ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                         18. Dhammahadayavibhaṅga
                      1. Sabbasaṅgāhikavāravaṇṇanā
     [978] Idāni tadanantare dhammahadayavibhaṅge pāliparicchedo tāva evaṃ
veditabbo:- ettha hi āditova khandhādīnaṃ dvādasannaṃ koṭṭhāsānaṃ vasena
sabbasaṅgāhikavāro nāma vutto, dutiyo tesaṃyeva dhammānaṃ kāmadhātuādīsu
uppattānuppattidassanavāro nāma, tatiyo tattheva pariyāpannāpariyāpannadassanavāro
nāma, catuttho tīsu bhūmīsu upapattikkhaṇe  vijjamānāvijjamānadhammadassanavāro
nāma, pañcamo tesaṃ dhammānaṃ bhummantaravasena dassanavāro nāma, chaṭṭho
gatīsu uppādakakammaāyuppamāṇadassanavāro nāma, sattamo abhiññeyyādivāro
nāma, aṭṭhamo sārammaṇānārammaṇavāro nāma, navamo tesaṃ khandhādidhammānaṃ
diṭṭhasutādivasena saṅgahetvā dassanavāro nāma, dasamo kusalattikādivasena
saṅgahetvā dassanavāro nāma.
     [979] Evaṃ dasahi vārehi paricchinnāya pāliyā paṭhame tāva sabbasaṅgāhikavāre
"avīcito yāva bhavaggaṃ etthantare kati khandhā"ti pucchite "ekoti vā .pe.
Cattāroti vā chāti vā avatvā pañcāti vattuṃ samattho añño natthī"ti attano
ñāṇabalaṃ dīpento pañcakkhandhāti pucchānurūpaṃ vissajjanaṃ āha. Yathāpucchaṃ
vissajjanañhi sabbaññubyākaraṇaṃ nāmāti vuccati. Dvādasāyatanānītiādīsupi
eseva nayo. Rūpakkhandhādīnaṃ pabhedo khandhavibhaṅgādīsu vuttanayeneva veditabbo.
                     2. Uppattānuppattivāravaṇṇanā
     [991] Dutiyavāre ye dhammā kāmabhave kāmadhātusambhūtānañca sattānaṃ
uppajjanti kāmadhātuyaṃ pariyāpannā vā apariyāpannā vā, te sabbe saṅgahetvā
Kāmadhātuyā pañcakkhandhātiādi vuttaṃ. Rūpadhātuādīsupi eseva nayo. Yasmā pana
rūpadhātupariyāpannānaṃ sattānaṃ ghānāyatanādīnaṃ abhāvena gandhāyatanādīni
āyatanādikiccaṃ na karonti, tasmā rūpadhātuyā cha āyatanāni, nava dhātuyotiādi
vuttaṃ. Yasmā ca okāsavasena vā sattuppattivasena vā apariyāpannadhātu nāma
natthi, tasmā "apariyāpannadhātuyā"ti avatvā yaṃ yaṃ apariyāpannaṃ, taṃ tadeva
dassetuṃ apariyāpanne kati khandhātiādi vuttaṃ.
                   3. Pariyāpannāpariyāpannavāravaṇṇanā
     [999] Tatiyavāre kāmadhātupariyāpannāti kāmadhātubhajanaṭṭhena pariyāpannā,
tannissitā tadantogadhā 1- kāmadhātutveva saṅkhyaṃ gatāti attho. Sesapadesupi eseva
nayo. Pariyāpannāti bhavavasena okāsavasena ca sattuppattivasena vā 2- paricchinnā.
Apariyāpannāti tathā aparicchinnā.
                       4. Dhammadassanavāravaṇṇanā
     [1007] Catutthavāre ekādasāyatanānīti saddāyatanavajjāni. Tañhi
ekantena paṭisandhiyaṃ na uppajjati. Iminā nayena sabbattha attho veditabbo.
Sattake "devānaṃ asurānan"ti gativasena avatvā avisesena gabbhaseyyakānanti
vuttaṃ. Tasmā yattha yattha gabbhaseyyakā sambhavanti, tattha tattha tesaṃ sattāyatanāni
veditabbāni. Tathā dhātuyo. Sesamettha uttānatthameva. Pañcamavāre yaṃ vattabbaṃ,
taṃ dhammasaṅgahaṭṭhakathāyaṃ vuttameva.
