ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

page287.

2. Mahāmoggallānattherāpadānavaṇṇanā anomadassī bhagavātyādikaṃ āyasmato moggallānattherassa apādānaṃ. Ayañca thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto anomadassissa bhagavato kāletiādi sāriputtattherassa dhammasenāpatino vatthumhi vuttameva. Thero hi pabbajitadivasato paṭṭhāya sattame divase magadharaṭṭhe kallavālagāmakaṃ upanissāya samaṇadhammaṃ karonto thinamiddhe okkamante satthārā "moggallāna mā tuccho tava vāyāmo"tiādinā 1- saṃvejito thinamiddhaṃ vinodetvā bhagavatā vuccamānaṃ dhātukammaṭṭhānaṃ suṇanto eva vipassanāpaṭipāṭiyā uparimaggattayaṃ adhigantvā aggaphalakkhaṇe sāvakañāṇassa matthakaṃ pāpuṇi. [375] Evaṃ dutiyasāvakabhāvaṃ patvā āyasmā mahāmoggallānatthero attano pubbakammaṃ saritvā somanassavasena pubbacariyaṃ apadānaṃ pakāsento anomadassī bhagavātiādimāha. Tattha na omaṃ alāmakaṃ dassanaṃ passanaṃ assāti anomadasSī. Tassa hi dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitasarīrattā sakalaṃ divasaṃ sakalaṃ māsaṃ sakalaṃ saṃvaccharaṃ saṃvaccharasatasahassampi passantānaṃ devamanussānaṃ atittikaraṃ dassananti, anomaṃ alāmakaṃ nibbānaṃ dassanasīloti vā "anomadassī"ti laddhanāmo bhāgyavantatādīhi kāraṇehi bhagavā. Lokajeṭṭhoti sakalasattalokassa jeṭṭho padhāno. Āsabhasadisattā āsabho, narānaṃ āsabho narāsabho. So lokajeṭṭho narāsabho anomadassī bhagavā devasaṅghapurakkhato devasamūhehi parivārito. Himavantamhi vihāsīti sambandho. [376] Yadā dutiyasāvakabhāvāya dutiyavāre patthanaṃ akāsi, tadā nāmena varuṇo nāma ahaṃ nāgarājā hutvā nibbatto ahosinti attho. Tena vuttaṃ "varuṇo nāma nāmena, nāgarājā ahaṃ tadā"ti. Kāmarūpīti yadicchitakāmanimmānasīlo. Vikubbāmīti vividhaṃ iddhivikubbanaṃ karomi. Mahodadhinivāsahanti mañjerikā nāgā, @Footnote: 1 aṅ. sattaka. 23/8/70.

--------------------------------------------------------------------------------------------- page288.

Bhūmigatā nāgā, pabbataṭṭhā nāgā, gaṅgāvaheyyā nāgā, sāmuddikā nāgāti imesaṃ nāgānaṃ antare sāmuddikanāgo ahaṃ mahodadhimhi samudde nivāsiṃ, vāsaṃ kappesinti attho. [377] Saṅgaṇiyaṃ gaṇaṃ hitvāti niccaparivārabhūtaṃ sakaparivāraṃ nāgasamūhaṃ hitvā vinā hutvā. Tūriyaṃ paṭṭhapesahanti ahaṃ tūriyaṃ paṭṭhapesiṃ, vajjāpesinti attho. Sambuddhaṃ parivāretvāti anomadassisambuddhaṃ samantato sevamānā accharā nāgamāṇavikā vādesuṃ dibbavādehi gītā vākyādīhi vādesuṃ laddhānurūpato vajjesuṃ tadāti attho. [378] Vajjamānesu tūresūti 1- manussanāgatūriyesu pañcaṅgikesu vajjamānesu. Devā tūrāni 2- vajjayunti cātumahārājikā devā dibbatūriyāni vajjiṃsu vādesunti attho. Ubhinnaṃ saddaṃ sutvānāti ubhinnaṃ devamanussānaṃ bherisaddaṃ sutvā. Tilokagarusamānopi buddho sampabujjhatha jānāti suṇātīti attho. [379] Nimantetvāna sambuddhanti sasāvakasaṃghaṃ sambuddhaṃ svātanāya nimantetvā parivāretvā. Sakabhavananti attano nāgabhavanaṃ upāgamiṃ. Gantvā ca āsanaṃ paññāpetvānāti rattiṭṭhānadivāṭṭhānakuṭimaṇḍapasayananisīdanaṭṭhānāni paññāpetvā sajjetvāti attho. Kālamārocayiṃ ahanti evaṃ katapubbavidhāno ahaṃ "kālo bhante niṭṭhitaṃ bhattan"ti kālaṃ ārocayiṃ viññāpesiṃ. [380] Khīṇāsavasahassehīti tadā so bhagavā arahantasahassehi parivuto lokanāyako sabbā disā obhāsento me bhavanaṃ upāgami sampattoti attho. [381] Attano bhavanaṃ paviṭṭhaṃ bhagavantaṃ bhojanākāraṃ 3- dassento upaviṭṭhaṃ mahāvīrantiādimāha. Taṃ suviññeyyameva. [386] Okkākakulasambhavoti okkākarañño paramparāgatarājakule uppanno sakalajambudīpe pākaṭarājakule uppanno vā gottena gottavasena gotamo nāma satthā manussaloke bhavissati. @Footnote: 1 pāḷi. vijjamānesu tūriyesu. 2 pāḷi. devatūriyāni. 3 Sī., i. bhojāpanākāraṃ.

