ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

                        Maggasaccaniddesavaṇṇanā
      [402] Ayamevāti aññamaggapaṭikkhepanatthaṃ niyamanaṃ. Ariyoti
taṃtaṃmaggavajjhehi kilesehi ārakattā ca ariyabhāvakarattā ca ariyo. Dukkhe ñāṇanti
ādinā catusaccakammaṭṭhānaṃ dassitaṃ. Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni
vivaṭṭaṃ. Tesu bhikkhuno vaṭṭe kammaṭṭhānābhiniveso hoti, vivaṭṭe natthi
abhiniveso. Purimāni hi dve saccāni "pañcakkhandhā dukkhaṃ, taṇhā samudayo"ti evaṃ
saṅkhepena ca "katame pañcakkhandhā, rūpakkhandho"ti ādinā nayena vitthārena
ca ācariyassa santike uggaṇhitvā vācāya punappunaṃ parivattento yogāvacaro
kammaṃ karoti. Itaresu pana dvīsu saccesu nirodhasaccaṃ iṭṭhaṃ kantaṃ manāpaṃ,
maggasaccaṃ iṭṭhaṃ kantaṃ manāpanti evaṃ savaneneva kammaṃ karoti. So evaṃ karonto
cattāri saccāni ekapaṭivedhena paṭivijjhati, ekābhisamayena abhisameti. Dukkhaṃ
pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyāpaṭivedhena,
maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena .pe. Maggaṃ bhāvanābhisamayena
abhisameti. Evamassa pubbabhāge dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho
hoti, dvīsu pana savanapaṭivedhoyeva. Aparabhāge

--------------------------------------------------------------------------------------------- page418.

Tīsu kiccato paṭivedho hoti, nirodhe ārammaṇapaṭivedho hoti. Paccavekkhaṇā pana pattasaccassa hoti ayañca ādikammiko, tasmā sā idha na vuttā. Imassa ca bhikkhuno pubbe pariggaṇhato "dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi, maggaṃ bhāvemī"ti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi, pariggaṇhaṇato paṭṭhāya hoti. Aparabhāge pana dukkhaṃ pariññātameva .pe. Maggo bhāvitova hoti. Tattha dve saccāni duddasattā gambhīrāni, dve gambhīrattā duddasāni. Dukkhasaccaṃ hi uppattito pākaṭaṃ, khāṇukaṇṭakapahārādīsu "aho dukkhan"ti vattabbatampi āpajjati. Samudayampi khāditukāmatābhuñjitukāmatādivasena uppattito pākaṭaṃ. Lakkhaṇapaṭivedhato pana ubhayampi taṃ gambhīraṃ. Iti tāni duddasattā gambhīrāni. Itaresaṃ pana dvinnaṃ dassanatthāya payogo bhavaggagahaṇatthaṃ hatthappasāraṇaṃ viya avīciphusanatthaṃ pādappasāraṇaṃ viya sattadhā 1- bhinnassa vālassa koṭiyā koṭipaṭipādanaṃ viya ca hoti. Iti tāni gambhīrattā duddasāni. Evaṃ duddasattā gambhīresu gambhīrattā ca duddasesu catūsu saccesu uggahādivasena pubbabhāgañāṇuppattiṃ sandhāya idaṃ dukkhe ñāṇanti ādi vuttaṃ. Paṭivedhakkhaṇe pana ekameva taṃ ñāṇaṃ hoti. Nekkhammasaṅkappādayo kāmabyāpādavihiṃsāviramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannassa akusalasaṅkappassa padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamāno ekova kusalasaṅkappo uppajjati. Ayaṃ sammāsaṅkappo nāma. Musāvādāveramaṇīādayopi musāvādādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu uppannāya akusaladussīlyacetanāya padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāvācā nāma. Pāṇātipātāveramaṇīādayopi pāṇātipātādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannāya @Footnote: 1 cha.Ma., i. satadhā.

--------------------------------------------------------------------------------------------- page419.