                  6. Uppādakakammaāyuppamāṇavāravaṇṇanā
                          1. Uppādakakamma
     [1021] Chaṭṭhavāre pañcahi kāmaguṇehi nānappakārehi vā iddhivisesehi
dibbantīti devā. Sammatidevāti "devo devī"ti evaṃ lokasammatiyā devā.
@Footnote: 1 cha.Ma. tadantogatā      2 cha.Ma. "sattuppattivasena vā"ti pāṭho na dissati
Uppattidevāti devaloke uppannattā upapattiyā devā. Visuddhidevāti sabbesaṃ
devānaṃ pūjārahā sabbakilesavisuddhiyā devā. Rājānoti muddhābhisittā khattiyā.
Deviyoti tesaṃ mahesiyo. Kumārāti abhisittarājūnaṃ abhisittadeviyā kucchismiṃ
uppannakumāRā.
     Uposathakammaṃ katvāti cātuddasādīsu aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā.
Idāni yasmā parittadānādipuññakammaṃ manussasobhagyatāya paccayo, mattaso kataṃ
manussasobhagyatāya adhimattaṃ, adhimattabhāvepi nānappakārabhedato nānappakārassa
khattiyamahāsālādibhāvassa paccayo, tasmā tassa vasena upapattibhedaṃ dassento
appekacce gahapatimahāsālānantiādimāha. Tattha mahanto 1- sāro etesanti
mahāsārā, rakārassa pana lakāraṃ katvā mahāsālāti vuttaṃ. Gahapatayova mahāsālā,
gahapatīsu vā mahāsālāti gahapatimahāsālā. Sesesupi eseva nayo. Tattha yassa
gehe pacchimantena cattāḷīsakoṭidhanaṃ nidhānagataṃ hoti, kahāpaṇānañca pañca
ambaṇāni divasavaḷañjo nikkhamati, ayaṃ gahapatimahāsālo nāma. Yassa pana gehe
pacchimantena asītikoṭidhanaṃ nidhānagataṃ hoti, kahāpaṇānañca dasa ambaṇāni
divasavaḷañjo nikkhamati, ayaṃ brāhmaṇamahāsālo nāma. Yassa pana gehe
pacchimantena koṭisatadhanaṃ nidhānagataṃ hoti, kahāpaṇānañca vīsati ambaṇāni
divasavaḷañjo nikkhamati, ayaṃ khattiyamahāsālo nāma.
     Sahabyatanti sahabhāvaṃ, sabhāgā hutvā nibbattantīti attho.
Cātumahārājikānantiādīsu cātumahārājikā nāma sinerupabbatassa vemajjhe  honti,
tesu keci 2- pabbataṭṭhakāpi, keci 2- ākāsaṭṭhakāpi, tesaṃ paramparā cakkavāḷapabbataṃ
pattā. Khiḍḍāpadosikā manopadosikā sītavalāhakā uṇhavalāhakā candimā devaputto
suriyo devaputtoti ete sabbepi cātumahārājikadevalokaṭṭhakāeva.
@Footnote: 1 cha.Ma. mahā       2 cha.Ma. ayaṃ pāṭho na dissati
     Tettiṃsa janā tattha upapannāti tāvatiṃsā. Apica tāvatiṃsāti tesaṃ devānaṃ
nāmamevāti vuttaṃ, tepi atthi pabbataṭṭhakā, atthi ākāsaṭṭhakā. Tesaṃ paramparā
cakkavāḷapabbataṃ pattā. Tathā yāmādīnaṃ. Ekadevalokepi hi devānaṃ paramparā
cakkavāḷapabbataṃ appattā nāma natthi. Tattha dibbasukhaṃ yātā payātā sampattāti
yāmā. Tuṭṭhā pahaṭṭhāti tusitā. Pakatipaṭiyattārammaṇato atirekena ramitukāmakāle
yathārucite kāmabhoge 1- nimminitvā nimminitvā ramantīti nimmānaratī. Cittācāraṃ
ñatvā parehi nimmitesu bhogesu vasaṃ vattentīti paranimmitavasavattī.
