ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page5.

2. Niddesavaṇṇanā 1. Paṭhamanaya saṅgahāsaṅgahapadavaṇṇanā 1. Khandhapadavaṇṇanā [6] Idāni pañcakkhandhādivasena nikkhittamātikaṃ "saṅgaho asaṅgaho"tiādīhi nayamātikāpadehi saddhiṃ yojetvā dassetuṃ rūpakkhandho katīhi khandhehītiādinā nayena niddesavāro āraddho. Tattha yasmā "saṅgaho asaṅgaho"tiādikāya nayamātikāya "tīhi saṅgaho. Tīhi asaṅgaho"ti nayamukhamātikā ṭhapitā, tasmā rūpakkhandhādīnaṃ saṅgahaṃ dassetuṃ katīhi khandhehi katīhāyatanehi katīhi dhātūhīti tīṇi khandhāyatanadhātupadāneva uddiṭṭhāni. 1- Cattāri saccānītiādīsu ekampi na parāmaṭṭhaṃ. Yasmā ca "sabhāgo. Visabhāgo"ti evaṃ lakkhaṇamātikā ṭhapitā, tasmā imassa pañhassa vissajjane rūpakkhandho ekena khandhenātiādi vuttaṃ. Sabhāgā hi tassa ete khandhādayoti. Tattha ekena khandhenāti rūpakkhandheneva. Yañhi kiñci rūpaṃ rūpakkhandhasabhāgattā rūpakkhandhotveva saṅgahaṃ gacchatīti rūpakkhandheneva gahitaṃ. 2- Taṃ rūpakkhandheneva paricchinnaṃ. Ekādasahāyatanehīti manāyatanavajjehi. Sabbopi hi rūpakkhandho dasāyatanāni dhammāyatanekadeso ca hoti, tasmā ekādasahāyatanehi gaṇito paricchinno. Ekādasahi dhātūhīti sattaviññāṇadhātuvajjāhi ekādasahi dhātūhi. 3- Etāsu hi apariyāpannaṃ rūpaṃ nāma natthi. Asaṅgahanayaniddese katīhi asaṅgahitoti saṅkhepeneva pucchā katā. Vissajjane panassa yasmā rūpakkhandhassa visabhāgā cattāro arūpakkhandhā, ekaṃ manāyatanaṃ, satta viññāṇadhātuyo, tasmā catūhi khandhehītiādi vuttaṃ. Iminā nayena sabbapadesu @Footnote: 1 cha.Ma. uddhaṭāni 3 cha.Ma. gaṇitaṃ 3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page6.

Saṅgahāsaṅgaho veditabbo. Imasmiṃ pana khandhaniddese "rūpakkhandho katīhi khandhehī"tiādimhi tāva ekamūlake saṅgahanaye sarūpeneva dassitāni pañcapucchā- pañcavissajjanāni. 1- Asaṅgahanaye saṅkhepena dassitāni pañcapucchāpañca- vissajjanāni. 1- Iminā upāyena dukamūlakādīsupi pucchāvissajjanāni veditabbāni. Rūpakkhandhamūlakāyeva cettha dukatikacatukkā dassitā. Pañcake pana "rūpakkhandho ca .pe. Viññāṇakkhandho cā"ti evaṃ bhedato ca "pañcakkhandhā katīhi khandhehī"ti evaṃ abhedato cāti dvidhā pucchāvissajjanāni katāni. Evaṃ pālinayo veditabboti. Abbhantaramātikāya khandhapadaniddeso. ------------- 2. Āyatanapadādivaṇṇanā [22] Āyatanapadaniddesādīsu āyatanapadaniddese tāva cakkhvāyatanaṃ 2- ekena khandhenāti 3- ekena rūpakkhandhena ca ekena cakkhvāyatanena ca ekāya cakkhudhātuyā ca 3- saṅgahitanti veditabbaṃ. Sotāyatanādīsupi imināva nayena saṅgahāsaṅgaho veditabbo. Asaṅkhataṃ khandhato ṭhapetvāti ettha pana yasmā asaṅkhataṃ dhammāyatanaṃ nāma nibbānaṃ, tañca khandhasaṅgahaṃ na gacchati, tasmā "khandhato ṭhapetvā"ti vuttaṃ. Catūhi khandhehīti rūpavedanāsaññāsaṅkhārakkhandhehi. Nibbānavajjaṃ hi dhammāyatanaṃ etehi saṅgahitaṃ. Viññāṇakkhandhena pana ṭhapetvā dhammāyatanadhammadhātuyo sesāyatanadhātūhi ca taṃ na saṅgayhati. Tena vuttaṃ "ekena khandhena ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitan"ti. Yathā ca te heṭṭhā rūpakkhandhamūlakā, evamidhāpi cakkhvāyatanamūlakāva nayā veditabbā. Dukamattameva @Footnote: 1 cha.Ma. dissitā pañca pucchā, pañca vissajjanāni @2 pāli., cha.Ma. cakkhāyatanaṃ. evamuparipi @2-2 cha.Ma. ekena rūpakkhandheneva ekena cakkhāyataneneva ekāya cakkhudhātuyāva

--------------------------------------------------------------------------------------------- page7.