--------------------------------------------------------------------------------------------- page289.

[388] So pacchā pabbajitvānāti so nāgarājā pacchā pacchimabhave kusalamūlena puññasambhārena codito uyyojito sāsane pabbajitvā gotamassa bhagavato dutiyo aggasāvako hessatīti byākaraṇamakāsi. [389] Āraddhavīriyoti ṭhānanisajjādīsu iriyāpathesu vīriyavā. Pahitattoti nibbāne pesitacitto. Iddhiyā pāramiṃ gatoti "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno"ti 1- adhiṭṭhāniddhivikubbaniddhi- kammavipākajiddhiādīsu pāramiṃ pariyosānaṃ gato patto. Sabbāsaveti ā samantato savanato pavattanato "āsavā"ti laddhanāme kāmabhavadiṭṭhiavijjādhamme sabbe pariññāya samantato aññāya jānitvā pajahitvā anāsavo nikkileso. Nibbāyissatīti kilesakhandhaparinibbānena nibbāyissatīti sambandho. [390] Evaṃ thero attano puññavasena laddhabyākaraṇaṃ vatvā puna pāpacariyaṃ pakāsento pāpamittopanissāyātiādimāha. Tattha pāpamitte pāpake lāmake mitte upanissāya nissaye katvā tehi saṃsaggo hutvāti attho. Tatrāyamanupubbīkathā:- ekasmiṃ samaye titthiyā sannipatitvā mantesuṃ "jānāthāvuso kena kāraṇena samaṇassa gotamassa lābhasakkāro mahā hutvā nibbatto"ti. "na jānāma, tumhe pana na jānāthā"ti. Āma jānāma:- moggallānaṃ nāma ekaṃ bhikkhuṃ nissāya uppanno. So hi devalokaṃ gantvā devatāhi katakammaṃ pucchitvā āgantvā manussānaṃ kathesi "idaṃ nāma katvā evarūpaṃ sampattiṃ labhantī"ti. Niraye nibbattānampi kammaṃ pucchitvā āgantvā manussānaṃ kathesi "idaṃ nāma katvā evarūpaṃ dukkhaṃ anubhavantī"ti. Manussā tassa kathaṃ sutvā mahantaṃ lābhasakkāraṃ abhiharanti. Sace taṃ māretuṃ sakkhissāma, so lābhasakkāro amhākaṃ nibbattissati, attheso upāyoti sabbe ekacchandā hutvā "yaṃ kiñci katvā taṃ māressāmā"ti attano upaṭṭhāke samādapetvā kahāpaṇasahassaṃ labhitvā purisaghātake core pakkosāpetvā "mahāmoggallānatthero @Footnote: 1 aṅ. ekaka. 20/190/23.

--------------------------------------------------------------------------------------------- page290.

Nāma samaṇassa gotamassa sāvako kāḷasilāyaṃ vasati, tumhe tattha gantvā taṃ mārethā"ti tesaṃ taṃ sahassaṃ adaṃsu. Corā dhanalābhena 1- sampaṭicchitvā "theraṃ māressāmā"ti gantvā tassa vasanaṭṭhānaṃ parivāresuṃ. Thero tehi parikkhittabhāvaṃ ñatvā kuñcikacchiddena nikkhamitvā pakkāmi. Corā taṃ divasaṃ theraṃ adisvā punekadivasaṃ tassa vasanaṭṭhānaṃ parikkhipiṃsu. Thero ñatvā kaṇṇikāmaṇḍalaṃ bhinditvā ākāsaṃ pakkhandi. Evaṃ te paṭhamamāsepi majjhimamāsepi theraṃ gahetuṃ nāsakkhiṃsu. Pacchimamāse pana sampatte thero attano katakammassa ākaḍḍhanabhāvaṃ ñatvā na apagacchi. Corā taṃ paharantā taṇḍulakamattāni aṭṭhīni karontā bhindiṃsu. Atha naṃ "mato"ti saññāya ekasmiṃ gumbapiṭṭhe khipitvā pakkamiṃsu. Thero "satthāraṃ passitvā vanditvāva parinibbāyissāmī"ti attabhāvaṃ jhānaveṭhanena veṭhetvā ākāsena satthu santikaṃ gantvā satthāraṃ vanditvā "bhante parinibbāyissāmī"ti āha. "parinibbāyissasi moggallānā"ti. Āma bhanteti. "kattha gantvā parinibbāyissasīti. Kāḷasilāpadesaṃ bhanteti. Tena hi moggallāna mayhaṃ dhammaṃ kathetvā yāhi. Tādisassa hi me sāvakassa na dāni dassanaṃ atthīti. So "evaṃ karissāmi bhante"ti satthāraṃ vanditvā ākāsaṃ uppatitvā sāriputtatthero viya parinibbānadivase nānappakārā iddhiyo katvā dhammaṃ kathetvā satthāraṃ vanditvā kāḷasilāpadesaṃ gantvā parinibbāyi. "theraṃ kira corā māresun"ti ayaṃ kathā sakalajambudīpe patthari. Rājā ajātasattu core pariyesanatthāya carapurise payojesi. Tesu coresu surāpāne suraṃ pivantesu 2- maddesu eko ekassa piṭṭhiṃ paharitvā pātesi. So taṃ santajjento "ambho dubbinīta tvaṃ kasmā me piṭṭhiṃ paharitvā pātesi, kiṃ pana are duṭṭhacora 3- tayā mahāmoggallānatthero paṭhamaṃ pahato"ti āha. Kiṃ pana tvaṃ mayā paṭhamaṃ pahatabhāvaṃ na jānāsīti. Evaṃ etesaṃ "mayā pahato, mayā pahato"ti vadantānaṃ sutvā te carapurisā sabbe te core gahetvā rañño ārocesuṃ. Rājā te core pakkosāpetvā pucchi @Footnote: 1 Sī., i. dhanalobhena. 2 Ma. surāpaṇe suraṃ pivitvā. 3 Sī. duṭṭhatara.

