ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

    [404] Dānaṃ datvāti deyyadhammaṃ cajitvā. Yāya vā cetanāya so
diyyati, sā cetanā dānaṃ. Datvāti taṃ cetanaṃ pariyodāpetvā visuddhaṃ katvā.
Sīlaṃ samādiyitvāti pañcaṅgadasaṅgādivasena 2- niccasīlaṃ gaṇhitvā. Iminā
samādānaviratiyeva dassitā. Sampattaviratisamucchedaviratiyo pana loke sīlanti
apākaṭattā na vuttā. Kiñcāpi na vuttā, ārammaṇapaccayā pana hontiyeva. Tattha
samucchedavirati sekkhānaṃyeva kusalassa ārammaṇaṃ hoti, na itaresaṃ. Uposathakammaṃ
katvāti "pāṇaṃ na haññe *- na cādinnamādiye"ti 3- evaṃ vuttaṃ uposathadivasesu
aṭṭhaṅguposathakiriyaṃ katvā. Taṃ paccavekkhatīti taṃ kusalaṃ sekkhopi puthujjanopi
paccavekkhati, arahāpi paccavekkhateva. Arahatopi hi pubbe kataṃ kusalaṃ kusalameva,
yena pana cittena paccavekkhati, taṃ kiriyācittaṃ nāma hoti. Tasmā etaṃ "kusalo
dhammo kusalassa dhammassā"ti imasmiṃ adhikāre na labbhati. Pubbe suciṇṇānīti
"datvā samādiyitvā katvā"ti hi āsannakatāni vuttāni, imāni na āsannakatāni 4-
veditabbāni. Dānādīhi vā sesāni kāmāvacarakusalāni dassetuṃ idaṃ vuttaṃ.
Jhānā vuṭṭhahitvāti jhānā vuṭṭhahitvā. Ayameva vā pāli. Sekkhā gotrabhunti
sotāpannaṃ sandhāya vuttaṃ. So hi gotrabhuṃ paccavekkhati. Vodānanti idaṃ pana
sakadāgāmianāgāmino sandhāya vuttaṃ. Tesañhi taṃ cittaṃ vodānaṃ nāma hoti.
Sekkhāti sotāpannasakadāgāmianāgāmino. Maggā vuṭṭhahitvāti maggaphala-
bhavaṅgātikkamavasena attanā paṭiladdhā maggā vuṭṭhahitvā, suddhamaggatoyeva pana
vuṭṭhāya paccavekkhaṇannāma natthi.
@Footnote: 1 cha.Ma. saṅgahaṃ gataṃ      2 cha.Ma. pañcaṅgādivasena
@3 aṅ.tika. 20/72/208  4 cha.Ma. na āsanne katānīti   * cha.Ma. na hane

--------------------------------------------------------------------------------------------- page501.