                           2. Āyuppamāṇa
     [1022] Appaṃ vā bhiyyoti dutiyaṃ vassasataṃ appatvā vīsāya vā tiṃsāya
vā cattāḷīsāya vā paññāsāya vā saṭṭhiyā vā vassehi adhikampi vassasatanti
attho. Sabbampi hetaṃ dutiyaṃ vassasataṃ appattattā appanti vuttaṃ.
     [1024] Brahmapārisajjādīsu mahābrahmānaṃ pārisajjā paricārikāti
brahmapārisajjā. Tesaṃ purohitabhāve ṭhitāti brahmapurohitā. Vaṇṇavantatāya
ceva dīghāyukatāya ca mahanto brahmāti mahābrahmā, tesaṃ mahābrahmānaṃ. Ime
tayopi janā paṭhamajjhānabhūmiyaṃ ekatale vasanti, āyuantaraṃ pana nesaṃ nānā.
     [1025] Parittā ābhā etesanti parittābhā. Appamāṇā ābhā
etesanti appamāṇābhā. Daṇḍadīpikāya acci viya etesaṃ sarīrato ābhā
chijjitvā pacchijjitvā patantī viya sarati vissaratīti ābhassaRā. Imepi tayo
janā dutiyajjhānabhūmiyaṃ ekatale vasanti, āyuantaraṃ pana nesaṃ nānā.
     [1026] Parittā subhā etesanti parittasubhā. Appamāṇā subhā etesanti
appamāṇasubhā. Subhena okiṇṇā vikiṇṇā subhena sarīrappabhāvaṇṇena ekagghanā
@Footnote: 1 cha.Ma. bhoge
Suvaṇṇamañjusāya ṭhapitasamujjalitakāñcanapiṇḍasassirikāti subhakiṇhā. Imepi tayo
janā tatiyajjhānabhūmiyaṃ ekatale vasanti, āyuantaraṃ pana nesaṃ nānā.
     [1027] Ārammaṇanānattatāti ārammaṇassa nānattabhāvo. Manasikāranānattatādīsupi
eseva nayo. Ettha ekassa paṭhavīkasiṇaṃ ārammaṇaṃ hoti .pe. Ekassa
odātakasiṇanti idaṃ ārammaṇanānattaṃ. Eko paṭhavīkasiṇaṃ manasikaroti .pe.
Eko odātakasiṇanti idaṃ manasikāranānattaṃ. Ekassa paṭhavīkasiṇe chando hoti
.pe. Ekassa odātakasiṇeti idaṃ chandanānattaṃ. Eko paṭhavīkasiṇe patthanaṃ
karoti .pe. Eko odātakasiṇeti  idaṃ paṇidhinānattaṃ. Eko paṭhavīkasiṇavasena
adhimuccati .pe. Eko odātakasiṇavasenāti idaṃ adhimokkhanānattaṃ. Eko
paṭhavīkasiṇavasena cittaṃ abhinīharati .pe. Eko odātakasiṇavasenāti idaṃ
abhinīhāranānattaṃ. Ekassa paṭhavīkasiṇaparicchindanakapaññā hoti .pe. Ekassa
odātakasiṇaparicchindanakapaññāti idaṃ paññānānattaṃ. Tattha ārammaṇamanasikārā
pubbabhāgena kathitā. Chandapaṇidhiadhimokkhābhinīhārā appanāyapi vattanti upacārepi,
paññā pana lokiyalokuttaramissakā kathitā.
     Asaññasattānanti saññāvirahitasattānaṃ. Ekacce hi titthāyatane pabbajitvā
"cittaṃ nissāya rajjanadussanamuyhanāni nāma hontī"ti citte dosaṃ disvā
"acittakabhāvo nāma sobhaṇo, diṭṭhadhammanibbānametan"ti saññāvirāgaṃ janetvā
tatrupagaṃ samāpattiṃ bhāvetvā tattha nibbattanti, tesaṃ upapattikkhaṇe eko
rūpakkhandhoyeva nibbattati. Ṭhatvā nibbatto ṭhitakova hoti, nisīditvā nibbatto
nisinnova, nipajjitvā nibbatto nipannova. Cittakammarūpakasadisā hutvā pañca
kappasatāni tiṭṭhanti. Tesaṃ pariyosāne so rūpakāyo antaradhāyati, kāmāvacarasaññā
Uppajjati, tena idha saññuppādena te devā tamhā kāyā cutāti
paññāyanti.
