ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                       2. Abhidhammabhājanīyavaṇṇanā
     [32] Idāni abhidhammabhājanīyaṃ hoti. Tattha rūpakkhandhaniddeso heṭṭhā
rūpakaṇḍe vitthāritanayeneva veditabbo.
     [34] Vedanākkhandhaniddese ekavidhenāti ekakoṭṭhāsena. Phassasampayuttoti
phassena sampayutto. Sabbāpi catubhūmikavedanā. Sahetukaduke sahetukā
catubhūmikavedanā, ahetukā kāmāvacarāva. Iminā upāyena kusalapadādīhi vuttā
vedanā jānitabbā. Apicāyaṃ vedanākkhandho ekavidhena phassasampayuttato

--------------------------------------------------------------------------------------------- page40.

Dassito, duvidhena sahetukāhetukato, tividhena jātito, catubbidhena bhummantarato, pañcavidhena indriyato. Tattha sukhindriyadukkhindriyāni kāyapasādavatthukāni kāmāvacarāneva, somanassindriyaṃ chaṭṭhavatthukaṃ vā avatthukaṃ vā tebhūmikaṃ, domanassindriyaṃ chaṭṭhavatthukaṃ kāmāvacaraṃ. Upekkhindriyaṃ cakkhvādicatuppasādavatthukaṃ chaṭṭhavatthukañca avatthukañca catubhūmikaṃ. Chabbidhena vatthuto dassito. Tattha purimā pañca vedanā cakkhvādipañcappasādavatthukā 1- kāmāvacarāva, chaṭṭhā avatthukā vā savatthukā vā catubhūmikā. Sattavidhena tattha manosamphassajābhedato dassito. 2- Aṭṭhavidhena tattha kāyasamphassajābhedato, navavidhena sattavidhabhede manoviññāṇadhātusamphassajābhedato, dasavidhena aṭṭhavidhabhede manoviññāṇadhātusamphassajābhedato. Etesu hi sattavidhabhede manosamphassajā manodhātusamphassajā manoviññāṇadhātusamphassajāti dvidhā bhinnā. Aṭṭhavidhabhede tāya saddhiṃ kāyasamphassajāpi sukhā dukkhāti dvidhā bhinnā. Navavidhabhede sattavidhe vuttā manoviññāṇadhātusamphassajā kusalādivasena tidhā bhinnā. Dasavidhabhede aṭṭhavidhe vuttā manoviññāṇadhātusamphassajā kusalādivaseneva tidhā bhinnā. Kusalattiko cettha kevalaṃ pūraṇatthameva vutto. Sattavidhaaṭṭhavidhanavavidhabhedesu pana nayaṃ dātuṃ yuttaṭṭhāne nayo dinno. Abhidhammaṃ hi patvā tathāgatena nayaṃ dātuṃ yuttaṭṭhāne nayo adinno nāma natthi. Ayaṃ tāva dukamūlake eko vāro. Satthā hi imasmiṃ abhidhammabhājanīye vedanākkhandhaṃ bhājento tike gahetvā dukesu pakkhipi, duke gahetvā tikesu pakkhipi, tike ca duke ca ubhatovaḍḍhananīhārena āhari. Sattavidhena catuvīsatividhena tiṃsavidhena bahuvidhenāti sabbathāpi bahuvidhena vedanākkhandhaṃ dasseti. 3- Kasmā? puggalajjhāsayena ceva desanāvilāsena ca. Dhammaṃ sotuṃ @Footnote: 1 cha.Ma. pañcapasādavatthukā 2 cha. dassitā 3 cha.Ma. dassesi, Sī. desesi

--------------------------------------------------------------------------------------------- page41.

