ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Uppajjatīti attho. Jhāyati jhāpetīti yugalattā purimapāṭhopi sundarataro. Jhāpetīti
ca dahatīti attho. So hi samādhipaccanīkadhamme dūratarakaraṇena dahati nāma.
Esanānesanādīnaṃ pana appanāya siddhattā "esitattā nesitattā"tiādīhi
appanāsamādhi vutto. Samaṃ jhātattāti samaṃ jalitattā samaṃ jātattātipi pāṭho.
Iti imesaṃ aṭṭhannaṃ yugalānaṃ vasena soḷasa, purimā ca navāti ime pañcavīsati
samādhissa samādhiṭṭhā.
     Samo ca hito ca sukho cāti samādhīti idaṃ pana pañcavīsatiyā ākārehi
sādhitassa samādhissa atthasādhanatthaṃ vuttaṃ. Tattha samoti samasaddassa,
saṃsaddassa vā attho. So hi paccanīkakkhobhavisamavirahitattā samo. Hitoti adhisaddassa
attho, ārammaṇe āhito niccalabhāvakaraṇena patiṭṭhāpitoti adhippāyo. Ubhayena
samo ca āhito cāti samādhīti vuttaṃ hoti. Sukhoti santaṭṭhena sukho. "yāyaṃ
bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā"ti 1-
ca "upekkhā pana santattā, sukhamicceva bhāsitā"ti ca vuttattā tena santatthena
sukhasaddena upekkhāsahagatasamādhipi gahito hoti. Aniyāmena hi sabbasamādhayo idha
vuccanti. Tena ca sukhasaddena āhitabhāvassa kāraṇaṃ vuttaṃ hoti. Yasmā santo
tasmā ekārammaṇe āhitoti adhippāyo veditabboti.
                 Samādhibhāvanāmayañāṇaniddesavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma.Ma. 13/88/66



             The Pali Atthakatha in Roman Book 47 page 256. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=5720              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=47&A=5720              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=92              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1088              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1373              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1373              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]