     Vipulā phalā etesanti vehapphalā. Attano sampattiyā na vihāyantīti
avihā. Na kañci sattaṃ tappantīti atappā. Sundarā dassanā abhirūpā
pāsādikāti sudassā. Suṭṭhu passanti sundarametesaṃ vā dassananti sudasSī.
Sabbehiyeva guṇehi ca bhavasampattiyā ca jeṭṭhā natthettha kaniṭṭhāti akaniṭṭhā.
     [1028] Ākāsānañcāyatanaṃ upagatāti ākāsānañcāyatanūpagā. Itaresupi
eseva nayo. Iti cha kāmāvacarā nava brahmalokā pañca suddhāvāsā cattāro
arūpā asaññasattavehapphalehi saddhiṃ chabbīsati devalokā, manussalokena saddhiṃ
sattavīsati.
     Tattha sammāsambuddhena manussānaṃ devānañca āyuṃ paricchindamānena
catūsu apāyesu bhummadevesu ca āyu na paricchinditaṃ, 1- taṃ kasmāti? niraye tāva
kammameva pamāṇaṃ. Yāva kammaṃ na khīyati, na tāva cavanti. Tathā sesaapāyesu.
Bhummadevānampi kammameva pamāṇaṃ. Tattha nibbattā hi keci sattāhamattaṃ tiṭṭhanti,
keci aḍḍhamāsaṃ, keci māsaṃ, kappaṃ tiṭṭhamānāpi atthiyeva.
     Tattha manussesu gihibhāve ṭhitāyeva sotāpannāpi honti, sakadāgāmiphalampi
anāgāmiphalampi arahattaphalampi pāpuṇanti. Tesu sotāpannādayo yāvajīvaṃ tiṭṭhanti,
khīṇāsavā pana parinibbāyanti vā pabbajanti vā. Kasmā? arahattaṃ nāma
seṭṭhaguṇo, gihiliṅgaṃ hīnaṃ, taṃ hīnatāya uttamaguṇaṃ dhāretuṃ na sakkoti. Tasmā
te parinibbāyitukāmā vā pabbajitukāmā vā honti.
@Footnote: 1 cha.Ma. aparicchinnaṃ
     Bhummadevā pana arahattaṃ patvāpi yāvajīvaṃ tiṭṭhanti, chasu kāmāvacaradevesu
sotāpannasakadāgāminova yāvajīvaṃ tiṭṭhanti, anāgāminā rūpabhavaṃ gantuṃ vaṭṭati,
khīṇāsavena parinibbāyituṃ. 1- Kasmā? nilīyanokāsassa abhāvā. Rūpāvacarārūpāvacaresu
sabbepi yāvajīvaṃ tiṭṭhanti, tattha rūpāvacare nibbattā sotāpannasakadāgāmino
na puna idhāgacchanti, tattheva parinibbāyanti. Ete hi jhānalābhīanāgāmino 2-
nāma.
     Aṭṭhasamāpattilābhīnaṃ pana kiṃ niyameti? paguṇajjhānaṃ. Yadevassa paguṇaṃ hoti,
Tena upapajjati. Sabbesu pana paguṇesu kiṃ niyameti? patthanā. Yattha upapattiṃ
Pattheti, tattheva upapajjati. Patthanāya asati kiṃ niyāmeti? maraṇasamaye samāpannasamāpatti.
Maraṇasamaye samāpannā natthi, kiṃ niyameti? nevasaññānāsaññāyatanasamāpatti. Ekaṃsena
Hi so nevasaññānāsaññāyatane upapajjati. Navasu brahmalokesu nibbattaariyasāvakānaṃ
tatrūpapattiyeva hoti uparūpapattipi, na heṭṭhūpapatti. Puthujjanānaṃ pana
tatrūpapattipi hoti uparūpapattipi heṭṭhūpapattipi. Pañcasu suddhāvāsesu catūsu ca
āruppesu ariyasāvakānaṃ tatrūpapattipi hoti uparūpapattipi. Paṭhamajjhānabhūmiyaṃ
nibbatto anāgāmī nava brahmaloke sodhetvā matthake ṭhito parinibbāti. Vehapphalā
akaniṭṭhā nevasaññānāsaññāyatananti ime tayo devalokā seṭṭhabhavā nāma. Imesu
tīsu ṭhānesu nibbattaanāgāmino neva uddhaṃ gacchanti, na adho, tattha tattheva
parinibbāyantīti idamettha pakiṇṇakaṃ.