Nisinnadevaparisāya hi ye devaputtā tike ādāya dukesu pakkhipitvā kathiyamānaṃ paṭivijjhituṃ sakkonti, tesaṃ sappāyavasena tathā katvā desesi. Ye itarehi ākārehi kathiyamānaṃ paṭivijjhituṃ sakkonti, tesaṃ tehākārehi desesīti ayamettha puggalajjhāsayo. Sammāsambuddho pana attano mahāvisayatāya tike vā dukesu pakkhipitvā duke vā tikesu 1- pakkhipitvā tike ca duke ca 1- ubhatovaḍḍhanena vā sattavidhādinayena vā yathā yathā icchati, tathā tathā desetuṃ sakkoti. Tasmāpi imehākārehi desesīti ayamassa desanāvilāso. Tattha tike ādāya dukesu pakkhipitvā desitavāro dukamūlako nāma, duke ādāya tikesu pakkhipitvā desitavāro tikamūlako nāma, tike ca duke ca ubhato vaḍḍhetvā desitavāro ubhatovaḍḍhitakavāro 2- nāma, avasāne sattavidhenātiādivāro bahuvidhavāro nāmāti ime tāva cattāro mahāvāRā. Tattha dukamūlake dukesu labbhamānena ekekena dukena saddhiṃ tikesu alabbhamāne vedanāttikapītittikasanidassanattike apanetvā sese labbhamānake ekūnavīsati tike yojetvā dutiyadukapaṭhamatikayojanavārādīni nava vārasatāni paññāsañca vārā honti. Tepi sabbe 3- pāliyaṃ saṅkhipitvā tattha tattha dassetabbayuttakaṃ dassetvā vuttā. Asammuyhantena pana vitthārato veditabbā. Tikamūlakepi tikesu labbhamānena ekekena tikena saddhiṃ dukesu alabbhamāne paṭhamadukādayo duke apanetvā sese labbhamānake sahetukadukādayo paññāsa duke yojetvā paṭhamatikadutiyadukayojanavārādīni nava vārasatāni paññāsañca vārā @Footnote: 1 cha.Ma. ime pāṭhā na dissanti 2 cha. ubhatovaḍḍhitako @3 cha.Ma. te sabbepi.

--------------------------------------------------------------------------------------------- page42.

Honti. Tepi sabbe pāliyaṃ saṅkhipitvā tattha tattha dassetabbayuttakaṃ dassetvā vuttā. Asammuyhantena pana vitthārato veditabbā. Ubhatovaḍḍhitake duvidhabhede dutiyadukaṃ tividhabhedepi 1- paṭhamatikaṃ ādiṃ katvā labbhamānehi ekūnavīsatiyā dukehi labbhamāne ekūnavīsatitike yojetvā dutiyadukapaṭhamatikayojanavārādayo ekūnavīsati vārā vuttā. Esa dukatikānaṃ vasena ubhatovaḍḍhitattā ubhatovaḍḍhitako nāma tatiyo mahāvāro. Bahuvidhavārassa sattavidhaniddese ādito paṭṭhāya labbhamānesu ekūnavīsatiyā tikesu ekekena saddhiṃ catasso bhūmiyo yojetvā ekūnavīsati sattavidhavārā vuttā. Catuvīsatividhaniddesepi tesaṃyeva tikānaṃ vasena ekūnavīsati vārā vuttā. Tathā bahuvidhavāre cāti. Tiṃsavidhavāro ekoyevāti sabbepi aṭṭhapaññāsa vārā honti. Ayaṃ tāvettha vāraparicchedavasena pālivaṇṇanā. Idāni atthavaṇṇanā hoti. Tattha sattavidhaniddeso tāva uttānatthoyeva. Catuvīsatividhaniddese cakkhusamphassapaccayā vedanākkhandho atthi kusaloti kāmāvacaraaṭṭhakusalacittavasena veditabbo. Atthi akusaloti dvādasaakusalacittavasena veditabbo. Atthi abyākatoti tisso manodhātuyo, tisso ahetukamanoviññāṇadhātuyo, aṭṭha mahāvipākāni, dasa kāmāvacarakiriyāti catuvīsatiyā cittānaṃ vasena veditabbo. Tattha aṭṭha kusalāni dvādasa akusalāni ca javanavasena labbhanti, kiriyāmanodhātu āvajjanavasena labbhati. Dve vipākamanodhātuyo sampaṭicchannavasena, tisso vipākamanoviññāṇadhātuyo santīraṇatadālambanavasena, kiriyāhetukamanoviññāṇadhātu voṭṭhabbanavasena, aṭṭha mahāvipākacittāni tadārammaṇavasena, nava kiriyācittāni javanavasena labbhanti. Sotaghānajivhākāyadvāresupi eseva nayo. @Footnote: 1 cha.Ma. tividhabhede ca