Kusalaṃ aniccatoti ettha vipassanūpagaṃ tebhūmikakusalameva veditabbaṃ, vipassanā- kusalampana kāmāvacarameva. Cetopariyañāṇenāti rūpāvacarakusalaṃ dasseti. Ākāsā- nañcāyatanantiādīhi arūpāvacarakusalārammaṇavasena uppajjamānaṃ arūpāvacarakusalameva. Kusalā khandhā iddhividhañāṇassātiādīhi puggalaṃ anāmasitvā dhammavaseneva 1- dasseti. Tenevettha heṭṭhā gahitampi cetopariyañāṇaṃ puna vuttaṃ. [405] Assādetīti somanassasahagatalobhasampayuttacittehi anubhavati ceva rajjati ca. Abhinandatīti sappītikataṇhāvasena nandati, haṭṭhappahaṭṭho hoti, diṭṭhābhinandanāya vā abhinandati. Rāgo uppajjatīti assādentassa rāgo uppajjati nāma. Idaṃ aṭṭhapi lobhasahagatāni gahetvā vuttaṃ. Diṭṭhi uppajjatīti abhinandantassa attā attaniyantiādivasena catūhipi cittehi sampayuttā diṭṭhi uppajjati. Asanniṭṭhānagatassa panettha vicikicchā uppajjati. Vikkhepagatassa uddhaccaṃ, akataṃ vata me kalyāṇanti vippaṭisārino domanassaṃ. Taṃ ārabbhāti tāni pubbe 2- suciṇṇāni ārammaṇaṃ katvāti attho. Bahuvacanassa hesa ekavacanādeso, jātivasena vā ekavacanamevetaṃ. [406] Arahā maggā vuṭṭhahitvāti maggavīthiyaṃ phalānantarassa bhavaṅgassa atikkamanavasena vuṭṭhahitvā. Paccavekkhaṇacittāni panassa kiriyābyākatāni. Evaṃ kiriyābyākatassa ārammaṇapaccayaṃ dassetvā puna vipākābyākatassa dassetuṃ sekkhā vātiādimāha. Kusale niruddheti vipassanājavanavīthiyā pacchinnāya. Vipākoti kāmāvacaravipāko. Tadārammaṇatāti tadārammaṇatāya, taṃ kusalajavanassa ārammaṇabhūtaṃ vipassitakusalaṃ ārammaṇaṃ katvā uppajjatīti attho. Na kevalañca tadārammaṇavaseneva, paṭisandhibhavaṅgacutivasenāpi. Vipāko hi kammaṃ ārammaṇaṃ katvā gahitapaṭisandhikassa kusalārammaṇo hotiyeva, so pana dubbiññeyyattā idha na dassito. @Footnote: 1 cha.Ma. dhammavasena 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page502.

Kusalaṃ assādetītiādi akusalajavanāvasāne kusalārammaṇaṃ vipākaṃ dassetuṃ vuttaṃ. Viññāṇañcāyatanavipākassāti idaṃ dubbiññeyyampi samānaṃ mahaggatavipākassa tadārammaṇabhāvena anuppattito labbhamānakavasena vuttaṃ. Kiriyassāti arahattaṃ patvā asamāpannapubbe ākāsānañcāyatane paṭilomato vā ekantarikavasena vā samāpannakiriyāya. Cetopariyañāṇassātiādīni purato 1- āvajjanāya yojetabbāni. Yā etesaṃ āvajjanā, tassā kusalā khandhā ārammaṇapaccayena paccayoti ayañcettha attho. [407-409] Rāganti attano vā parassa vā rāgaṃ. Attano rāgavasena panettha vaṇṇanā pākaṭā hoti. Assādetītiādīni vuttatthāneva. Vicikicchādīsu pana tīsu assādetabbatāya abhāvato 2- "assādetī"ti na vuttaṃ. Diṭṭhi panettha uppajjati, sā assādetīti padassa parihīnattā āgatapaṭipāṭiyā paṭhamaṃ na vuttā. Vicikicchādīsuyeva taṃ taṃ sabhāgaṃ paṭhamaṃ vatvā tassa tassa anantarā vuttā. Imesu ca pana rāgādīsu "kiṃ ime 3- pāpadhammā uppajjantī"ti akkhantivasena vā "kataṃ pāpaṃ kataṃ luddhan"ti vippaṭisārādivasena vā domanassuppatti veditabbā. [410] Cakkhuṃ aniccatoti vipassanānukkamena dasa 4- oḷārikāyatanāni vatthurūpañcāti ekādasa rūpāni pākaṭattā gahitāni. Puna rūpāyatanādīni cakkhuviññāṇādīnaṃ ārammaṇattā gahitāni. Yasmā panesā viññāṇakāyavasena desanā katā, na dhātuvasena, tasmā manodhātu na gahitā. Evaṃ sabbattha gahitāgahitaṃ veditabbaṃ. [411] Phalaṃ paccavekkhanti nibbānaṃ paccavekkhantīti paccavekkhaṇakusalassa ārammaṇadassanatthaṃ vuttaṃ. @Footnote: 1 cha.Ma. parato 2 cha.Ma. abhāvena 3 cha.Ma. me 4 cha.Ma. ayaṃ pāṭho na dissati


             The Pali Atthakatha in Roman Book 55 page 500-502. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=11291&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=11291&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]