͹ͺ
мվҤѹط
                      ͧ
Թ»Ԯ صѹԮ ԸԮ 鹾ûԮ Ҵ ˹ѧ͸
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                          2. Āyatanavibhaṅga
                       1. Suttantabhājanīyavaṇṇanā
     [154] Idāni tadanantaraṃ 1- āyatanavibhaṅganiddese suttantabhājanīyaṃ
  tāva dassento dvādasāyatanāni cakkhvāyatanaṃ rūpāyatanantiādimāha. Tattha
pālimuttakena tāva nayena:-
              atthalakkhaṇatāvattha 2-     kamasaṅkhepavitthārā
              tathā daṭṭhabbato ceva     viññātabbo vinicchayo.
     Tattha visesato tāva cakkhatīti cakkhu, rūpaṃ assādeti vibhāveti cāti
attho. Rūpayatīti rūpaṃ, vaṇṇavikāraṃ āpajjamānaṃ hadayagatabhāvaṃ pakāsetīti attho.
Suṇātīti sotaṃ. Sappatīti saddo, udāhariyatīti attho. Ghāyatīti ghānaṃ. Gandhayatīti
gandho, attano vatthuṃ sūcayatīti attho. Jīvitaṃ avahāyatīti jivhā. Rasanti taṃ
sattāti raso, assādentīti attho. Kucchitānaṃ sāsavadhammānaṃ āyoti kāyo.
Āyoti uppattideso. Phussiyatīti 3- phoṭṭhabbaṃ. Manuyatīti 4- mano. Attano
lakkhaṇaṃ dhārayantīti dhammā.
     Avisesato pana āyatanato āyānaṃ tananato āyatassa ca nayanato
āyatananti veditabbaṃ. Cakkhurūpādīsu hi taṃtaṃdvārārammaṇā cittacetasikā dhammā
sena sena anubhavanādinā kiccena āyatanti uṭṭhahanti ghaṭenti vāyamantīti
vuttaṃ hoti. Te ca pana āyabhūte dhamme etāni tananti, 5- vitthārentīti
vuttaṃ hoti. Idaṃ ca anamatagge saṃsāre pavattaṃ ativattaṃ atītaāyataṃ 6-
saṃsāradukkhaṃ yāva na nivattati, tāva nayanteva, pavattayantīti vuttaṃ hoti. Iti
sabbepime dhammā āyatanato āyānaṃ tananato āyatassa ca nayanato āyatanaṃ
āyatananti vuccanti.
@Footnote: 1 cha.Ma. tadanantare           2 cha.Ma. atthalakkhaṇatāvatva
@3 cha.Ma. phusīyatīti             4 cha.Ma. manatīti
@5 cha.Ma. tanonti             6 cha. atīva āyataṃ
     Apica nivāsanaṭṭhānaṭṭhena 1- ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena
kāraṇaṭṭhena ca āyatananti 2- veditabbaṃ. Tathā hi loke "issarāyatanaṃ
vāsudevāyatanan"tiādīsu nivāsanaṭṭhānaṃ āyatananti vuccati. "suvaṇṇāyatanaṃ
ratanāyatanan"tiādīsu 3- ākaro. Sāsane pana "manorame āyatane, sevanti naṃ
vihaṅgamā"tiādīsu 4- samosaraṇaṭṭhānaṃ. "dakkhiṇāpatho gunnaṃ āyatanan"tiādīsu
sañjātideso. "tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane"tiādīsu 5-
kāraṇaṃ.