                      7. Abhiññeyyādivāravaṇṇanā
     [1030] Sattamavāre salakkhaṇapariggāhikāya abhiññāya vasena abhiññeyyatā
veditabbā, ñātatīraṇapahānapariññānaṃ vasena pariññeyyatā. Sā ca rūpakkhandho
@Footnote: 1 cha.Ma. parinibbātuṃ        2 cha.Ma. jhānaanāgāmino
Abhiññeyyo pariññeyyo na pahātabbotiādīsu ñātatīraṇapariññānaṃ vaseneva
veditabbā, samudayasaccaṃ abhiññeyyaṃ pariññeyyaṃ pahātabbantiādīsu
pahānapariññāvasenāti.
     Aṭṭhamavāre rūpādiārammaṇānaṃ cakkhuviññāṇādīnaṃ vasena sārammaṇānārammaṇatā
veditabbā. Navamavāro uttānatthoyeva. Dasamavārepi yaṃ vattabbaṃ siyā, taṃ sabbaṃ tattha
tattha pañhāpucchakavāre vuttamevāti.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                     dhammahadayavibhaṅgavaṇṇanā niṭṭhitā.
                          ------------
                             Nigamanakathā
     ettāvatā ca:-
          abhidhammaṃ desento        dhammagarudhammagāravayuttānaṃ
          devānaṃ devapure         devagaṇasahassaparivāro.
          Dutiyaṃ adutiyapuriso         yaṃ āha vibhaṅgappakaraṇaṃ nātho
          aṭṭhārasahi vibhaṅgehi       maṇḍitamaṇḍapeyyaguṇo.
          Atthappakāsanatthaṃ          tassāhaṃ yācito ṭhitaguṇena
          yatinā adandhagatinā        subuddhinā buddhaghosena.
          Yaṃ ārabhiṃ racayituṃ          aṭṭhakathaṃ sunipuṇesu atthesu
          sammohavinodanato         sammohavinodaniṃ nāma.
          Porāṇaṭṭhakathānaṃ          sāraṃ ādāya sā ayaṃ niṭṭhaṃ
          pattā anantarāyena       pāliyā bhāṇavārehi.
          Cattāḷīsāya yathā         ekena ca evameva sabbepi
          niṭṭhaṃ vajantu vimalā        manorathā sabbasattānaṃ.
          Saddhammassa ṭhitatthaṃ         yañca imaṃ racayatā mayā puññaṃ
          pattaṃ tena samattaṃ         pāpuṇatu sadevako loko.
          Suciraṃ tiṭṭhatu saddhammo 1-   dhammābhirato sadā bhavatu loko
          niccaṃ khemasubhikkhādi-       sampadā janapadā hontūti.
     Paramavisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena
sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena
tipiṭakapariyattippabhede sāṭṭhakathe satthu sāsane appaṭihataññāṇappabhāvena
@Footnote: 1 cha.Ma. dhammo
Mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhuroḷāravacananelavaṇṇayuttena 1-
yuttamuttavādinā vādivarena mahākavinā pabhinnapaṭisambhidāparivāre
chaḷabhiññādippabhedaguṇapaṭimaṇḍite 2- uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ
theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā
buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sammohavinodanī nāma
vibhaṅgaṭṭhakathā:-
          tāva tiṭṭhatu lokasmiṃ       lokanittharaṇesinaṃ
          dassentī kulaputtānaṃ       nayaṃ paññāvisuddhiyā.
          Yāva buddhoti nāmampi      suddhacittassa tādino
          lokamhi lokajeṭṭhassa      pavattati mahesinoti.
                         ---------------
          3- Yāva tiṭṭhati selendo   yāva cando virocati
          tāva tiṭṭhatu saddhammo       gotamassa yasassinoti. 3-
                  Sammohavinodaniyā nāma abhidhammaṭṭhakathāya
                        vibhaṅgavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma.....madhurodāravacanalāvaṇṇayuttena         2 cha.Ma. chaḷabhiññāpaṭisambhidādi....


             The Pali Atthakatha in Roman Book 54 page 563-572. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=13196              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=13196              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1073              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=13904              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=10937              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=10937              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]