammaṇesu chekabhāvo. Etena kasiṇāvajjanavasena āsajjanavasitā vuttā hoti. Atha vā tasmiṃ tasmiṃ disābhāge kasiṇapharaṇavasena evaṃ phuṭṭhassa kasiṇassa ciraṭṭhānavasena ca samādhissa gocaresu chekabhāvo. Samādhissa abhinīhārakusalatāti ekattanayena heṭṭhāheṭṭhāsamādhiṃ uparūpari- samādhibhāvūpanayanena abhinīharaṇe abhininnāmane chekabhāvo. Upacārajjhānaṃ hi @Footnote: 1 vi.mahāvi. 1/151/85 2 Ma.mū. 12/57,70/32,48 @3 abhi.saṃ. 34/1162/270 4 dī.Sī. 9/298/108, Ma.Ma. 13/395/378

--------------------------------------------------------------------------------------------- page251.

Vasippattaṃ paṭhamajjhānatthāya vipassanatthāya vā abhinīharati, evaṃ paṭhamajjhānādīni dutiyajjhānāditthāya vipassanatthāya vā, catutthajjhānaṃ arūpasamāpattatthāya abhiññatthāya vipassanatthāya vā ākāsānañcāyatanādayo viññāṇañcāyatanādi- atthāya vipassanatthāya vā abhinīharatīti evaṃ samādhissa tattha tattha abhinīhārakusalatā. Yasmā pana kusalatā nāma paññā sā samādhi na hoti, tasmā samādhi pariṇāyakapariññāvasena sattavidhopi vuttoti veditabbo. Keci pana ācariyā "samādhikusalatāti yena masikārena cittaṃ na vikkhipati, tattha kusalatā, samāpattikusalatāti yena manasikārena samāpajjantassa jhānaṅgāni pātubhavanti, tattha kusalatā. Ṭhitikusalatāti yena manasikārena appito samādhi na vikkhipati, tattha kusalatā. Vuṭṭhānakusalatāti nīvaraṇavuṭṭhānaṃ jānāti paṭhamajjhāne, aṅgavuṭṭhānaṃ jānāti tīsu jhānesu, ārammaṇavuṭṭhānaṃ jānāti arūpasamāpattīsu, vikkhepavuṭṭhānaṃ jānāti visayādhimatte, succhandavuṭṭhānaṃ jānāti pariyantakāle ca avasānakaraṇīyakāle ca. Kallatākusalatāti cittaphāsutāya sarīraphāsutāya āhāraphāsutāya senāsanaphāsutāya puggalaphāsutāya ca samādhissa kallatā hotīti jānāti. Gocarakusalatāti ārammaṇassa paricchedaṃ kātuṃ jānāti, disāpharaṇaṃ kātuṃ jānāti, vaḍḍhetuṃ jānāti. Abhinīhārakakusalatāti tattha tattha sammā manasikārena cittaṃ abhinīharati abhininnāmeti, upacāre vasippatte paṭhamajjhāne abhinīharati, evaṃ uparūparijhānesu abhiññāsu arūpasamāpattīsu vipassanāsu ca abhinīharati. Evaṃ tattha tattha abhinīhārakusalatā"ti evametesaṃ padānaṃ atthaṃ vaṇṇayanti. Aṭṭhakaṃ vuttatthameva. Navake rūpāvacaroti "katame dhammā rūpāvacaRā. Heṭṭhato brahmapārisajjaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve anto karitvā"ti- ādinā 1- nayena vuttesu rūpāvacaradhammesu pariyāpanno. Tatrāyaṃ vacanattho:- @Footnote: 1 abhi.saṃ. 34/1289/274

--------------------------------------------------------------------------------------------- page252.