     Cakkhuādīsu cāpi te te cittacetasikā dhammā nivasanti tadāyattavuttitāyāti
cakkhvādayo nesaṃ nivāsanaṭṭhānaṃ. Cakkhvādīsu ca te ākiṇṇā tannisitattā
tadārammaṇattā cāti cakkhvādayo nesaṃ ākaro. Cakkhvādayo ca nesaṃ samosaraṇaṭṭhānaṃ
tattha tattha vatthudvārārammaṇavasena samosaraṇato. Cakkhvādayo ca nesaṃ sañjātideso
tannissayārammaṇabhāvena tattheva uppattito. Cakkhvādayo ca nesaṃ kāraṇaṃ tesaṃ
abhāve abhāvatoti. Iti nivāsanaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena
sañjātidesaṭṭhena kāraṇaṭṭhenāti imehipi 6- kāraṇehi ete dhammā āyatananti
vuccanti. Tasmā yathāvuttenatthena cakkhuñca taṃ āyatanañcāti cakkhvāyatanaṃ .pe.
Dhammā ca te āyatanañcāti dhammāyatananti evaṃ tāvettha atthato viññātabbo
vinicchayo.
     Lakkhaṇatoti cakkhvādīnaṃ lakkhaṇatopettha viññātabbo vinicchayo. Tāni ca
pana tesaṃ lakkhaṇāni heṭṭhā rūpakaṇḍaniddese vuttanayeneva veditabbāni.
@Footnote: 1 cha. nivāsaṭṭhānaṭṭhena           2 cha.Ma. āyatanaṃ
@3 cha.Ma. rajatāyatananti....        4 aṅ. pañcaka. 22/38/46 (syā)
@5 aṅ. pañcaka. 22/23/20 (syā)  6 cha.Ma. imehi
     Tāvatthatoti 1- tāvabhāvato. Idaṃ vuttaṃ hoti:- cakkhvādayopi hi dhammāeva.
Evaṃ sati dhammāyatanamicceva avatvā kasmā dvādasāyatanāni vuttānīti ce.
Chaviññāṇakāyuppattidvārārammaṇavavatthānato. Idha hi channaṃ viññāṇakāyānaṃ
dvārabhāvena ārammaṇabhāvena ca vavatthānato ayameva tesaṃ bhedo hotīti dvādasa
vuttāni. Cakkhuviññāṇavīthipariyāpannassa hi viññāṇakāyassa cakkhvāyatanameva
uppattidvāraṃ, rūpāyatanameva cārammaṇaṃ. Tathā itarāni itaresaṃ. Chaṭṭhassa pana
bhavaṅgamanasaṅkhāto manāyatanekadesova uppattidvāraṃ asādhāraṇañca dhammāyatanaṃ
ārammaṇanti. Iti channaṃ viññāṇakāyānaṃ uppattidvārārammaṇavavatthānato
dvādasa vuttānīti evamettha tāvavatthato 1- viññātabbo vinicchayo.
     Kamatoti idhāpi pubbe vuttesu uppattikkamādīsu desanākkamova yujjati.
Ajjhattikesu hi āyatanesu sanidassanasappaṭighavisayattā cakkhvāyatanaṃ pākaṭanti
paṭhamaṃ desitaṃ. Tato anidassanasappaṭighavisayāni sotāyatanādīni. Athavā
dassanānuttariyasavanānuttariyahetubhāvena bahūpakārattā ajjhattikesu
cakkhvāyatanasotāyatanāni paṭhamaṃ desitāni, tato ghānāyatanādīni tīṇi, pañcannampi
gocaravisayattā ante manāyatanaṃ. Cakkhvāyatanādīnaṃ pana gocarattā tassa tassa anantarāni
bāhiresu rūpāyatanādīni. Apica viññāṇuppattikāraṇavavatthānatopi ayameva tesaṃ kamo
veditabbo. Vuttaṃ hetaṃ "cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ
.pe. Manañca paṭicca dhamme ca uppajjati manoviññāṇan"ti. 2- Evaṃ kamatopettha
viññātabbo vinicchayo.
     Saṅkhepavitthārāti saṅkhepato hi manāyatanassa ceva dhammāyatanekadesassa
ca nāmena tadavasesānañca āyatanānaṃ rūpena saṅgahitattā dvādasāpi āyatanāni
nāmarūpamattameva honti. Vitthārato pana ajjhattikesu tāva cakkhvāyatanaṃ
@Footnote: 1 cha.Ma. tāvatvato     2 Ma.u. 14/421/361
Jātivasena cakkhupasādamattameva, paccayagatinikāyapuggalabhedato pana anantappabhedaṃ.