Akusaladussīlyacetanāya akiriyato padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammākammanto nāma. Micchāājīvanti khādanīyabhojanīyādīnaṃ atthāya pavattitaṃ kāyavacīduccaritaṃ. Pahāyāti vajjetvā. Sammāājīvenāti buddhappasatthena ājīvena. Jīvikaṃ 1- kappetīti jīvitavuttiṃ 2- pavatteti. Sammāāvīvoti kuhanādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesuyeva sattasu ṭhānesu uppannāya micchājīvadussīlyacetanāya padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāājīvo nāma. Anuppannānanti ekasmiṃ vā bhave tathārūpe vā ārammaṇe attano na uppannānaṃ. Parassa pana uppajjamāne disvā "aho vata me evarūpā pāpakā akusalā dhammā na uppajjeyyun"ti evaṃ anuppannānaṃ vā pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya. Chandaṃ janetīti tesaṃ anuppādakapaṭipattisādhakaṃ viriyacchandaṃ janeti. Vāyamatīti vāyāmaṃ karoti. Viriyaṃ ārabhatīti viriyaṃ pavatteti. Cittaṃ paggaṇhātīti viriyena cittaṃ paggahitaṃ karoti. Padahatīti kāmaṃ taco nahāru ca, aṭṭhi ca avasissatūti padhānaṃ pavatteti. Uppannānanti samudācāravasena attano uppannapubbānaṃ. Idāni tādise na uppādessāmīti tesaṃ pahānāya chandaṃ janeti. Anuppannānaṃ kusalānanti apaṭiladdhānaṃ paṭhamajjhānādīnaṃ. Uppannānanti tesaṃyeva paṭiladdhānaṃ. Ṭhitiyāti punappanaṃ uppattibandhavasena ṭhitatthaṃ. Asammosāyāti avināsanatthaṃ. Bhiyyobhāvāyāti uparibhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāya pāripūriyāti bhāvanāya paripūraṇatthaṃ. Ayampi sammāvāyāmo anuppannānaṃ akusalānaṃ anuppādanādicittānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesuyeva catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānaṃ ekameva kusalaviriyaṃ uppajjati. Ayaṃ sammāvāyāmo nāma. @Footnote: 1 cha.Ma., ka. jīvitaṃ 2 cha.Ma., i. jīvitappavattiṃ

--------------------------------------------------------------------------------------------- page420.

Sammāsatipi kāyādipariggāhakacittānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānā ekāva sati uppajjati. Ayaṃ sammāsati nāma. Jhānāni pubbabhāgepi maggakkhaṇepi nānā, pubbabhāge samāpattivasena nānā, maggakkhaṇe nānā maggavasena. Ekassa hi paṭhamamaggo paṭhamajjhāniko hoti, dutiyamaggādayopi paṭhamajjhānikā vā dutiyajjhānādīsu aññatarajjhānikā vā. Ekassapi paṭhamamaggo dutiyādīnaṃ aññatarajjhāniko hoti, dutiyādayopi dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā vā. Evaṃ cattāropi maggā jhānavasena sadisā vā asadisā vā ekaccasadisā vā honti. Ayaṃ panassa viseso pādakajjhānaniyamena hoti. Pādakajjhānaniyamena tāva paṭhamajjhānalābhino paṭhamajjhānā vuṭṭhāya vipassantassa uppanno maggo paṭhamajjhāniko hoti. Maggaṅgabojjhaṅgāni cettha paripuṇṇāneva honti. Dutiyajjhānato vuṭṭhāya vipassantassa uppanno dutiyajjhāniko hoti. Maggaṅgāni panettha satta honti. Tatiyajjhānato vuṭṭhāya vipassantassa uppanno tatiyajjhāniko. Maggaṅgāni panettha satta honti, bojjhaṅgāni pana cha honti. Eseva nayo catutthajjhānato vuṭṭhāya yāva nevasaññānāsaññāyatanaṃ. Arūpe catukkapañcakajjhānaṃ uppajjati, tañca lokuttaraṃ, na lokiyanti vuttaṃ, ettha kathanti. Etthāpi paṭhamajjhānādīsu yato vuṭṭhāya sotāpattimaggaṃ paṭilabhitvā arūpasamāpattiṃ bhāvetvā so āruppe uppanno, tajjhānikāvassa tattha tayo maggā uppajjanti. Evaṃ pādakajjhānameva niyameti. Keci pana therā "vipassanāya ārammaṇabhūtā khandhā niyamentī"ti vadanti. Keci "puggalajjhāsayo niyametī"ti vadanti. Keci "vuṭṭhānagāminī vipassanā niyametī"ti vadanti. Tesaṃ vādavinicchayo visuddhimagge vuṭṭhānagāminīvipassanādhikāre

--------------------------------------------------------------------------------------------- page421.

