ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                         28. Buddhapakiṇṇakakathā
     [1-18] "aparimeyyito kappe caturo āsuṃ vināyakā"tiādikā
aṭṭhārasagāthā 4- saṅgītikārakehi ṭhapitā nigamanagāthāti veditabbā. Sesagāthāsu
sabbattha pākaṭamevāti.
                            Vemattakathā
     imasmiṃ pana sakalepi buddhavaṃse niddiṭṭhānaṃ pañcavīsatiyā buddhānaṃ
aṭṭha vemattāni veditabbā. Katamāni aṭṭha? āyuvemattaṃ pamāṇavemattaṃ kulavemattaṃ
padhānavemattaṃ rasmivemattaṃ yānavemattaṃ bodhivemattaṃ 5- pallaṅkavemattanti.
@Footnote: 1 Sī.yaṃ disvā        2 cha.Ma. aho abbhutanti
@3 khu.jā. 28/1045 ādi/365 (syā)
@4 etarahi pana sabbesuyeva marammasīhaḷapotthathakesu vīsati gāthāyo dissanti
@5 Sī.,i. bodhirukkhavemattaṃ

--------------------------------------------------------------------------------------------- page429.

Tattha āyuvemattaṃ nāma keci dīghāyukā honti keci appāyukā. Tathā hi dīpaṅkaro koṇḍañño anomadassī padumo padumuttaro atthadassī dhammadassī siddhattho tissoti ime nava buddhā vassasatasahassāyukā ahesuṃ. Maṅgalo sumano sobhito nārado sumedho sujāto piyadassī pussoti 1- ime aṭṭha buddhā navutivassasahassāyukā ahesuṃ, revato vessabhū cāti ime dve buddhā saṭṭhivassasahassāyukā ahesuṃ. Vipassī bhagavā asītivassasahassāyuko ahosi. Sikhī kakusandho koṇāgamano kassapoti ime cattāro buddhā yathākkamena sattaticattālīsatiṃsavīsavassasahassāyukā ahesuṃ. Amhākaṃ pana bhagavato vassasataṃ āyuppamāṇaṃ ahosi. Upacitapuññasambhārānaṃ dīghāyukasaṃvattaniyakammasamupetānampi buddhānaṃ yugavasena āyuppamāṇaṃ appamāṇaṃ ahosi. Ayaṃ pañcavīsatiyā buddhānaṃ āyuvemattaṃ nāma. Pamāṇavemattaṃ nāma keci dīghā honti keci rassā. Tathā hi dīpaṅkararevata- piyadassīatthadassīdhammadassīvipassībuddhānaṃ asītihatthubbedhaṃ sarīrappamāṇaṃ ahosi. Koṇḍaññamaṅgalanāradasumedhānaṃ aṭṭhāsītihatthubbedho kāyo ahosi. Sumanassa navutihatthubbedhaṃ sarīraṃ ahosi. Sobhitaanomadassīpadumuttarapussabuddhānaṃ aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi. Sujāto paṇṇāsahatthubbedhasarīro ahosi. Siddhatthatissavessabhuno saṭṭhihatthubbedhā ahesuṃ. Sikhī sattatihatthubbedho ahosi. Kakusandhakoṇāgamanakassapā yathākkamena cattālīsatiṃsavīsatihatthubbedhā ahesuṃ. Amhākaṃ bhagavā aṭṭhārasahatthubbedho ahosi. Ayaṃ pañcavīsatiyā buddhānaṃ pamāṇavemattaṃ nāma. Kulavemattaṃ nāma keci khattiyakule nibbattiṃsu keci brāhmaṇakule. Tathā hi kakusandhakoṇāgamanakassapasammāsambuddhā brāhmaṇakule nibbattiṃsu. @Footnote: 1 cha.Ma. phussoti

--------------------------------------------------------------------------------------------- page430.

