ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                         Akusalaniddesavaṇṇanā
     [248-9] Idāni yathā heṭṭhā cittuppādakaṇḍe kusalattikaṃ ādiṃ
katvā nikkhittamātikāya paṭipāṭiyā paṭhamaṃ kusalaṃ bhājitaṃ, tathā idha mātikāya
anikkhittattā paṭhamaṃ kusalaṃ anāmasitvā "avijjāpaccayā saṅkhāro"ti akusaladhammavasena
mātikāya nikkhittattā nikkhepapaṭipāṭiyāva avijjādīni paṭiccasamuppādaṅgāni
bhājetvā dassetuṃ katame dhammā akusalātiādimāha. Tassattho heṭṭhā cittuppāda-
kaṇḍe 1- vuttanayeneva veditabbo. Yasmā pana ekacittakkhaṇe taṇhāya ca
kāmupādānassa ca sambhavo natthi, tasmā yaṃ ettha taṇhāpaccayā upādānaṃ labbhati,
tadeva dassetuṃ diṭṭhi diṭṭhigatantiādi vuttaṃ.
     Bhavaniddese ca yasmā upādānaṃ saṅkhārakkhandhe saṅgahaṃ gacchati, tasmā
"ṭhapetvā upādānaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho"ti
vuttaṃ. Evañhi vuccamāne upādānassa upādānapaccayattaṃ āpajjeyya,
na ca tadeva tassa paccayo hoti. Jātiādiniddesesu yasmā ete arūpadhammānaṃ
jātiādayo, tasmā "khaṇḍiccaṃ pāliccaṃ valittacatā cuti cavanatā"ti na vuttaṃ.
     [250] Evaṃ paṭhamavāraṃ niṭṭhapetvā puna dutiyavāre yasmiṃ samaye
paṭhamavārena paccayākāro dassito, tasmiṃyeva samaye aparenapi nayena paccayākāraṃ
dassetuṃ visuṃ samayavavatthānavāraṃ avatvā tasmiṃ samaye avijjāpaccayā
@Footnote: 1 saṅgaṇī. A. 1/365/304

--------------------------------------------------------------------------------------------- page225.

Saṅkhārotiādinā nayena desanā katā. Tattha ṭhapetvā phassanti idaṃ yasmā phassopi nāmapariyāpanno, tasmā phassassa nāmato nīharaṇatthaṃ vuttaṃ. [252] Tatiyavāre yassa cittasamuṭṭhānarūpassa viññāṇaṃ paccayo, tasmiṃ pavattamāne yasmā tenupaladdhānaṃ 1- cakkhvāyatanādīnaṃ upacitattaṃ paññāyati, tasmā cakkhvāyatanassa upacayotiādi vuttaṃ. Yasmā ca kammajarūpassāpi tasmiṃ samaye pavattamānassa 2- viññāṇaṃ pacchājātapaccayena paccayo hoti, tasmāpi evaṃ vuttaṃ. Tattha kiñcāpi kammajaṃ cittasamuṭṭhānanti dveva santatiyo gahitā, itarāpi pana dve santatiyo gahetabbā. Tāsampi hi viññāṇaṃ paccayo hotiyeva. [254] Catutthavāre pana yasmā ekacittakkhaṇepi mahābhūtarūpapaccayā cakkhvāyatanādīni, hadayarūpapaccayā saḷāyatanaṃ, 3- nāmapaccayā ca pacchājātasahajātādi- vasena yathānurūpaṃ sabbānipi pavattanti, tasmā tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ, cakkhvāyatanantiādi vuttanti. Paṭhamacatukkaniddeso. [256] Dutiyacatukke sabbaṃ uttānameva. [264] Tatiyacatukke yassa sampayuttapaccayabhāvo na hoti, yassa ca hoti, taṃ visuṃ visuṃ dassetuṃ idaṃ vuccati viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmantiādi vuttaṃ. Tatiyacatukkaniddeso. [272] Catutthacatukke phassapaccayā nāmaniddese kiñcāpi "ṭhapetvā phassaṃ vedanākkhandho .pe. Viññāṇakkhandho, idaṃ vuccati phassapaccayā nāman"ti na vuttaṃ, tathāpi anantarātītapadaniddese "ṭhapetvā phassaṃ vedanākkhandho .pe. Viññāṇakkhandho"ti vuttattā avuttampi taṃ vuttameva hoti. Yadeva hi nāmaṃ phassassa paccayo, phassopi tasseva paccayoti. Catutthacatukkaniddeso. @Footnote: 1 cha.Ma. tenupatthaddhānaṃ 2 cha.Ma. vattamānassa 3 cha.Ma. chaṭṭhāyatanaṃ

--------------------------------------------------------------------------------------------- page226.

Yathā cāyaṃ catutthacatukke 1- soḷasavārappabhedo avijjāmūlako paṭhamanayo etasmiṃ paṭhamākusalacitte pakāsito, evaṃ saṅkhāramūlakādayo aṭṭha nayāpi veditabbā, pāli pana saṅkhittā. Evameva tasmiṃ paṭhamākusalacitteyeva nava nayā chattiṃsa catukkāni catucattāḷīsādhikañca vārasataṃ hotīti veditabbā. 2- [280] Idāni imināva nayena sesākusalacittesupi paccayākāraṃ dassetuṃ katame dhammā akusalātiādimāraddhaṃ. Tattha yasmā diṭṭhivippayuttesu taṇhāpaccayā upādānaṃ natthi, tasmā upādānaṭṭhāne upādānaṃ viya daḷhanipātinā adhimokkhena padaṃ pūritaṃ. Domanassasahagatesu ca yasmā vedanāpaccayā taṇhāpi natthi, tasmā taṇhāṭṭhāne taṇhā viya balavakilesena paṭighena padaṃ pūritaṃ, upādānaṭṭhāne adhimokkheneva. Vicikicchāsampayutte pana yasmā sanniṭṭhānābhāvato adhimokkhopi natthi, tasmā taṇhāṭṭhāne balavakilesabhūtāya vicikicchāya padaṃ pūritaṃ, upādānaṭṭhānaṃ parihīnameva. Uddhaccasampayutte pana yasmā adhimokkho atthi, tasmā taṇhāṭṭhāne balavakilesena uddhaccena padaṃ pūritaṃ, upādānaṭṭhāne adhimokkheneva. Sabbattheva ca visesamattaṃ dassetvā pāli saṅkhittā. Yo cāyaṃ viseso dassito, tattha kevalaṃ adhimokkhaniddesova apubbo. Sesaṃ heṭṭhā āgatameva. Adhimokkhaniddese pana adhimuccanavasena adhimokkho. Adhimuccati vā tena ārammaṇe cittaṃ nibbicikicchatāya sanniṭṭhānaṃ gacchatīti adhimokkho. Adhimuccanākāro adhimuccanā. Tassa cittassa tasmiṃ vā ārammaṇe adhimuttatāti tadadhimuttatā. Sabbacittesu ca paṭhamacitte vuttanayeneva nayacatukkavārappabhedo veditabbo. Kevalañhi vicikicchāsampayutte upādānamūlakassa nayassa abhāvā aṭṭha nayā dvattiṃsa catukkāni aṭṭhavīsādhikañca vārasataṃ hotīti. Akusalaniddesavaṇṇanā. -------- @Footnote: 1 cha. catucatukko 2 cha.Ma. veditabbaṃ


             The Pali Atthakatha in Roman Book 54 page 224-226. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=5289&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=5289&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=291              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=4108              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=3903              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=3903              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]