--------------------------------------------------------------------------------------------- page291.

"tumhehi thero mārito"ti. Āma devāti. Kehi tumhe uyyojitāti. Naggasamaṇehi devāti. Rājā pañcasate naggasamaṇe gāhāpetvā pañcasatehi corehi saddhiṃ rājaṅgaṇe nābhipamāṇesu āvāṭesu nikhanāpetvā palālehi paṭicchādetvā aggiṃ dāpesi. Atha nesaṃ jhāmabhāvaṃ jānitvā ayanaṅgalehi kasāpetvā sabbe khaṇḍākhaṇḍaṃ kārāpesi. Tadā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "mahāmoggallānatthero attano ananurūpamaraṇaṃ patto"ti. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnā"ti pucchitvā "imāya nāma bhante"ti vutte "moggallānassa bhikkhave imasseva attabhāvassa ananurūpaṃ maraṇaṃ, pubbe pana tena katakammassa anurūpamevā"ti vatvā "kiṃ panassa bhante pubbakamman"ti puṭṭho taṃ vitthāretvā kathesi. Atīte bhikkhave bārāṇasiyaṃ eko kulaputto sayameva koṭṭanapacanādīni karonto mātāpitaro paṭijaggi. Athassa mātāpitaro "tāta tvaṃ ekakova gehe ca araññe ca kammaṃ karonto kilamasi, ekaṃ te kumārikaṃ ānessāmā"ti vatvā "amma tātā yāva tumhe jīvatha, tāva vo sahatthā upaṭṭhahissāmī"ti tena paṭikkhittāpi punappunaṃ yācitvā kumārikaṃ ānesuṃ. Sā katipāhameva te upaṭṭhahitvā pacchā tesaṃ dassanampi anicchantī "na sakkā tava mātāpitūhi saddhiṃ ekaṭṭhāne vasitun"ti ujjhāyitvā tasmiṃ attano kathaṃ aggaṇhante tassa bahigatakāle makacivākakhaṇḍāni ca yāgupheṇake ca gahetvā tattha tattha ākiritvā tenāgantvā "kiṃ idan"ti puṭṭhā "imesaṃ mahallakaandhānaṃ etaṃ kammaṃ, sabbaṃ gehaṃ kiliṭṭhā karontā vicaranti, na sakkā etehi saddhiṃ ekaṭṭhāne vasitun"ti evaṃ tāya punappunaṃ kathiyamānāya evarūpopi pūritapāramī satto mātāpitūhi saddhiṃ bhijji, so "hotu, jānissāmi nesaṃ kattabbakamman"ti te bhojetvā "amma tātā, asukaṭṭhāne nāma tumhākaṃ ñātakā āgamanaṃ paccāsiṃsanti, tattha gamissāmā"ti te yānakaṃ āropetvā ādāya gacchanto aṭavimajjhaṃ pattakāle "tāta rasmiyo gaṇhatha, goṇā daṇḍasaññāya gamissanti, imasmiṃ ṭhāne corā vasanti, ahaṃ otaritvā carāmī"ti pitu hatthe rasmiyo

--------------------------------------------------------------------------------------------- page292.