Rūpakhandhasaṅkhātaṃ rūpaṃ ettha avacarati, na kāmoti rūpāvacaro. Rūpakkhandhopi hi rūpanti vuccati "rūpakkhandho rūpan"tiādīsu viya. So pana brahmapārisajjabrahma- purohitamahābrahmānaṃ parittābhaappamāṇābhaābhassarānaṃ parittasubhaappamāṇasubha- subhakiṇhānaṃ asaññasattavehapphalānaṃ avihātappasudassasudassīakaniṭṭhānañca vasena soḷasavidho padeso. So rūpāvacarasaṅkhāto padeso uttarapadalopaṃ katvā "rūpan"ti vuccati, tasmiṃ rūpe avacaratīti rūpāvacaro. Rūpabhavo vā rūpaṃ, tasmiṃ avacaratīti rūpāvacaraṃ. Kiñcāpi hi eso samādhi kāmabhavepi avacarati, yathā pana saṅgāme avacaranto saṅgāmāvacaroti laddhanāmo nāgo nagare carantopi saṅgāmāvacaroti vuccati, thalacarā jalacarā ca pāṇino athale ajalepi ca ṭhitāpi thalacarā jalacarāti vuccanti, evamayaṃ aññattha avacarantītipi rūpāvacaroti vutto. Apica rūpabhavasaṅkhāte rūpe paṭisandhiṃ avacāretītipi rūpāvacaro. Hīnoti lāmako. Hīnuttamānaṃ majjhe bhavo majjho. Majjhimotipi pāṭho, soyevattho. Padhānabhāvaṃ nīto paṇīto, uttamoti attho. Ete pana āyūhaṇavasena veditabbā. Yassa hi āyūhanakkhaṇe chando vā hīno hoti vīriyaṃ vā cittaṃ vā vīmaṃsā vā, so hīno nāma. Yassa te dhammā majjhimā, so majjhimo. Yassa paṇītā, so paṇīto. Uppāditamatto vā hīno, nātisubhāvito majjhimo, atisubhāvito vasippatto paṇīto. Arūpāvacaro rūpāvacare vuttanayānusārena veditabbo. Suññato samādhītiādīsu "sabbe saṅkhārā aniccā dukkhā anattā"ti vipassanāpaṭipāṭiyā vipassantassa anattānupassanāya maggavuṭṭhāne jāte yasmā sā vipassanā attavirahitesu saṅkhāresu suññato pavattā, tasmā suññato nāma hoti. Tāya siddho ariyamaggasamādhi suññato samādhi nāma hoti, suññatavasena pavattasamādhīti attho. Vipassanāya pavattākārena hi so pavattati. Aniccānupassanāya @Footnote: 1 abhi.Yu. 38/2/16

--------------------------------------------------------------------------------------------- page253.

Maggavuṭṭhāne jāte yasmā sā vipassanā niccanimittapaṭipakkhavasena pavattā, tasmā animittā nāma hoti. Siddho ariyamaggasamādhi animitto samādhi nāma hoti, niccanimittavirahito samādhīti attho. Vipassanāya pavattākārena hi so pavattati. Dukkhānupassanāya maggavuṭṭhāne jāte yasmā sā vipassanā paṇidhipaṭipakkhavasena pavattā, tasmā appaṇihitā nāma hoti. Tāya siddho ariyamaggasamādhi appaṇihito samādhi nāma hoti. Paṇidhivirahito samādhīti attho. Vipassanāya pavattākārena hi so pavattati. Tādisā eva tayo phalasamādhayopi etehiyeva tīhi samādhīhi gahitā hontīti veditabbā. Lokuttarasamādhīnaṃ paṇītattā hīnādibhedo na uddhato. Dasake uddhumātakasaññāvasenātiādīsu bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātaṃ, uddhumātameva uddhumātakaṃ, paṭikūlattā vā kucchitaṃ uddhumātanti uddhumātakaṃ. Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ, vinīlameva vinīlakaṃ, paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa pubbasannicitaṭṭhānesu setavaṇṇassa, yebhuyyena ca nīlavaṇṇassa nīlaṭṭhāne nīlasāṭakapārupasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānesu vissandamānapubbaṃ vipubbaṃ, vipubbameva vipubbakaṃ, paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vidchiddaṃ vuccati dvidhā chindanena apadhāritaṃ, vicchiddameva vicchiddakaṃ, paṭikūlattā vā kucchitaṃ vicchiddanti vicchiddakaṃ. Majjhe chinnassa chavasarīrassetaṃ adhivacanaṃ. Ito ca eto ca vividhākārena soṇasiṅgālādīhi khāyitanti vikhāyitanti vattabbe vikkhāyitanti vikkhāyitanti vuttaṃ. Vikkhāyitameva vikkhāyitakaṃ, paṭikūlattā vā kucchitaṃ vikkhāyitanti vikkhāyitakaṃ. Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vividhaṃ khittaṃ vikkhittaṃ, vikkhittameva vikkhittakaṃ, paṭikūlattā vā kucchitaṃ vikkhittanti vikkhittakaṃ. Aññena hatthaṃ aññena pādaṃ aññena sīsanti evaṃ tato tato