Tathā sotāyatanādīni cattāri. Manāyatanaṃ tebhūmikakusalākusalavipākakiriyāviññāṇabhedena
ekāsītippabhedaṃ, vatthupaṭipadādibhedato pana anantappabhedaṃ. Rūpagandharasāyatanāni
samuṭṭhānabhedato catuppabhedāni, saddāyatanaṃ dvippabhedaṃ. Sabhāgavisabhāgabhedato
pana sabbānipi anantappabhedāni. Phoṭṭhabbāyatanaṃ paṭhavīdhātutejodhātuvāyodhātuvasena
tippabhedaṃ, samuṭṭhānato catuppabhedaṃ, sabhāgavisabhāgato anekappabhedaṃ.
Dhammāyatanaṃ tebhūmikadhammārammaṇavasena anekappabhedanti evaṃ
saṅkhepavitthārā viññātabbo vinicchayo.
     Daṭṭhabbatoti ettha pana sabbāneva tāni āyatanāni anāgamanato
aniggamanato ca daṭṭhabbāni. Na hi tāni pubbe udayā kutoci āgacchanti,
nāpi uddhaṃ vayā kuhiñci gacchanti. Athakho pubbe udayā appaṭiladdhasabhāvāni,
uddhaṃ vayā paribhinnasabhāvāni. Pubbantāparantavemajjhe paccayāyattavuttitāya
avasāni pavattanti. Tasmā anāgamanato ca aniggamanato ca daṭṭhabbāni. Tathā
nirīhato abyāpārato ca. Na hi cakkhurūpādīnaṃ evaṃ hoti "aho vata amhākaṃ
sāmaggiyaṃ viññāṇaṃ nāma uppajjeyyā"ti, na ca tāni viññāṇuppādanatthaṃ
dvārabhāvena vatthubhāvena ārammaṇabhāvena vā īhanti, na byāpāramāpajjanti.
Athakho dhammatāvesā, yaṃ cakkhurūpādīnaṃ sāmaggiyaṃ cakkhuviññāṇādīni sambhavanti.
Tasmā nirīhato abyāpārato ca daṭṭhabbāni.
     Apica ajjhattikāni suññagāmo viya daṭṭhabbāni dhuvasubhasukhattabhāvavirahitattā,
bāhirāni gāmaghātakacorā viya ajjhattikānaṃ abhighātakattā. Vuttaṃ hetaṃ "cakkhuṃ
bhikkhave haññati manāpāmanāpehi rūpehī"ti 1- vitthāro. Apica ajjhattikāni cha
pāṇakā viya daṭṭhabbāni, bāhirāni tesaṃ gocaravisayāni 2- viyāti evamettha 3-
daṭṭhabbato viññātabbo vinicchayoti.
@Footnote: 1 pāli. manāpāmanāpesu rūpesu, saṃ.saḷā. 18/316/219 (syā)  2 cha.Ma. gocarā
@3 cha.Ma. evampettha
     Idāni tesaṃ vipassitabbākāraṃ dassetuṃ cakkhuṃ aniccantiādi āraddhaṃ.
Tattha cakkhu tāva hutvā abhāvaṭṭhena aniccanti veditabbaṃ. Aparehipi catūhi
kāraṇehi aniccaṃ uppādavayavantato vipariṇāmato tāvakālikato niccapaṭikkhepatoti.
     Tadeva paṭipīḷanaṭṭhena dukkhaṃ. Yasmā vā etaṃ uppannaṃ ṭhitiṃ pāpuṇāti,
ṭhitiyaṃ jarāya kilamati, jaraṃ patvā avassaṃ bhijjati, tasmā abhiṇhasampaṭipīḷanato
dukkhamato dukkhavatthuto sukhapaṭikkhepatoti imehi catūhi kāraṇehi dukkhaṃ.