Datvā otaritvā gacchanto saddaṃ parivattetvā corānaṃ uṭṭhitasaddamakāsi. Mātāpitaro saddaṃ sutvā "corā uṭṭhitā"ti saññāya "tāta corā uṭṭhitā, mahallakā mayaṃ, tvaṃ attānameva rakkhāhī"ti āhaṃsu. So mātāpitaro viravantepi corasaddaṃ karonto koṭṭetvā māretvā aṭaviyaṃ khipitvā paccāgami. Satthā idaṃ tassa pubbakammaṃ kathetvā "bhikkhave moggallāno ettakaṃ kammaṃ katvā anekavassasatasahassāni niraye paccitvā tāva pakkāvasesena attabhāvasate evameva koṭṭetvā sañcuṇṇo maraṇaṃ patto, evaṃ moggallānena attano kammānurūpameva maraṇaṃ laddhaṃ. Pañcahi corasatehi saddhiṃ pañcatitthiyasatānipi mama puttaṃ appaduṭṭhaṃ dussetvā anurūpameva maraṇaṃ labhiṃsu, appaduṭṭhesu hi padussanto dasahi kāraṇehi anayabyasanaṃ pāpuṇātiyevā"ti anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi:- "yo daṇḍena adaṇḍesu appaduṭṭhesu dussati dasannamaññataraṃ ṭhānaṃ khippameva nigacchati. Vedanaṃ pharusaṃ jāniṃ sarīrassava bhedanaṃ 1- garukaṃ vāpi ābādhaṃ cittakkhepaṃ va pāpuṇe. Rājato vā upasaggaṃ abbhakkhānaṃ va dāruṇaṃ parikkhayaṃ va ñātīnaṃ bhogānaṃ va pabhaṅgunaṃ. 2- Athavassa āgārāni aggi ḍahati pāvako kāyassa bhedā duppañño nirayaṃ sopapajjatī"ti. 3- [393] Pavivekamanuyuttoti pakārena vivekaṃ ekībhāvaṃ anuyutto yojito yuttappayutto. Samādhibhāvanāratoti paṭhamajjhānādibhāvanāya rato allīno ca. Sabbāsave sakalakilese pariññāya jānitvā pajahitvā anāsavo nikkileso viharāmīti sambandho. @Footnote: 1 pāḷi. sarīrassa pabhedanaṃ. 2 Sī. pabhaṅguraṃ. 3 khu. dha. 25/137/41.

--------------------------------------------------------------------------------------------- page293.

[394] Idāni attano puññasambhāravasena pubbacaritassa phalaṃ dassento dharaṇimpi sugambhīrantiādimāha. Tatrāyamanupubbī kathā:- pubbena coditoti sammāsambuddhena codito uyyojito. Bhikkhusaṃghassa pekkhatoti mahato bhikkhusaṃghassa passantassa. Migāramātupāsādaṃ, pādaṅguṭṭhena kampayīti pubbārāme visākhāya mahāupāsikāya kāritaṃ sahassatthambhapaṭimaṇḍitaṃ mahāpāsādaṃ attano pādaṅguṭṭhena kampesiṃ. Ekasmiṃ hi samaye pubbārāme yathāvuttapāsāde bhagavati viharante sambahulā navakatarā bhikkhū uparipāsāde nisinnā satthārampi acintetvā tiracchānakathaṃ kathetumāraddhā, taṃ sutvā bhagavā te saṃvejetvā attano dhammadesanāya bhājanabhūte kātukāmo āyasmantaṃ mahāmoggallānattheraṃ āmantesi "passasi tvaṃ moggallāna nave bhikkhū tiracchānakathamanuyutte"ti taṃ sutvā thero satthu ajjhāsayaṃ ñatvā abhiññāpādakaṃ āpokasiṇārammaṇaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya "pāsādassa patiṭṭhitokāsaṃ udakaṃ hotū"ti adhiṭṭhāya pāsādamatthake thupikaṃ pādaṅguṭṭhena pahari, pāsādo onamitvā ekena passena aṭṭhāsi. Punapi pahari, aparenapi passena aṭṭhāsi. Te bhikkhū bhītā saṃviggā pāsādassa patanabhayena tato nikkhamitvā bhagavato samīpe aṭṭhaṃsu. Satthā tesaṃ ajjhāsayaṃ oloketvā dhammaṃ desesi. Taṃ sutvā tesu keci sotāpattiphale patiṭṭhahiṃsu, keci sakadāgāmiphale, keci anāgāmiphale, keci arahattaphale patiṭṭhahiṃsu. Svāyamattho pāsādakampanasuttena 1- dīpetabbo. Vejayantapāsādanti so vejayantapāsādo tāvatiṃsabhavane yojanasahassubbedho anekasahassaniyyūhakūṭāgārapaṭimaṇḍito devāsurasaṅgāme asure jinitvā sakke devānaminde nagaramajjhe ṭhite uṭṭhito vijayantena nibbattattā "vejayanto"ti laddhanāmo pāsādo, taṃ sandhāyāha "vejayantapāsādan"ti, tampi ayaṃ thero pādaṅguṭṭhena kampeti. Ekasmiṃ hi samaye bhagavantaṃ pubbārāme viharantaṃ sakko devarājā upasaṅkamitvā taṇhāsaṅkhayavimuttiṃ pucchi. Tassa bhagavā vissajjesi. So taṃ @Footnote: 1 Ma. mū. 12/513/456.

--------------------------------------------------------------------------------------------- page294.

