ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

page77.

Dhammadhātuyā supaṭividdhabhāvaṃ pakāsetvā idāni "devatāpi tathāgatassa etamatthaṃ ārocesun"ti vuttaṃ devatāārocanaṃ pakāsetuṃ ekamidāhanti ādimāha. Tattha subhagavaneti 1- evaṃnāmake vane. Sālarāmūleti vanappatijeṭṭhakassa mūle. Kāmacchandaṃ virājetvāti anāgāmimaggena mūlasamugghātavasena virājetvā. Yathā ca vipassissa, evaṃ sesabuddhānaṃpi sāsane vuṭṭhabrahmacariyā devatā ārocayiṃsu, pāli pana vipassissa ceva amhākañca bhagavato vasena āgatā. [92] Tattha attano sampattiyā na hāyanti na vihāyantīti avihā. Na kañci sattaṃ tapantīti atappā. Sundaradassanā abhirūpā pāsādikāti sudassā. Suṭṭhu passanti, sundarametesaṃ vā dassananti sudasSī. Sabbeheva ca guṇehi 2- bhavasampattiyā ca jeṭṭhā, natthettha kaniṭṭhāti akaniṭṭhā. Idha ṭhatvā bhāṇavārā samodhānetabbā. Imasmiṃ hi sutte vipassissa bhagavato apadānavasena tayo bhāṇavārā vuttā. Yathā ca vipassissa, evaṃ sikhiādīnaṃpi apadānavasena vuttāva. Pāli pana saṅkhittā. Iti sattannaṃ buddhānaṃ vasena amhākaṃ bhagavatā ekavīsati bhāṇavārā kathitā. Tathā avihehi. Tathā atappehi. Tathā sudassehi. Tathā sudassīhi. Tathā akaniṭṭhehīti. Sabbaṃpi chabbīsatībhāṇavārasataṃ hoti. Tepiṭake buddhavacane aññaṃ suttaṃ chabbīsatibhāṇa- vārasataparimāṇaṃ nāma natthi, suttantarājā nāma ayaṃ suttantoti veditabbo. Ito paraṃ anusandhidvayaṃpi niyyātento. [94] Iti kho bhikkhaveti ādimāha. Taṃ sabbaṃ uttānatthamevāti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya mahāpadānasuttavaṇṇanā niṭṭhitā paṭhamaṃ. @Footnote: 1 ka. subhavaneti. 2 cha.Ma., i. saguṇehi.


             The Pali Atthakatha in Roman Book 5 page 77. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=1978&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=5&A=1978&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=1              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]