--------------------------------------------------------------------------------------------- page254.

Khittassa chavasarīrassetaṃ adhivacanaṃ. Hatañca taṃ purimanayeneva vikkhittakañcāti hatavikkhittakaṃ. Kākapadākārena aṅgapaccaṅgesu satthena hanitvā vuttanayena vikkhit- tassa chavasarīrassetaṃ adhivacanaṃ. Lohitaṃ kirati vikkhipati ito cito ca paggharatīti lohitakaṃ. Paggharitalohitamakkhitassa chavasarīrassetaṃ adhivacanaṃ. Puḷuvā vuccanti kimiyo, puḷuve 1- kiratīti puḷuvakaṃ. Kimiparipuṇṇassa chavasarīrassetaṃ adhivacanaṃ. Aṭṭhiyeva aṭṭhikaṃ, paṭikūlattā vā kucchitaṃ aṭṭhīti aṭṭhikaṃ. Aṭṭhikasaṅkhalikāyapi ekaṭṭhi- kassapi etaṃ adhivacanaṃ. Imāni pana uddhumātakādīni nissāya uppannanimittānampi nimittesu paṭiladdhajjhānānampi etāneva nāmāni. Idha pana uddhamātakanimitte paṭikūlākāraggahitā appanāvasena uppannā saññā uddhumātakasaññā, tassā uddhumātakasaññāya vasena uddhumātakasaññāvasena. Sesesupi eseva nayo. Pañcapaññāsasamādhīti ekakādivasena vuttā. [44] Evaṃ ekakādivasena samādhippabhedaṃ dassetvā idāni aññenapi pariyāyena samādhiṃ dassetukāmo apicāti aññaṃ pariyāyārambhaṃ dassetvā pañca- vīsatītiādimāha. Tattha samādhissa samādhiṭṭhāti samādhissa samādhibhāve sabhāvā, yehi sabhāvehi so samādhi hoti, te tasmiṃ atthā nāma. Pariggahaṭṭhena samādhīti saddhādīhi indriyehi pariggahitattā tasmā pariggahitasabhāvena samādhi. Tāneva ca indriyāni aññaparivārāni honti, bhāvanāpāripūriyā paripuṇṇāni ca honti. Tasmā parivāraṭṭhena paripūraṭṭhena samādhi. Tesaṃyeva samādhivasena ekārammaṇamapekkhitvā ekaggaṭṭhena, nānārammaṇavikkhepābhāvamapekkhitvā avikkhepaṭṭhena, lokuttarasseva mahatā vīriyabalapaggahena pattabbattā lokuttara- maggasseva ca parihānivasena visārābhāvato heṭṭhā gahitapaggahaṭṭhaavisāraṭṭhā idha na gahitāti veditabbā. Kilesakālussiyassābhāvena anāvilaṭṭhena samādhi. Avikampattā @Footnote: 1 Ma. puḷavehi

--------------------------------------------------------------------------------------------- page255.

