ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                             Nigamanakathā
     paramavisaddhasuddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudaya-
samuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena
tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena
mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamutta-
vādinā vādivarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññāpaṭisambhidādip-
pabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ
therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena suvipulavisuddhabuddhinā 1- buddhaghosoti
garūhi gahitanāmadheyyena therena katā ayaṃ sakalassāpi abhidhammapiṭakassa aṭṭhakathā:-
           tāva tiṭṭhatu lokasmiṃ          lokanittharaṇesinaṃ
           dassentī kulaputtānaṃ          nayaṃ paññāvisuddhiyā.
           Yāva buddhoti nāmampi         suddhacittassa tādino
           lokamhi lokajeṭṭhassa         pavattati mahesinoti.
                      Abhidhammapiṭakaṭṭhakathā niṭṭhitā.
                            ---------


             The Pali Atthakatha in Roman Book 55 page 576. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12997              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=12997              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]