--------------------------------------------------------------------------------------------- page43.

Manodvāre pana atthi kusaloti catubhūmikakusalavasena kathitaṃ, atthi akusaloti dvādasaakusalavasena, atthi abyākatoti ekādasannaṃ kāmāvacaravipākānaṃ dasannaṃ kiriyānaṃ navannaṃ rūpāvacarārūpāvacarakiriyānaṃ catunnaṃ sāmaññaphalānanti catuttiṃsacittuppādavasena kathitaṃ. Tattha catubhūmikakusalañceva akusalañca javanavasena labbhati. Kiriyato ahetukamanoviññāṇadhātu āvajjanavasena, ekādasa vipākacittāni tadārammaṇavasena, tebhūmikakiriyā ceva sāmaññaphalāni ca javanavaseneva labbhanti. Tāni sattavidhādīsu yattha katthaci ṭhatvā kathetuṃ vaṭṭanti. Tiṃsavidhe pana ṭhatvā dīpiyamānāni sukhadīpanāni hontīti tiṃsavidhasmiṃyeva ṭhatvā dīpayiṃsu. Etāni hi sabbānipi cittāni cakkhudvāre upanissayakoṭiyā samatikkamavasena bhāvanāvasenāti tīhākārehi labbhanti. Tathā sotadvāramanodvāresupi. Ghānajivhākāyadvāresu pana samatikkamavasena bhāvanāvasenāti dvīhākārehi 1- labbhantīti veditabbāni. Kathaṃ? idha bhikkhu vihāracārikaṃ caramāno kasiṇamaṇḍalaṃ disvā "kinnāmetan"ti pucchitvā kasiṇamaṇḍalanti vutte puna "kiṃ iminā karontī"ti pucchati. Athassa ācakkhanti "etaṃ 2- bhāvetvā jhānāni uppādetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇantī"ti. Ajjhāsayasampanno kulaputto "bhāriyaṃ etan"ti asallakkhetvā "mayāpi esa guṇo nibbattetuṃ vaṭṭati, na kho pana sakkā esa nipajjitvā niddāyantena nibbattetuṃ, āditova viriyaṃ kātuṃ sīlaṃ sodhetuṃ vaṭṭatī"ti cintetvā sīlaṃ sodheti. Tato sīle patiṭṭhāya dasa palibodhe upacchinditvā ticīvaraparamena santosena santuṭṭho ācariyupajjhāyānaṃ vattapaṭivattaṃ katvā kammaṭṭhānaṃ uggaṇhitvā kasiṇaparikammaṃ katvā samāpattiyo uppādetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā @Footnote: 1 cha.Ma. dvīhevākārehi 2 cha.Ma. evaṃ

--------------------------------------------------------------------------------------------- page44.

Rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ cakkhuviññāṇaṃ catubhūmikavedanānibbattiyā balavapaccayo hotīti catubhūmikavedanā cakkhusamphassapaccayā nāma jātā. Evaṃ tāva upanissayavasena labbhanti. Cakkhudvāre pana rūpe āpāthagate "iṭṭhe me ārammaṇe rāgo uppanno, aniṭṭhe paṭigho, asamapekkhanāya moho, vinibandhassa pana me māno uppanno, parāmaṭṭhassa diṭṭhi, vikkhepagatassa uddhaccaṃ, asanniṭṭhāgatassa vicikicchā, thāmagatassa anusayo uppanno"ti pariggahe ṭhito kulaputto attano kilesuppattiṃ ñatvā "ime me kilesā vaḍḍhamānā anayabyasanāya saṃvattissanti, handa ne niggaṇhāmī"ti cintetvā "na kho pana sakkā nipajjitvā niddāyantena kilese niggaṇhituṃ, āditova viriyaṃ kātuṃ vaṭṭati sīlaṃ sodhetun"ti heṭṭhā vuttanayeneva paṭipajjitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ rūpārammaṇe uppannaṃ kilesaṃ samatikkamitvā gatāti catubhūmikavedanā cakkhusamphassapaccayā nāma jātā. Evaṃ samatikkamavasena labbhanti. Cakkhudvāre pana rūpe āpāthagate eko evaṃ pariggahaṃ paṭṭhapeti "idaṃ rūpaṃ kinnissitan"ti. Tato naṃ "bhūtannissitan"ti ñatvā cattāri mahābhūtāni upādārūpañca rūpanti pariggaṇhāti, tadārammaṇe dhamme arūpanti pariggaṇhāti. Tato sappaccayaṃ nāmarūpaṃ pariggaṇhitvā tīṇi lakkhaṇāni āropetvā vipassanāpaṭipāṭiyā saṅkhāre sammasitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ rūpārammaṇaṃ sammasitvā nibbattitāti ayaṃ vedanā cakkhusamphassapaccayā nāma jātā. Evaṃ bhāvanāvasena labbhanti.

--------------------------------------------------------------------------------------------- page45.

Aparo bhikkhu suṇāti "kasiṇaparikammaṃ kira katvā samāpattiyo uppādetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇantī"ti. Ajjhāsayasampanno kulaputto "bhāriyaṃ etan"ti asallakkhetvā "mayāpi esa guṇo nibbattetuṃ vaṭṭatī"ti purimanayeneva paṭipajjitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ sotaviññāṇaṃ catubhūmikavedanānibbattiyā balavapaccayo hotīti catubhūmikavedanā sotasamphassapaccayā nāma jātā. Evaṃ tāva upanissayavasena labbhanti. Sotadvāre pana sadde āpāthagateti sabbaṃ cakkhudvāre vuttanayeneva veditabbaṃ. Evaṃ saddārammaṇe uppannaṃ kilesaṃ samatikkamitvā gatāti catubhūmikavedanā sotasamphassapaccayā nāma jātā. Evaṃ samatikkamavasena labbhanti. Sotadvāre pana sadde āpāthagate eko evaṃ pariggahaṃ paṭṭhapeti "ayaṃ saddo kinnissito"ti sabbaṃ cakkhudvāre vuttanayeneva veditabbaṃ. Evaṃ saddārammaṇaṃ sammasitvā nibbattitāti ayaṃ vedanā sotasamphassapaccayā nāma jātā. Evaṃ bhāvanāvasena labbhanti. Ghānajivhākāyadvāresu pana gandhārammaṇādīsu āpāthagatesu "iṭṭhe me ārammaṇe rāgo uppanno"ti sabbaṃ cakkhudvāre vuttanayeneva veditabbaṃ. Evaṃ gandhārammaṇādīsu uppannaṃ kilesaṃ samatikkamitvā gatāti catubhūmikavedanā ghānajivhākāyasamphassapaccayā nāma jātā. Evaṃ tīsu dvāresu samatikkamavasena labbhanti. Ghānadvārādīsu pana gandhādīsu āpāthagatesu eko evaṃ pariggahaṃ paṭṭhapeti "ayaṃ gandho, ayaṃ raso, idaṃ phoṭṭhabbaṃ kinnissitan"ti sabbaṃ

--------------------------------------------------------------------------------------------- page46.