Dīpaṅkarādigotamabuddhapariyantā dvāvīsati buddhā khattiyakuleyeva nibbattiṃsu. Ayaṃ pañcavīsatiyā buddhānaṃ kulavemattaṃ nāma. Padhānavemattaṃ nāma dīpaṅkarakoṇḍaññasumanaanomadassīsujātasiddhattha- kakusandhānaṃ dasamāsikā padhānacariyā. Maṅgalasumedhatissasikhīnaṃ aṭṭhamāsikā. Revatassa sattamāsikā. Sobhitassa cattāro māsā. Padumaatthadassīvipassīnaṃ aḍḍhamāsikā. Nāradapadumuttaradhammadassīkassapānaṃ sattāhāni. Piyadassīpussavessabhūkoṇāgamanānaṃ chamāsikā. Amhākaṃ buddhassa chabbassāni padhānacariyā ahosi. Ayaṃ padhānavemattaṃ nāma. Rasmivemattaṃ nāma maṅgalassa kira sammāsambuddhassa sarīrarasmi dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Padumuttarabuddhassa dvādasayojanikā ahosi. Vipassissa bhagavato sattayojanikā ahosi. Sikhissa tiyojanappamāṇā. Kakusandhassa dasayojanikā. Amhākaṃ bhagavato samantato byāmappamāṇā. Sesānaṃ aniyatā ahosi. Ayaṃ rasmivemattaṃ nāma ajjhāsayapaṭibaddhaṃ, yo yattakaṃ icchati, tassa sarīrappabhā tattakaṃ pharati, paṭividdhaguṇe pana kassaci vemattaṃ nāma natthi. Ayaṃ rasamivemattaṃ nāma. Yānavemattaṃ nāma keci hatthiyānena keci assayānena keci rathapadapāsāda- sivikādīsu aññatarena nikkhamanti. Tathā hi dīpaṅkarasumanasumedhapussasikhīkoṇāgamanā hatthiyāyena nikkhamiṃsu. Koṇḍaññarevatapadumapiyadassīkakusandhā rathayānena. Maṅgalasujātaatthadassītissagotamā assayānena. Anomadassīsiddhatthavessabhuno sivikāyānena. Nārado padasā nikkhami. Sobhitapadumuttaradhammadassīkassapā pāsādena nikkhamiṃsu. Ayaṃ yānavemattaṃ nāma. Bodhivemattaṃ nāma dīpaṅkarassa bhagavato kapītanarukkho bodhi. Koṇḍaññassa bhagavato sālakalyāṇirukkho. Maṅgalasumanarevatasobhitānaṃ nāgarukkho. Anomadassissa

--------------------------------------------------------------------------------------------- page431.

Ajjunarukkho. Padumanāradānaṃ mahāsoṇarukkho. Padumuttarassa salalarukkho. Sumedhassa nīPo. Sujātassa veḷu. Piyadassino kakudho. Atthadassissa campakarukkho. Dhammadassissa rattakuravakarukkho. Siddhatthassa kaṇikārarukkho. Tissassa asanarukkho. Pussassa āmalakarukkho. Vipassissa pāṭalirukkho. Sikhissa puṇḍarīkarukkho. Vessabhussa sālarukkho. Kakusandhassa sirīsarukkho. Koṇāgamanassa udumbararukkho. Kassapassa nigrodho. Gotamassa assatthoti ayaṃ bodhivemattaṃ nāma. Pallaṅkavemattaṃ nāma dīpaṅkararevatapiyadassīatthadassīdhammadassīvipassīnaṃ tepaṇṇāsahatthapallaṅkā ahesuṃ. Koṇḍaññamaṅgalanāradasumedhānaṃ sattapaṇṇāsahatthā. Sumanassa saṭṭhihattho pallaṅko ahosi. Sobhitaanomadassīpadumapadumuttarapussānaṃ aṭṭhatiṃsahatthā. Sujātassa dvattiṃsahattho. Siddhatthatissavessabhūnaṃ cattālīsahatthā. Sikhissa dvattiṃsahattho. Kakusandhassa chabbīsatihattho. Koṇāgamanassa vīsatihattho. Kassapassa paṇṇarasahattho. Gotamassa cuddasahattho pallaṅko ahosi. Ayaṃ pallaṅkavemattaṃ nāma. Imāni aṭṭha vemattāni nāma. Avijahitaṭṭhānakathā sabbabuddhānaṃ pana cattāri avijahitaṭṭhānāni nāma honti. Sabbabuddhānaṃ hi bodhipallaṅko avijahito ekasmiṃyeva ṭhāne hoti. Dhammacakkappavattānaṃ isipatane migadāye avijahitameva hoti. Devorohaṇakāle saṅkassanagaradvāre paṭhamakkapādaṭṭhānaṃ avijahitameva hoti. Jetavane gandhakuṭiyā cattāri mañcapādaṭ- ṭhānāni avijahitāneva honti. Vihāro pana khuddakopi mahantopi hoti. Vihāro na vijahatiyeva, nagaraṃ pana vijahati. 1- @Footnote: 1 Ma. nagarampi na vijahati

--------------------------------------------------------------------------------------------- page432.