Vuttanayeneva veditabbo. Ayaṃ vuccati bhikkhave sammāsamādhīti ayaṃ pubbabhāge lokiyo aparabhāge lokuttaro sammāsamādhīti vuccati. [403] Iti ajjhattaṃ vāti evaṃ attano vā cattāri saccāni pariggaṇhitvā parassa vā kālena vā attano kālena vā parassa cattāri saccāni pariggaṇhitvā dhammesu dhammānupassī viharati. Samudayavayā panettha catunnaṃ saccānaṃ yathāsambhavato uppattinivattivasena veditabbā. Ito paraṃ vuttanayameva. Kevalaṃ hi idha catusaccapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā saccapariggāhakassa bhikkhuno niyyānamukhanti veditabbaṃ, sesaṃ tādisamevāti. Catusaccapabbavaṇṇanā niṭṭhitā. Dhammānupassanāvaṇṇanā niṭṭhitā. ----------- [404] Ettāvatā ānāpānapabbaṃ catuiriyāpathapabbaṃ catusampajaññapabbaṃ dvattiṃsākāraṃ catudhātuvavatthānaṃ navasīvathikā vedanānupassanā cittānupassanā nīvaraṇapariggaho khandhapariggaho āyatanapariggaho bojjhaṅgapariggaho saccapariggahoti ekavīsati kammaṭṭhānāni. Tesu ānāpānaṃ dvattiṃsākāraṃ navasīvathikāti ekādasa appanākammaṭṭhānāni honti. Dīghabhāṇakamahāsīvatthero pana "navasīvathikā ādīnavānupassanāvasena vuttā"ti āha. Tasmā tassa matena dveyeva appanākammaṭṭhānāni, sesāni upacārakammaṭṭhānāni. Kiṃ panetesu sabbesu abhiniveso jāyati. Na jāyatīti. Iriyāpathasampajaññanīvaraṇabojjhaṅgesu hi abhiniveso na jāyati, sesesu jāyatīti. Mahāsīvatthero panāha "etesupi abhiniveso jāyati. Ayaṃ hi `atthi nukho me cattāro iriyāpathā udāhu natthi, atthi nukho me catusampajaññaṃ udāhu natthi, atthi nukho me pañca nīvaraṇā udāhu natthi, atthi nukho me satta bojjhaṅgā udāhu natthī'ti evaṃ pariggaṇhāti. Tasmā sabbattha abhiniveso jāyatī"ti.

--------------------------------------------------------------------------------------------- page422.

Yo hi koci bhikkhaveti yo hi koci bhikkhave bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā. Evaṃ bhāveyyāti ādito paṭṭhāya vuttena bhāvanānukkamena bhāveyya. Pāṭikaṅkhanti paṭikaṅkhitabbaṃ icchitabbaṃ avassaṃbhāvīti attho. Aññāti arahattaṃ. Sati vā upādiseseti upādisese 1- vā sati aparikkhīṇe. Anāgāmitāti anāgāmibhāvo. Evaṃ sattannaṃ vassānaṃ vasena sāsanassa niyyānikabhāvaṃ dassetvā puna tato appatarepi kāle dassento tiṭṭhantu bhikkhaveti ādimāha. Sabbampi cetaṃ majjhimassa veneyyapuggalassa vasena vuttaṃ, tikkhapaññaṃ pana sandhāya "pātova anusiṭṭho sāyaṃ visesaṃ adhigamissati, sāyaṃ anusiṭṭho pāto visesaṃ adhigamissatī"ti vuttaṃ. Iti bhagavā "evaṃ niyyānikaṃ bhikkhave mama sāsanan"ti dassetvā ekavīsatiyāpi ṭhānesu arahattanikūṭena desitaṃ desanaṃ niyyātento "ekāyano ayaṃ bhikkhave maggo .pe. Iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttan"ti āha. Sesaṃ uttānatthamevāti. Desanāpariyosāne pana tiṃsabhikkhusahassāni arahatte patiṭṭhahiṃsūti. Mahāsatipaṭṭhānasuttavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 cha.Ma., i. upādānasese


             The Pali Atthakatha in Roman Book 5 page 417-422. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=10684&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=5&A=10684&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=273              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=6257              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=6842              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=6842              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]