Aniñjanaṭṭhena samādhi. Vikkhambhanavasena samucchedavasena vā kilesehi vimuttattā ārammaṇe ca adhimuttattā vimuttaṭṭhena samādhi. Ekattupaṭṭhānavasena cittassa ṭhitattāti samādhiyogeneva ekārammaṇe bhusapatiṭṭhānavasena cittassa ārammaṇe niccalabhāvena patiṭṭhitattā. Aṭṭhasu yugalesu esati nesati, ādiyati nādiyati, paṭipajjati na paṭipajjatīti imāni tīṇi yugalāni appanāvīthito pubbabhāge upacārassa mudumajjhādhimattatāvasena cittassa vuttānīti veditabbāni, jhāyati jhāpetīti idaṃ appanāvīthiyaṃ upacāravasena veditabbaṃ. Esitattā nesitattā, ādinnattā anādinnattā, paṭipannattā nappaṭipannattā, jhāpitattā na jhāpitattāti imāni cattāni yugalāni appanāvasena vuttānīti veditabbāni. Tattha samaṃ esatīti samādhītiādīsu samanti appanaṃ. Sā hi paccanīkadhamme sameti nāsetīti samā, paccanīkavisamābhāvato vā samabhūtāti samā. Taṃ samaṃ esati ajjhāsayavasena gavesati. Itisaddo kāraṇattho, yasmā samaṃ esati, tasmā samādhīti attho. Visamaṃ nesatīti taṃ taṃ jhānapaccanīkasaṅkhātaṃ visamaṃ na esati. Mudubhūto hi pubbabhāgasamādhi ādibhūtattā samaṃ esati, visamaṃ nesati nāma. Majjhimabhūto thirabhūtattā samaṃ ādiyati, visamaṃ nādiyati nāma. Adhimattabhūto appanāvīthiyā āsannabhūtattā samaṃ paṭipajjati, visamaṃ napaṭipajjati nāma. Samaṃ jhāyatīti bhāvanapuṃsakavacanaṃ, samaṃ hutvā jhāyati, samena vā ākārena jhāyatīti attho. Appanāvīthiyaṃ hi samādhi paccanīkadhammaviggamena santattā santāya appanāya anukulabhāvena ca ṭhitattā samenākārena pavattati. Jhāyatīti pajjalatīti attho "ete maṇḍalamāle dīpā jhāyanti 1- sabbarattiṃ, sabbarattiyo ca telappadīpo jhāyati, telappadīpo cettha jhāyeyyā"tiādīsu 2- viya. Samaṃ jāyatītipi pāṭho, samenākārena @Footnote: 1 dī.Sī. 9/159/50 2 saṃ.ni. 16/53/83

--------------------------------------------------------------------------------------------- page256.

Uppajjatīti attho. Jhāyati jhāpetīti yugalattā purimapāṭhopi sundarataro. Jhāpetīti ca dahatīti attho. So hi samādhipaccanīkadhamme dūratarakaraṇena dahati nāma. Esanānesanādīnaṃ pana appanāya siddhattā "esitattā nesitattā"tiādīhi appanāsamādhi vutto. Samaṃ jhātattāti samaṃ jalitattā samaṃ jātattātipi pāṭho. Iti imesaṃ aṭṭhannaṃ yugalānaṃ vasena soḷasa, purimā ca navāti ime pañcavīsati samādhissa samādhiṭṭhā. Samo ca hito ca sukho cāti samādhīti idaṃ pana pañcavīsatiyā ākārehi sādhitassa samādhissa atthasādhanatthaṃ vuttaṃ. Tattha samoti samasaddassa, saṃsaddassa vā attho. So hi paccanīkakkhobhavisamavirahitattā samo. Hitoti adhisaddassa attho, ārammaṇe āhito niccalabhāvakaraṇena patiṭṭhāpitoti adhippāyo. Ubhayena samo ca āhito cāti samādhīti vuttaṃ hoti. Sukhoti santaṭṭhena sukho. "yāyaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā"ti 1- ca "upekkhā pana santattā, sukhamicceva bhāsitā"ti ca vuttattā tena santatthena sukhasaddena upekkhāsahagatasamādhipi gahito hoti. Aniyāmena hi sabbasamādhayo idha vuccanti. Tena ca sukhasaddena āhitabhāvassa kāraṇaṃ vuttaṃ hoti. Yasmā santo tasmā ekārammaṇe āhitoti adhippāyo veditabboti. Samādhibhāvanāmayañāṇaniddesavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Ma.Ma. 13/88/66


             The Pali Atthakatha in Roman Book 47 page 247-256. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=5530&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=47&A=5530&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=92              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1088              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1373              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1373              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]