     Avasavattanaṭṭhena pana anattā. Yasmā vā etaṃ uppannaṃ ṭhitiṃ mā
pāpuṇātu, ṭhānappattaṃ mā jiratu, jarappattaṃ mā bhijjatūti imesu tīsu ṭhānesu
kassaci vasavattibhāvo natthi, suññaṃ tena vasavattanākārena. Tasmā suññato
assāmikato akāmakāriyato attapaṭikkhepatoti imehi catūhi kāraṇehi anattā.
     Vibhavagatikato pubbāparavasena bhavasaṅkantigamanato pakatibhāvavijahanato ca
vipariṇāmadhammaṃ. Idaṃ aniccavevacanameva. Rūpā aniccātiādīsupi eseva nayo.
Apicettha ṭhapetvā cakkhuṃ tebhūmikadhammā aniccā, no cakkhu. Cakkhu pana cakkhu
ceva aniccañca. Tathā sesadhammā dukkhā, no cakkhu. Cakkhu pana cakkhu ceva
dukkhañca. Sesadhammā anattā, no cakkhu. Cakkhu pana cakkhu ceva anattā cāti.
Rūpādīsupi eseva nayo.
     Imasmiṃ pana suttantabhājanīye tathāgatena kiṃ dassitanti. Dvādasannaṃ
āyatanānaṃ anattalakkhaṇaṃ. Sammāsambuddho hi anattalakkhaṇaṃ. Dassento aniccena
vā dasseti dukkhena vā aniccadukkhehi vā. Tattha "cakkhu attāti yo vadeyya,
taṃ na upapajjati. Cakkhussa uppādopi vayopi paññāyati. Yassa kho pana
uppādopi vayopi paññāyati attā me uppajjati ca veti cāti iccassa
evamāgataṃ hoti, tasmā taṃ na upapajjati, cakkhu attāti yo vadeyya, iti
cakkhu anattā"ti 1- imasmiṃ sutte aniccena anattalakkhaṇaṃ dassesi. "rūpaṃ bhikkhave
anattā, rūpañca hidaṃ bhikkhave attā abhavissa, na yidaṃ rūpaṃ ābādhāya
@Footnote: 1 Ma.u. 14/422/363
Saṃvatteyya, labbhetha ca rūpe `evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī'ti,
yasmā ca khobhikkhave rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati, na ca
labbhati rūpe `evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī"ti 1- imasmiṃ sutte
dukkhena anattalakkhaṇaṃ dassesi. "rūpaṃ bhikkhave aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ
dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, nesohamasmi, na me so attā"tiādīsu 2-
aniccadukkhehi anattalakkhaṇaṃ dassesi. Kasmā? aniccadukkhānaṃ pākaṭattā.
     Hatthato hi taṭṭake vā sarake vā kismiñcideva vā patitvā bhinne
"aho aniccan"ti vadanti. Evaṃ aniccaṃ pākaṭaṃ nāma. Attabhāvasmiṃ pana
gaṇḍapīḷakādīsu vā uṭṭhitāsu khāṇukaṇṭakādīhi vā viddhāsu "aho dukkhan"ti
vadanti. Evaṃ dukkhaṃ pākaṭaṃ nāma. Anattalakkhaṇaṃ apākaṭaṃ andhakāraṃ avibhūtaṃ
duppaṭivijjhaṃ duddīpanaṃ duppaññāpanaṃ. Aniccadukkhalakkhaṇāni uppādā vā
tathāgatānaṃ anuppādā vā paññāyanti, anattalakkhaṇaṃ vinā buddhuppādā na
paññāyati, buddhuppādeyeva paññāyati. Mahiddhikā hi mahānubhāvā tāpasaparibbājakā
sarabhaṅgasatthārādayopi aniccaṃ dukkhanti vattuṃ sakkonti, anattāti vattuṃ na
sakkonti. Sacepi 3- te sampattaparisāya anattāti vattuṃ sakkuṇeyyuṃ, sampattaparisāya
maggaphalapaṭivedho bhaveyya. Anattalakkhaṇapaññāpanaṃ hi aññassa kassaci avisayo,
sabbaññubuddhānameva visayo. Evametaṃ anattalakkhaṇaṃ apākaṭaṃ. Tasmā satthā
anattalakkhaṇaṃ dassento aniccena vā dassesi dukkhena vā aniccadukkhehi vā.