Sutvā attamano pamudito abhivādetvā padakkhiṇaṃ katvā attano devalokameva gato. Athāyasmā mahāmoggallāno evaṃ cintesi "ayaṃ sakko bhagavantaṃ upasaṅkamitvā evarūpaṃ gambhīranibbānapaṭisaṃyuttaṃ pañhaṃ pucchi, bhagavatā ca pañho vissajjito, kiṃ nu kho jānitvā gato, udāhu ajānitvā. Yannūnāhaṃ devalokaṃ gantvā tamatthaṃ jāneyyan"ti. So tāvadeva tāvatiṃsabhavanaṃ gantvā sakkaṃ devānamindaṃ tamatthaṃ pucchi. Sakko dibbasampattiyā pamatto hutvā vikkhepaṃ akāsi. Thero tassa saṃvegajananatthaṃ vejayantapāsādaṃ pādaṅguṭṭhena kampesi. Tena vuttaṃ:- "yo vejayantapāsādaṃ pādaṅguṭṭhena kampayi iddhibalenupatthaddho saṃvejesi ca devatā"ti. 1- Ayaṃ panattho:- cūḷataṇhāsaṅkhayavimuttisuttena 2- dīpetabbo. Kampitākāro heṭṭhā vuttoyeva. "sakkaṃ so paripucchatī"ti 1- yathāvuttameva therassa taṇhāsaṅkhaya- vimuttipucchaṃ sandhāya vuttaṃ. Tenāha "apāvuso jānāsi 3- taṇhakkhayavimuttiyo"ti. Tassa sakko viyākāsi. Idaṃ therena pāsādakampane kate saṃviggahadayena pamādaṃ pahāya yoniso manasi karitvā pañhassa byākatabhāvaṃ sandhāya vuttaṃ. Satthārā desitaniyāmeneva hi so tadā kathesi. Tenāha "pañhaṃ puṭṭho yathātathan"ti. 1- Tattha sakkaṃ so paripucchatīti sakkaṃ devarājaṃ mahāmoggallānatthero satthārā desitāya taṇhāsaṅkhayavimuttiyā sammadeva gahitabhāvaṃ pucchi. Atītatthe hi idaṃ vattamānavacanaṃ. Apāvuso jānāsīti 4- āvuso api jānāsi, kiṃ jānāsi. Taṇhakkhayavimuttiyoti 1- taṇhāsaṅkhayavimuttiyo satthārā tuyhaṃ desitā, tathā kiṃ jānāsīti pucchati. Taṇhakkhayavimuttiyoti vā taṇhāsaṅkhayavimuttisuttassa desanaṃ pucchati. Brahmānanti mahābrahmānaṃ. Sudhammāyābhito sabhanti 1- sudhammāya sabhāya. Ayaṃ pana brahmaloke sudhammā sabhā, na tāvatiṃsabhavane. Sudhammāsabhāvirahito devaloko nāma natthi. "ajjāpi te āvuso sā diṭṭhi, yā te diṭṭhi pure @Footnote: 1 Ma. mū. 12/513/457. 2 Ma. mū. 12/390/348. @3 pāḷi. api vāsava jānāsi, Ma. mū. 12/513/457. 4 Ma. mū. 12/513/457.

--------------------------------------------------------------------------------------------- page295.

Ahū"ti imaṃ brahmalokaṃ upagantuṃ samattho natthi koci samaṇo vā brāhmaṇo vā, satthu idhāgamanato pubbe yā tuyhaṃ diṭṭhi ahosi, kiṃ ajjāpi idānipi sā diṭṭhi na vigatāti. Passasi vītivattantaṃ brahmaloke pabhassaranti 1- brahmaloke vītipatantaṃ mahākappinamahākassapādīhi sāvakehi parivāritassa tejodhātuṃ samāpajjitvā nisinnassa sasāvakassa bhagavato okāsaṃ passasīti attho. Ekasmiṃ hi samaye bhagavā brahmaloke sudhammāya sabhāya sannipatitvā sannisinnassa "atthi nu kho koci samaṇo vā brāhmaṇo vā evaṃmahiddhiko, so idha āgantuṃ sakkuṇeyyā"ti cintentassa brahmuno cittamaññāya tattha gantvā brahmuno matthake ākāse nisinno tejodhātuṃ samāpajjitvā obhāsaṃ muñcanto mahāmoggallānādīnaṃ āgamanaṃ cintesi. Saha cintanena tepi tattha gantvā satthāraṃ vanditvā satthu ajjhāsayaṃ ñatvā tejodhātuṃ samāpajjitvā paccekadisāsu nisīditvā obhāsaṃ vissajjesuṃ. Sakalabrahmaloko ekobhāso ahosi. Satthā brahmuno kallacittataṃ ñatvā catusaccapakāsanaṃ dhammaṃ desesi. Desanāpariyosāne anekāni brahmasahassāni maggaphalesu patiṭṭhahiṃsu. Taṃ sandhāya codento ajjāpi te āvuso sā diṭṭhīti gāthamāha. Ayaṃ panattho bakabrahmasuttena 2- dīpetabbo. Vuttaṃ hetaṃ 3-:- "ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti "natthi samaṇo vā brāhmaṇo vā, yo idha āgaccheyyā"ti. Atha kho bhagavā tassa brahmuno cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya. Evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi atha kho bhagavā tassa brahmuno upurivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā. @Footnote: 1 Ma. mū. 12/513/457. 2 saṃ. sa. 15/175/171. 3 saṃ. sa. 15/176/174.

--------------------------------------------------------------------------------------------- page296.

Atha kho āyasmato mahāmoggallānassa etadahosi "kahaṃ nu kho bhagavā etarahi viharatī"ti. Addasā 1- kho āyasmā mahāmoggallāno bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ, disvāna seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya. Evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahāmoggallāno puratthimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅke nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato. Atha kho āyasmato mahākassapassa etadahosi "kahaṃ nu kho bhagavā etarahi viharatī"ti. Addasā kho āyasmā mahākassapo bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ, disvāna seyyathāpi nāma balavā puriso .pe. Evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākassapo dakkhiṇaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato. Atha kho āyasmato mahākappinassa etadahosi "kahaṃ nu kho bhagavā etarahi viharatī"ti. Addasā kho āyasmā mahākappino bhagavantaṃ dibbana cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ, disvāna seyyathāpi nāma balavā puriso .pe. Evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākappino pacchimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato. @Footnote: 1 cha.Ma. addasa.

