ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  14. 2. Ekatthambhikattherāpadānavaṇṇanā
     siddhatthassa bhagavatotiādikaṃ āyasmato ekatthambhadāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
@Footnote: 1 pāḷi. catunavute.          2 pāḷi. tesattati ito.
@3 pāḷi. dvesattati ito       4 cha.Ma. samattā, evamuparipi.

--------------------------------------------------------------------------------------------- page4.

Upacinanto siddhatthassa bhagavato kāle vanakammiko hutvā ekasmiṃ vibhavasampanne kule nibbatto. Tasmiṃ samaye sabbe saddhā pasannā upāsakā ekacchandā "bhagavato upaṭṭhānasālaṃ karomā"ti dabbasambhāratthāya vanaṃ pavisitvā taṃ upāsakaṃ disvā "amhākaṃ ekaṃ thambhaṃ dethā"ti yāciṃsu. So taṃ pavattiṃ sutvā "tumhe mā cintayitthā"ti te sabbe uyyojetvā ekaṃ sāramayaṃ thambhaṃ gahetvā satthu dassetvā tesaṃyeva adāsi. So teneva somanassajāto tadeva mūlaṃ katvā aññāni dānādīni puññāni katvā tato cuto devaloke nibbatto aparāparaṃ chasu kāmāvacaresu dibbasampattiyo anubhavitvā manussesu ca aggacakkavattisampattiṃ anekavāraṃ anubhavitvā asaṅkhyeyyaṃ padesarajjasampattiñca anubhavitvā imasmiṃ buddhuppāde saddhāsampanne ekasmiṃ kule nibbatto mātāpitūhi saddhiṃ bhagavato santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampado kammaṭṭhānaṃ gahetvā manasikaronto nacirasseva arahā ahosi. [13] So evaṃ pattaarahatto attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento siddhatthassātiādimāha. Tattha siddhatthassa bhagavato bhagyasampannassa sammāsambuddhassa. Mahāpūgagaṇoti mahāupāsakasamūho ahu ahosīti attho. Saraṇaṃ gatā ca te buddhanti "buddhaṃ saraṇan"ti gatā bhajiṃsu jāniṃsu vā te upāsakā. Tathāgataṃ saddahanti buddhaguṇaṃ attano cittasantāne ṭhapentīti attho. [14] Sabbe saṅgamma mantetvāti sabbe samāgamma sannipatitvā mantetvā aññamaññaṃ saññāpetvā ekacchannā hutvā māḷaṃ upaṭṭhānasālaṃ satthuno atthāya kubbanti karontīti attho. Dabbasambhāresu ekatthambhaṃ alabhantā brahāvane mahāvane vicinantīti sambandho.

--------------------------------------------------------------------------------------------- page5.

[15] Tehaṃ araññe disvānāti ahaṃ te upāsake araññe disvāna gaṇaṃ samūhaṃ upagamma samīpaṃ gantvā añjaliṃ paggahetvāna dasaṅgulisamodhānaṃ añjaliṃ sirasi katvā ahaṃ gaṇaṃ upāsakasamūhaṃ "tumhe imaṃ vanaṃ kimatthaṃ āgatatthā"ti tadā tasmiṃ kāle paripucchinti sambandho. [16] Te sīlavanto upāsakā me mayā puṭṭhā "māḷaṃ mayaṃ kattukāmā hutvā ekatthambho amhehi na labbhatī"ti viyākaṃsu visesena kathayiṃsūti sambandho. [17] Mamaṃ mayhaṃ ekatthambhaṃ detha, ahaṃ taṃ dassāmi satthuno santikaṃ ahaṃ thambhaṃ āharissāmi, te bhavanto thambhaharaṇe appossukkā ussāharahitā bhavantūti sambandho. [24] Yaṃ yaṃ yonupapajjāmīti yaṃ yaṃ yoniṃ devattaṃ atha mānusaṃ upagacchāmīti attho. Bhummatthe vā upayogavacanaṃ, yasmiṃ yasmiṃ devaloke vā manussaloke vāti attho. Sesaṃ uttānamevāti. 1- Ekatthambhikattherāpadānavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 50 page 3-5. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=61&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=50&A=61&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=14              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1238              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1644              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1644              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]