Idha pana taṃ aniccadukkhehi dassesīti veditabbaṃ.
     Imāni pana lakkhaṇāni kissa amanasikārā appaṭivedhā kena paṭicchannattā
na upaṭṭhahanti? aniccalakkhaṇaṃ tāva udayabbayānaṃ amanasikārā appaṭivedhā
santatiyā paṭicchannattā na upaṭṭhāti. Dukkhalakkhaṇaṃ abhiṇhasampaṭipīḷanassa
amanasikārā appaṭivedhā iriyāpathehi paṭicchannattā na upaṭṭhāti. Anattalakkhaṇaṃ
@Footnote: 1 vinaYu. 4/20/17 saṃ.kha. 17/59/55
@2 saṃ.kha. 17/15/19           3 cha.Ma. sace hi
Nānādhātuvinibbhogassa amanasikārā appaṭivedhā ghanena paṭicchannattā na
upaṭṭhāti. Udayabbayaṃ pana pariggahetvā santatiyā vikopitāya aniccalakkhaṇaṃ
yāthāvasarasato upaṭṭhāti. Abhiṇhasampaṭipīḷanaṃ manasikaritvā 1- iriyāpathe ugghāṭite
dukkhalakkhaṇaṃ yāthāvasarasato upaṭṭhāti. Nānādhātuyo vinibbhujitvā ghanavinibbhoge kate
anattalakkhaṇaṃ yāthāvasarasato upaṭṭhāti.
     Ettha ca aniccaṃ aniccalakkhaṇaṃ dukkhaṃ dukkhalakkhaṇaṃ anattā anattalakkhaṇanti
ayaṃ vibhāgo veditabbo. Tattha aniccanti khandhapañcakaṃ. Kasmā? uppādavayaññathattabhāvā,
hutvā abhāvato vā. Uppādavayaññathattaṃ aniccalakkhaṇaṃ, hutvā abhāvasaṅkhāto
ākāravikāro vā. "yadaniccaṃ taṃ dukkhana"ti vacanato pana tadeva khandhapañcakaṃ
dukkhaṃ. Kasmā? abhiṇhasampaṭipīḷanato. Abhiṇhasampaṭipīḷanākāro dukkhalakkhaṇaṃ. "yaṃ
dukkhaṃ tadanattā"ti pana vacanato tadeva khandhapañcakaṃ anattā. Kasmā? avasavattanato.
Avasavattanākāro anattalakkhaṇaṃ. Iti aññadeva aniccaṃ dukkhaṃ anattā, aññāni
aniccadukkhānattalakkhaṇāni. Pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyoti
idaṃ hi sabbampi aniccaṃ dukkhaṃ anattā nāma. Vuttappakārā ākāravikārā
aniccadukkhānattalakkhaṇānīti.
     Saṅkhepato panettha dasāyatanāni kāmāvacarāni. Dve tebhūmikāni sabbesupi
sammasanavāro 2- kathitoti veditabbo.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                         ---------------



The Pali Atthakatha in Roman Book 54 page 50-56. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=1134&w=aniccaṃ_aniccalakkhaṇaṃ_dukkhaṃ_dukkhalakkhaṇaṃ_anattā_anattalakkhaṇanti öҺѡ :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=1134 ҹö :- http://84000.org/tipitaka/attha/attha.php?b=35&i=97 ͤûԮѺǧ :- http://84000.org/tipitaka/read/r.php?B=35&A=1727 ûԮѺѡ :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=1734 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=1734 Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

ѹ֡ Ҿѹ .. . ʴŹҧԧŨҡöҩѺҺ ѡѹ. ҡͼԴҴ س [email protected]