--------------------------------------------------------------------------------------------- page297.

Atha kho āyasmato anuruddhassa etadahosi "kahaṃ nu kho bhagavā etarahi viharatī"ti. Addasa kho āyasmā anuruddho bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ, disvāna seyyathāpi nāma balavā puriso .pe. Evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā anuruddho uttaraṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato. Atha kho āyasmā mahāmoggallāno taṃ brahmānaṃ gāthāya ajjhabhāsi:- "ajjāpi te āvuso sā diṭṭhi yā te diṭṭhi pure ahu passasi vītivattantaṃ brahmaloke pabhassaran"ti. Na me mārisa sā diṭṭhi yā me diṭṭhi pure ahu passāmi vītivattantaṃ brahmaloke pabhassaraṃ svāhaṃ ajja kathaṃ vajjaṃ ahaṃ niccomhi sassato"ti. Atha kho bhagavā taṃ brahmānaṃ saṃvejetvā seyyathāpi nāma balavā puriso .pe. Evameva tasmiṃ brahmaloke antarahito jetavane pāturahosi. Atha kho so brahmā aññataraṃ brahmapārisajjaṃ āmantesi "ehi tvaṃ mārisa yenāyasmā mahāmoggallāno tenupasaṅkama, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ evaṃ vadehi "atthi nu kho mārisa moggallāna aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno kassapo kappino anuruddho"ti. "evaṃ mārisā"ti kho so brahmapārisajjo tassa brahmuno paṭissutvā 1- yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca "atthi nu kho @Footnote: 1 pāḷi. paṭissuṇitvā.

--------------------------------------------------------------------------------------------- page298.

Mārisa moggallāna aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno kassapo kappino anuruddho"ti. Atha kho āyasmā mahāmoggallāno taṃ brahmapārisajjaṃ gāthāya ajjhabhāsi:- "tevijjā iddhipattā ca cetopariyāyakovidā khīṇāsavā arahanto bahū buddhassa sāvakā"ti. Atha kho so brahmapārisajjo āyasmato mahāmoggallānassa bhāsitaṃ abhinanditvā anumoditvā yena so brahmā tenupasaṅkami, upasaṅkamitvā taṃ brahmānaṃ etadavoca "āyasmā mārisa mahāmoggallāno evamāha:- `tevijjā iddhipattā ca cetopariyāyakovidā khīṇāsavā arahanto bahū buddhassa sāvakā'ti" idamavoca so brahmapārisajjo. Attamano ca so brahmā tassa brahmapārisajjassa bhāsitaṃ abhinandīti. 1- Idaṃ sandhāya vuttaṃ "ayaṃ panattho bakabrahmasuttena dīpetabbo"ti. Mahāneruno 2- kūṭanti 3- kūṭasīsena sakalameva sinerupabbatarājaṃ vadasi. Vimokkhena apassayīti 3- jhānavimokkhena nissayena abhiññāyena passayīti adhippāyo. Vananti 3- jambudīpaṃ. So hi vanabāhullatāya "vanan"ti vutto tenāha "jambumaṇḍassa issaro"ti. Pubbavidehānanti 3- pubbavidehaṭṭhānañca pubbavidehanti attho. Ye ca bhūmisayā narāti 3- bhūmisayā narā nāma aparagoyānauttarakurukā ca manussā. Te hi gehābhāvato "bhūmisayā"ti vuttā. Tepi sabbe apassayīti sambandho. Ayaṃ panattho nandopanandadamanena 4- @Footnote: 1 saṃ.sa. 15/176/174-6. 2 pāḷi. mahāmeruno. 3 Ma.mū. 12/513/457. @ 4 visuddhi. 2/235 (syā).

--------------------------------------------------------------------------------------------- page299.