Sahajātaparicchedanakkhattaparicchedakathā aparaṃ pana amhākaṃyeva bhagavato sahajātaparicchedañca nakkhattaparicchedañca dīpesuṃ. Amhākaṃ sabbaññubodhisattena kira saddhiṃ rāhulamātā ānandatthero channo kaṇṭhako assarājā nidhikumbho mahābodhi kāḷudāyīti imāni satta sahajātāni. Ayaṃ sahajātaparicchedo. Mahāpuriso pana uttarāsāḷhanakkhatteneva mātukucchiṃ okkami, mahābhinikkhamanaṃ nikkhami, dhammacakkaṃ pavattesi, yamakapāṭihāriyaṃ akāsi. Visākhanakkhattena jāto ca abhisambuddho ca parinibbuto ca. Māghanakkhattena tassa sāvakasannipāto ca āyusaṅkhāravosajjanañca ahosi. Assayujanakkhattena devorohaṇaṃ. 1- Ayaṃ nakkhattaparicchedoti. Sadhammatākathā idāni pana sabbesaṃ buddhānaṃ sadhāraṇadhammataṃ pakāsayissāma. Sabbabuddhānaṃ samattiṃsavidhā dhammatā. Seyyathidaṃ? pacchimabhavikabodhisattassa sampajānassa mātukucchiokkamanaṃ, mātukucchiyaṃ pallaṅkena nisīditvā bahimukholokanaṃ, ṭhitāya bodhisattamātuyā vijāyanaṃ. Araññeyeva mātukucchito nikkhamanaṃ, kañcanapaṭṭesu patiṭṭhitapādānaṃ uttarābhimukhānaṃ satthapadavītihārānaṃ gantvā catuddisaṃ oloketvā sīhanādanadanaṃ, cattāri nimittāni disvā jātamattaputtānaṃ mahāsattānaṃ mahābhinikkhamanaṃ, arahaddhajamādāya pabbajitvā sabbaheṭṭhimena paricchedena sattāhaṃ padhānacariyā, sambodhiṃ pāpuṇanadivase pāyāsabhojanaṃ, tiṇasanthare nisīditvā sabbaññutaññāṇādhigamo, ānāpānassatikammaṭṭhānaparikammaṃ, mārabalaviddhaṃsanaṃ, bodhipallaṅkeyeva tisso vijjā ādiṃ katvā asādhāraṇañāṇādiguṇapaṭilābho, sattasattāhaṃ bodhisamīpeyeva vītināmanaṃ, mahābrahmuno dhammadesanatthāya āyācanaṃ, @Footnote: 1 Sī. devorohaṇañca

--------------------------------------------------------------------------------------------- page433.

Isipatane migadāye dhammacakkappavattanaṃ, māghapuṇṇamāya caturaṅgikasannipāte pātimokkhuddeso, jetavanaṭṭhāne nibaddhavāso, sāvatthinagaradvāre yamakapāṭihāriyakaraṇaṃ, tāvatiṃsabhavane abhidhammadesanā, saṅkassanagaradvāre devalokato otaraṇaṃ, satataṃ phalasamāpattisamāpajjanaṃ, dvīsu vāresu 1- veneyyajanāvalokanaṃ, uppanne vatthumhi sikkhāpadapaññāpanaṃ, uppannāya aṭṭhuppattiyā jātakakathanaṃ, ñātisamāgame buddhavaṃsakathanaṃ, āgantukehi bhikkhūhi paṭisanthārakaraṇaṃ, nimantitānaṃ vuṭṭhavassānaṃ anāpucchā agamanaṃ, divase divase purebhattapacchābhattapaṭhamamajjhimapacchimayāmakiccakaraṇaṃ, parinibbānadivase maṃsarasabhojanaṃ, catuvīsati koṭisatasahassasamāpattiyo samāpajjitvā parinibbānanti imā samattiṃsa sabbabuddhānaṃ dhammatāti. Anantarāyikadhammakathā sabbabuddhānaṃ cattāro anantarāyikā dhammā. Katame cattāro? buddhānaṃ uddissa abhihaṭānaṃ catunnaṃ paccayānaṃ na sakkā kenaci antarāyo 2- kātuṃ. Buddhānaṃ āyuno na sakkā kenaci antarāyo 2- kātuṃ. Vuttañhetaṃ "aṭṭhānametaṃ anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyyā"ti. 3- Buddhānaṃ dvattiṃsamahāpurisalakkhaṇānaṃ asītiyā anubyañjanānañca na sakkā kenaci antarāyo 2- kātuṃ. Buddharaṃsīnaṃ na sakkā kenaci antarāyo 1- kātunti. Ime cattāro anantarāyikā dhammā nāmāti. @Footnote: 1 Ma. ṭhānesu 2 Sī.,i.,Ma. antarāyaṃ 3 vi.cūḷa. 7/342/134