Pana pāliyaṃ dassetvā "dvādasāyatanānī"ti abhedatova pucchāvissajjanaṃ kataṃ. Dhātuniddesepi eseva nayo. [40] Saccaniddese sabbepi dukatikacatukkā pāliyaṃ dassitā. Yasmā ca dukatikesu samudayasaccasadisameva maggasaccepi vissajjanaṃ, tasmā taṃ samudayānantaraṃ vuttaṃ. [50] Indriyaniddese jīvitindriyaṃ dvīhi khandhehīti rūpajīvitindriyaṃ rūpakkhandhena, arūpajīvitindriyaṃ saṅkhārakkhandhena saṅgahitaṃ. Sesaṃ vuttanayānusāre- neva veditabbaṃ. Pālivavatthānaṃ panettha āyatanadhātuniddesasadisameva. 6. Paṭiccasamuppādavaṇṇanā [61] Paṭiccasamuppādaniddese "avijjā katīhi khandhehī"ti pucchaṃ anārabhitvā avijjā ekena khandhenāti evaṃ vissajjanameva dassitaṃ. Tattha saṅkhārapaccayā viññāṇanti paṭisandhiyaṃ pavatte ca sabbampi vipākaviññāṇaṃ. Tenevāha "sattahi dhātūhi saṅgahitan"ti. Nāmarūpampi paṭisandhipavattivaseneva veditabbaṃ. Tenevettha saddāyatanampi saṅgahetvā ekādasahāyatanehi saṅgaho dassito. Phassādīsu khandhabhedo veditabbo. Aññeneva hi ekena khandhena phasso saṅgahito, aññena vedanā, taṇhupādānakammabhavā pana saṅkhārakkhandheneva saṅgahitā. Bhavapadañcettha kammabhavādīnaṃ vasena ekādasadhā vibhattaṃ. Tattha kammabhavo phassādīhi sadisavis- jsajanattā tehi saddhiṃ ekato dassito. Upapattibhavakāmabhavasaññābhavapañcavokārabhavā aññamaññasadisavissajjanattā ekato dassitā. Yasmā cete upādinnakadhammāva, tasmā "ekādasahāyatanehi sattarasahi dhātūhī"ti vuttaṃ. Saddāyatanañhi anupādinnaṃ, taṃ ettha na gahitaṃ.

--------------------------------------------------------------------------------------------- page8.

[68] Rūpabhavaniddese pañcahāyatanehīti cakkhusotamanarūpadhammāyatanehi. Aṭṭhahi dhātūhīti cakkhusotacakkhuviññāṇasotaviññāṇarūpadhammamanodhātumanoviññāṇadhātūhi. Arūpabhavādayopi tayo sadisavissajjanattāva ekato dassitā. Tathā asaññābhava- ekavokārabhavā. Tattha dvīhāyatanehīti rūpāyatanadhammāyatanehi. Dhātūsupi eseva nayo. Ekatalavāsikānañhi sesabrahmānaṃ cakkhusambhavato 1- tassārammaṇattā tattha rūpāyatanaṃ uddhaṭaṃ. [71] Jāti dvīhi khandhehīti rūpajāti rūpakkhandhena, arūpajāti saṅkhārakkhandhena. Jarāmaraṇesupi eseva nayo. Sokādīsupi ekena khandhenāti sokadukkhadomanassāni vedanākkhandhena, paridevo rūpakkhandhena, upāyāsādayo saṅkhārakkhandhenāti evaṃ khandhaviseso veditabbo. [73] Iddhipādo dvīhi khandhehīti 2- saṅkhāraviññāṇakkhandhehi manāyatana- dhammāyatanehi dhammadhātumanoviññāṇadhātūhi ca. 3- Jhānaṃ dvīhi khandhehīti 4- vedanākkhandhasaṅkhārakkhandhehi. Appamaññādayo sadisavissajjanattā ekato niddiṭṭhā. Cittaṃ pana cetanānantaraṃ nikkhittampi asadisavissajjanattā pacchā gahitaṃ. Tattha appamaññādīsu ekena khandhenāti vedanā vedanākkhandhena, saññā saññākkhandhena, sesā saṅkhārakkhandhena saṅgahitāti evaṃ khandhaviseso veditabbo. 7. Tikapadavaṇṇanā [77] Evaṃ abbhantaramātikāya saṅgahāsaṅgahaṃ 5- dassetvā idāni bāhiramātikāya saṅgahaṃ dassetuṃ kusalā dhammātiādi āraddhaṃ. Tattha vedanāttike @Footnote: 1 cha.Ma. cakkhusabbhāvato 2 cha.Ma. iddhipādo dvīhīti @3 cha.Ma. ayaṃ saddo na dīssati 4 cha.Ma. jhānaṃ dvīhīti 5 cha.Ma. saṅgahaṃ

--------------------------------------------------------------------------------------------- page9.

Tīhi dhātūhīti kāyaviññāṇamanoviññāṇadhammadhātūhi. Sattahi dhātūhīti cakkhusotaghāna- jivhāviññāṇadhātūhi ceva manodhātudhammadhātumanoviññāṇadhātūhi ca. Vipākattike aṭaṭhahi dhātūhīti kāyaviññāṇadhātuyā saddhiṃ tāhiyeva, vipākadhammadhammā pana saṅkiliṭṭhasaṅkilesikehi saddhiṃ sadisavissajjanattā ekato gahitā. Yathā cete, evaṃ sabbattikadukapadesu yaṃ yaṃ padaṃ yena yena padena saddhiṃ sadisavissajjanaṃ hoti, taṃ taṃ uppaṭipāṭiyāpi tena tena saddhiṃ gahetvā vissajjitaṃ. Tattha vuttānusāreneva saṅgahāsaṅgahanayo veditabboti. Saṅgahāsaṅgahapadavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 55 page 5-9. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=74&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=74&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=68              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=20              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=20              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]