Cakkhudvāre vuttanayeneva veditabbaṃ. Evaṃ gandhārammaṇādīni sammasitvā nibbattitāti ayaṃ vedanā ghānajivhākāyasamphassapaccayā nāma jātā. Evaṃ bhāvanāvasena labbhanti. Manodvāre pana tīhipi ākārehi labbhanti. Ekacco hi jātiṃ bhayato passati, jaraṃ byādhiṃ maraṇaṃ bhayato passati. Bhayato disvā "jātijarābyādhimaraṇehi muccituṃ vaṭṭati, na kho pana sakkā nipajjitvā niddāyantena jātiādīhi muccituṃ, āditova viriyaṃ kātuṃ sīlaṃ sodhetuṃ vaṭṭatī"ti cintetvā cakkhudvāre vuttanayeneva paṭipajjitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ jātijarābyādhimāṇaṃ catubhūmikavedanānibbattiyā balavapaccayo hotīti catubhūmikavedanā manosamphassapaccayā nāma jātā. Evaṃ tāva upanissayavasena labbhanti. Manodvāre pana dhammārammaṇe āpāthagateti sabbaṃ cakkhudvāre vuttanayeneva veditabbaṃ. Evaṃ dhammārammaṇe uppannaṃ kilesaṃ samatikkamitvā gatāti catubhūmikavedanā manosamphassapaccayā nāma jātā. Evaṃ samatikkamavasena labbhanti. Manodvāre pana dhammārammaṇe āpāthagate eko evaṃ pariggahaṃ paṭṭhapeti "etaṃ dhammārammaṇaṃ kinnissitan"ti. Vatthuṃ nissitanti. Vatthu kinnissitanti. Mahābhūtannissitanti. 1- So cattāri mahābhūtāni upādārūpañca rūpanti pariggaṇhāti, tadārammaṇe dhamme arūpanti pariggaṇhāti. Tato sappaccayaṃ nāmarūpaṃ pariggaṇhitvā tīṇi lakkhaṇāni āropetvā vipassanāpaṭipāṭiyā saṅkhāre sammasitvā arahattaṃ pāpuṇāti. Tattha sabbāpi parikammavedanā kāmāvacarā, aṭṭhasamāpattivedanā rūpāvacarārūpāvacarā, maggaphalavedanā lokuttarāti evaṃ dhammārammaṇaṃ sammasitvā @Footnote: 1 cha.Ma. mahābhūtāni nissitanti

--------------------------------------------------------------------------------------------- page47.

Nibbattitāti ayaṃ vedanā manosamphassapaccayā nāma jātā. Evaṃ bhāvanāvasena labbhanti. Yā panetā sabbesampi catuvīsatividhādīnaṃ vārānaṃ pariyosānesu cakkhusamphassajāvedanā .pe. Manosamphassajā vedanāti cha cha vedanā vuttā, tā sampayuttapaccayavasena vuttāti. Ayaṃ vedanākkhandhaniddeso. Saññākkhandhādayopi iminā upāyena veditabbā. Kevalaṃ hi saññākkhandhaniddese tikesu vedanāttikapītittikāpi labbhanti, dukesupi 1- sukhasahagatadukādayopi. Saṅkhārakkhandhaniddese phassassāpi saṅkhārakkhandhapariyāpannattā phassasampayuttoti avatvā cittasampayuttoti vuttaṃ, dukesu cettha hetudukādayopi labbhanti. Tikā saññākkhandhasadisāeva. Viññāṇakkhandhaniddese cakkhusamphassajādibhāvaṃ avatvā cakkhuviññāṇantiādi vuttaṃ. Na hi sakkā viññāṇaṃ manosamphassajanti niddisituṃ. Sesamettha saññākkhandhe vuttasadisameva. Imesaṃ pana tiṇṇampi khandhānaṃ niddeseyeva vedanākkhandhaniddesato atirekā tikadukā laddhā. Tesaṃ vasena vārappabhedo veditabboti. Abhidhammabhājanīyavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 54 page 39-47. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=912&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=54&A=912&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=32              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=393              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=332              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=332              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]