Dīpetabbo.:- ekasmiṃ kira samaye anāthapiṇḍiko gahapati bhagavato dhammadesanaṃ sutvā "sve bhante pañcahi bhikkhusatehi saddhiṃ mayhaṃ gehe bhikkhaṃ gaṇhathā"ti nimantetvā pakkāmi. Taṃdivasañca bhagavato paccūsasamaye dasasahassilokadhātuṃ olokentassa nandopanando nāma nāgarājā ñāṇamukhe āpāthaṃ āgacchi. Bhagavā "ayaṃ nāgarājā mayhaṃ ñāṇamukhe āpāthaṃ āgacchati, kiṃ nu kho bhavissatī"ti āvajjento saraṇagamanassa upanissayaṃ disvā "ayaṃ micchādiṭṭhiko tīsu ratanesu appasanno, ko nu kho imaṃ micchādiṭṭhito vimoceyyā"ti. Āvajjento mahāmoggallānattheraṃ addasa. Tato pabhātāya rattiyā sarīrapaṭijagganaṃ katvā āyasmantaṃ ānandaṃ āmantesi "ānanda pañcannaṃ bhikkhusatānaṃ ārocehi `tathāgato devacārikaṃ gacchatī'ti"taṃdivasañca nandopanandassa āpānabhūmiṃ sajjayiṃsu. So dibbaratanapallaṅke dibbena setacchattena dhāriyamāno tividhanāṭakehi ceva nāgaparisāya ca parivuto dibbabhājanesu upaṭṭhāpitaannapānaṃ olokayamāno nisinno hoti. Atha kho bhagavā yathā nāgarājā passati, tathā katvā tassa vimānamatthakeneva pañcahi bhikkhusatehi saddhiṃ tāvatiṃsadevalokābhimukho pāyāsi. Tena kho pana samayena nandopanandassa nāgarājassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti "ime hi nāma muṇḍasamaṇakā amhākaṃ uparibhavanena devānaṃ tāvatiṃsānaṃ bhavanaṃ pavisantipi nikkhamantipi, na dāni ito paṭṭhāya imesaṃ amhākaṃ matthake pādapaṃsuṃ okirantānaṃ gantuṃ dassāmī"ti uṭṭhāya sinerupādaṃ gantvā taṃ attabhāvaṃ vijahitvā sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ katvā tāvatiṃsabhavanaṃ avakujjena phaṇena pariggahetvā adassanaṃ gamesi. Atha kho āyasmā raṭṭhapālo bhagavantaṃ etadavoca "pubbe bhante imasmiṃ padese ṭhito sineruṃ passāmi, sineruparibhaṇḍaṃ passāmi, tāvatiṃsaṃ passāmi. Vejayantaṃ passāmi, vejayantassa pāsādassa uparidhajaṃ passāmi. Ko nu kho bhante

--------------------------------------------------------------------------------------------- page300.

Hetu, ko paccayo, yaṃ etarahi neva sineruṃ passāmi .pe. Na vejayantassa pāsādassa uparidhajaṃ passāmī"ti. Ayaṃ raṭṭhapāla nandopanando nāma nāgarājā tumhākaṃ kupito sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇena paṭicchādetvā andhakāraṃ katvā ṭhitoti. Damemi naṃ bhanteti. Na bhagavā naṃ anujāni. Atha kho āyasmā bhaddiyo, āyasmā rāhuloti anukkamena sabbepi bhikkhū uṭṭhahiṃsu. Na bhagavā anujāni. Avasāne mahāmoggallānatthero "ahaṃ bhante damemi nan"ti āha. "damehi moggallānā"ti bhagavā anujāni. Thero attabhāvaṃ vijahitvā mahantaṃ nāgarājavaṇṇaṃ abhinimminitvā nandopanandaṃ cuddasakkhattuṃ bhogehi parikkhipitvā tassa phaṇamatthake attano phaṇaṃ ṭhapetvā sinerunā saddhiṃ abhinippīḷesi. Nāgarājā dhūmāyi. Theropi "na tuyhaṃyeva sarīre dhūmo atthi, mayhampi atthīti dhūmāyi. Nāgarājassa dhūmo theraṃ na bādhati, therassa pana dhūmo nāgarājaṃ bādhati. Tato nāgarājā pajjali, theropi "na tuyhaṃyeva sarīre aggi atthi, mayhampi atthī"ti pajjali. Nāgarājassa tejo theraṃ na bādhati, therassa pana tejo nāgarājānaṃ bādhati. Nāgarājā "ayaṃ maṃ sinerunā abhinippīḷetvā dhūmāyati ceva pajjalati cā"ti cintetvā "bho tuvaṃ kosī"ti paṭipucchi. Ahaṃ kho nanda moggallānoti. Bhante attano bhikkhubhāvena tiṭṭhāhīti. Thero taṃ attabhāvaṃ vijahitvā tassa dakkhiṇakaṇṇasotena pavisitvā vāmakaṇṇasotena nikkhami, vāmakaṇṇasotena pavisitvā dakkhiṇakaṇṇasotena nikkhami. Tathā dakkhiṇanāsasotena pavisitvā vāmanāsasotena nikkhami, vāmanāsasotena pavisitvā dakkhiṇanāsasotena nikkhami. Tato nāgarājā mukhaṃ vivari, thero mukhena pavisitvā antokucchiyaṃ pācīnena ca pacchimena ca caṅkamati. Bhagavā "moggallāna manasi karohi, mahiddhiko nāgo"ti āha. Thero "mayhaṃ kho bhante cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā,

--------------------------------------------------------------------------------------------- page301.

