ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

page114.

"accī yathā vātavegena khittaṃ 1- (upasīvāti bhagavā) atthaṃ paleti na upeti saṅkhaṃ 2- evaṃ munī nāmakāyā vimutto atthaṃ paleti na upeti saṅkhanti. 3- So panesa ubhatobhāgavimutto ākāsānañcāyatanādīsu aññatarato vuṭṭhāya arahattaṃ patto ca anāgāmī hutvā nirodhā vuṭṭhāya arahattaṃ patto cāti pañcavidho hoti. 4- Keci pana "yasmā rūpāvacaracatutthajjhānaṃpi duvaṅgikaṃ upekkhāsahagataṃ, arūpāvacarajjhānaṃpi tādisameva. Tasmā rūpāvacaracatutthajjhānato vuṭṭhāya arahattaṃ pattopi ubhatobhāgavimutto"ti. Ayaṃ pana ubhatobhāgavimuttapañho heṭṭhālohapāsādepi 5- samuṭṭhahitvā tepiṭakacullasumanattherassa 6- vaṇṇanaṃ nissāya cirena vinicchayaṃ patto. Girivihāre kira therassa antevāsiko ekassa piṇḍapātikassa mukhatova taṃ pañhaṃ sutvā āha "āvuso heṭṭhālohapāsāde amhākaṃ ācariyassa dhammaṃ vaṇṇayato na kenaci sutapubban"ti. Kiṃ pana bhante thero avacāti? rūpāvacaracatutthajjhānaṃ kiñcāpi duvaṅgikaṃ upekkhāsahagataṃ, kilese vikkhambheti, kilesānaṃ pana āsannapakkhepi rūpārammaṇaṭṭhāne 7- samudācarati. Ime hi kilesā nāma pañcavokārabhave nīlādīsu aññatramārammaṇaṃ upanissāya samudācaranti, rūpāvacarajjhānañca taṃ ārammaṇaṃ na samatikkamati. Tasmā sabbaso rūpaṃ nivattetvā arūpajjhānavasena kilese vikkhambhetvā arahattaṃ pattova ubhatobhāgavimuttoti idaṃ āvuso thero avaca. Idañca pana vatvā idaṃ suttaṃ āhari "katamo ca puggalo ubhatobhāgavimutto. Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti, ayaṃ vuccati puggalo ubhatobhāgavimutto"ti. 8- Imāya ca ānanda ubhatobhāgavimuttiyāti ānanda ito ubhatobhāgavimuttito. Sesaṃ sabbattha uttānamevāti. Mahānidānasuttavaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma.,i. khittā 2 ka. saṃkhyaṃ evamuparipi 3 khu.su. 25/1081/539 @ upasīvamāṇavakapañhā 4 cha.Ma. hotīti na dissati 5 cha.Ma.,i. pi saddo na dissati @6 cha.Ma. tipiṭakacūḷasumanattherassa 7 cha.Ma.,i. āsannapakkhe virūhanaṭṭhāne @8 abhi.pu. 36/40/145 ekakapuggalapaññatti


             The Pali Atthakatha in Roman Book 5 page 114. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=2935&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=5&A=2935&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=57              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=1455              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=1340              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=1340              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]