--------------------------------------------------------------------------------------------- page434.

Nigamanakathā ettāvatā gatā siddhiṃ buddhavaṃsassa vaṇṇanā suvaṇṇapadaviññāta- 1- vicittanayasobhitā. Porāṇaṭṭhakathāmaggaṃ 2- pāḷiatthappakāsakaṃ ādāyeva katā buddha- vaṃsassaṭṭhakathā mayā. Papañcatthaṃ vivajjetvā madhuratthassa sabbaso sampakāsanato tasmā madhuratthappakāsinī. Kāvīrajalasampāta- paripūta 3- mahītale kāvīrapaṭṭane ramme nānānārinarākule. Kārite kaṇhadāsena saṇhavācena sādhunā vihāre vividhākāra- cārupākāragopure. Chāyāsalilasampanne 4- dassanīye manorame hatadujjanasambādhe parivekasukhe sive. Tattha pācīnapāsāda- tale paramasītale vasatā buddhavaṃsassa mayā saṃvaṇṇanā katā. 5- Yathā buddhavaṃsassa saṃvaṇṇanāyaṃ katā sādhu siddhiṃ vinā antarāyaṃ tathā dhammayuttā janānaṃ vitakkā vināvantarāyena siddhiṃ vajantu. 5- Imaṃ buddhavaṃsassa saṃvaṇṇanaṃ me karontena yaṃ patthitaṃ puññajātaṃ @Footnote: 1 Ma. paramapadaviññāta 2 Ma. tanti @3 Ma. pāripūri 4 Sī.,i. godhāsalilasampāte @5-5 Sī.,i. yathā vaṇṇanāyaṃ gatā sādhu siddhiṃ, vinā antarāyaṃ tathā sammayuttā @janānaṃ vitakkā vinā cantarāvan- tarāyena siddhiṃ gamissantu sādhu.

--------------------------------------------------------------------------------------------- page435.

Sadā tassa devānubhāvena loko dhuvaṃ santamaccantamatthaṃ payātaṃ. 1- Vinassantu rogā manussesu sabbe pavassantu devāpi vassantakāle sukhaṃ hotu niccaṃ varaṃ nārakāpi pisācāpayātā pipāsā bhavantu. Surā accharānaṃ gaṇādīhi saddhiṃ ciraṃ devaloke sukhaṃ cānubhontu ciraṃ ṭhātu dhammo munindassa loke sukhaṃ lokapālā mahiṃ pālayantu. 1- 2- Garūhi gītanāmena 3- buddhadattoti vissuto thero katvā aṭṭhakathaṃ madhuratthavilāsiniṃ. Potthakaṃ ṭhapayitvemaṃ parampare hitāvahaṃ aciraṭṭhitabhāvena aho maccuvasaṃ gato. 2- Iti bhāṇavāravasena chabbīsatibhāṇavārā, ganthavasena pañcasatādhikachasahassaganthā, akkharavasena tisahassādhikāni 4- dvesatasahassakkharāni. Antarāyaṃ vinā esā yathā niṭṭhaṃ upāgatā tathā sijjhantu saṅkappā sattānaṃ dhammanissitāti. Iti madhuratthavilāsinī nāma buddhavaṃsaaṭṭhakathā niṭṭhitā. -------------- @Footnote: 1-1 Sī.,i. natthi 2-2 pacchā kenaci pakkhittā gāthāyo


             The Pali Atthakatha in Roman Book 51 page 428-435. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=51&A=9476&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=51&A=9476&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=207              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8563              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11253              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11253              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]