Tiṭṭhatu bhante nandopanando, ahaṃ nandopanandasadisānaṃ nāgarājānaṃ satampi sahassampi dameyyan"tiādimāha. Nāgārājā cintesi "pavisanto tāva me na diṭṭho, nikkhamanakāle dāni naṃ dāṭhantare pakkhipitvā khādissāmī"ti cintetvā "nikkhamatha bhante, mā maṃ antokucchiyaṃ aparāparaṃ caṅkamanto bādhayitthā"ti āha. Thero nikkhamitvā bahi aṭṭhāsi. Nāgarājā "ayaṃ so"ti disvā "nāsavātaṃ vissajji, thero catutthajjhānaṃ samāpajji, lomakūpampissa vāto cāletuṃ nāsakkhi. Avasesā bhikkhū kira ādito paṭṭhāya sabbapāṭihāriyāni kātuṃ sakkuṇeyyuṃ, imaṃ pana ṭhānaṃ patvā evaṃ khippanisantino hutvā samāpajjituṃ na sakkhissantī"ti nesaṃ bhagavā nāgarājadamanaṃ nānujāni. Nāgarājā "ahaṃ imassa samaṇassa nāsavātena lomakūpampi cāletuṃ nāsakkhi, mahiddhiko so samaṇo"ti cintesi. Thero attabhāvaṃ vijahitvā supaṇṇarūpaṃ abhinimminitvā supaṇṇavātaṃ dassento nāgarājānaṃ anubandhi. Nāgarājā taṃ attabhāvaṃ vijahitvā māṇavakavaṇṇaṃ abhinimminitvā "bhante tumhākaṃ saraṇaṃ gacchāmī"ti vadanto therassa pāde vandi. Thero "satthā nanda āgato, ehi gamissāmā"ti nāgarājānaṃ dametvā nibbisaṃ katvā gahetvā bhagavato santikaṃ agamāsi. Nāgarājā bhagavantaṃ vanditvā "bhante tumhākaṃ saraṇaṃ gacchāmī"ti āha. Bhagavā "sukhī hohi nāgarājā"ti vatvā bhikkhusaṃghaparivuto anāthapiṇḍikassa nivesanaṃ agamāsi. Anāthapiṇḍiko "kiṃ bhante atidivā āgatatthā"ti āha. Moggallānassa ca nandopanandassa ca saṅgāmo ahosīti. Kassa pana bhante jayo, kassa parājayoti. Moggallānassa jayo, nandassa parājayoti. Anāthapiṇḍiko "adhivāsetu me bhante bhagavā sattāhaṃ ekapaṭipāṭiyā bhattaṃ sattāhaṃ therassa sakkāraṃ karissāmī"ti vatvā sattāhaṃ buddhappamukhānaṃ pañcannaṃ bhikkhusatānaṃ mahāsakkāraṃ akāsi. Tena vuttaṃ "nandopanandadamanena dīpetabbo"ti.

--------------------------------------------------------------------------------------------- page302.

Ekasmiṃ hi samaye pubbārāme visākhāya mahāupāsikāya kāritasahassagabbhapaṭimaṇḍite pāsāde bhagavati viharante .pe. Saṃvejesi ca devatāti. Tena vuttaṃ:- "dharaṇimpi sugambhīraṃ bahalaṃ duppadhaṃsiyaṃ vāmaṅguṭṭhena khobheyyaṃ iddhiyā pāramiṃ gato"ti. Tattha iddhiyā pāramiṃ gatoti vikubbaniddhiādiiddhiyā pariyosānaṃ gato patto. [395] Asmimānanti ahamasmi paññāsīlasamādhisampannotiādi asmimānaṃ na passāmi na dakkhāmīti attho. Tadeva dīpento māno mayhaṃ na vijjatīti āha. Sāmaṇere upādāyāti sāmaṇere ādiṃ katvā sakale bhikkhusaṃghe garucittaṃ gāravacittaṃ ādarabahumānaṃ ahaṃ karomīti attho. [396] Aparimeyye ito kappeti ito amhākaṃ uppannakappato antarakappādīhi aparimeyye ekaasaṅkhyeyyassa upari satasahassakappamatthaketi attho. Yaṃ kammaṃ abhinīharanti 1- aggasāvakabhāvassa padaṃ puññasampattiṃ pūresiṃ. Tamahaṃ bhūmiṃ anuppattoti 2- ahaṃ taṃ sāvakabhūmiṃ anuppatto āsavakkhayasaṅkhātaṃ nibbānaṃ patto asmi amhīti attho. [397] Atthapaṭisambhidādayo catasso paṭisambhidā sotāpattimaggādayo aṭṭha vimokkhā iddhividhādayo cha abhiññāyo me mayā sacchikatā paccakkhaṃ katā. Buddhassa bhagavato ovādānusāsanīsaṅkhātaṃ sāsanaṃ mayā kataṃ sīlapaṭipattinipphādanavasena pariyosāpitanti attho. Itthanti iminā pakārena heṭṭhā vuttakkamena. Evaṃ so ekasseva anomadassībuddhassa santike dvikkhattuṃ byākaraṇaṃ labhi. Kathaṃ? heṭṭhāvuttanayena seṭṭhi hutvā tassa bhagavato santike laddhabyākaraṇo tato cuto sāmuddike nāgabhavane nibbatto tasseva bhagavato santike dīghāyukabhāvena upahāraṃ katvā nimantetvā bhojetvā mahāpūjaṃ ākāsi. Tadāpi bhagavā byākaraṇaṃ @Footnote: 1 cha.Ma. kammamaṭinīharinti. 2 cha.Ma. tāhaṃ bhūmimanuppattoti.

--------------------------------------------------------------------------------------------- page303.

Kathesi. Sudanti padapūraṇe nipāto. Āyasmāti piyacanaṃ garugāravādhivacanaṃ. Mahāmoggallānatthero imā apadānagāthāyo abhāsittha kathesi. Itīti parisamāpanatthe nipāto. Mahāmoggallānattherāpadānavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 49 page 287-303. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=49&A=7155&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=49&A=7155&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=676              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=938              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=938              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]