ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

                            Dasuttarasutta
      [350] Evamme sutanti dasuttarasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā:-
āvuso bhikkhaveti sāvakānaṃ ālapanametaṃ. Buddhā hi parisaṃ āmantayamānā
bhikkhaveti vadanti. Sāvakā satthāraṃ uccaṭṭhāne ṭhapessāmāti satthuālapanena
anālapitvā āvusoti ālapanti. Te bhikkhūti te dhammasenāpatiṃ parivāretvā
nisinnā bhikkhū. Ke pana te bhikkhūti. Anibaddhavāsā disāgamanīyā bhikkhū.
Buddhakāle hi 2- dve vāre bhikkhū sannipatanti upakaṭṭhe vassūpanāyikakāle ca
pavāraṇakāle cāti. 3- Upakaṭṭhāya vassūpanāyikāya dasapi vīsatipi tiṃsaṃpi cattālīsaṃpi
paññāsaṃpi 4- bhikkhū vaggavaggā hutvā 5- kammaṭṭhānatthāya āgacchanti. Bhagavā tehi
@Footnote: 1 Sī. sāmaggikāraṇaṃ  2 cha.Ma. hi saddo na dissati  3 cha.Ma. iti saddo na dissati
@4 cha.Ma. tiṃsampi cattālīsampi paññāsampi          5 cha.Ma. hutvā na dissati.

--------------------------------------------------------------------------------------------- page254.

Saddhiṃ sammoditvā kasmā bhikkhave upakaṭṭhāya vassūpanāyikāya vicarathāti pucchati. Atha te "bhagavā kammaṭṭhānatthaṃ āgatamhā. 1- Kammaṭṭhānaṃ no dethā"ti yācanti. Satthā tesaṃ cariyavasena rāgacaritassa asubhakammaṭṭhānaṃ deti. Dosacaritassa mettākammaṭṭhānaṃ. Mohacaritassa uddeso paripucchā kālena dhammassavanaṃ kālena dhammasākacchā idaṃ tumhākaṃ 2- sappāyanti ācikkhati. Vitakkacaritassa ānāpānassatikammaṭṭhānaṃ deti. Saddhācaritassa pasādanīyasuttante buddhasubodhitaṃ 3- dhammasudhammataṃ saṃghasupaṭipattiñca pakāseti. Ñāṇacaritassa aniccatādipaṭisaṃyutte gambhīre suttante kathesi. Te kammaṭṭhānaṃ gahetvā sace sappāyaṃ hoti, tattheva vasanti. No ce hoti, sappāyaṃ senāsanaṃ pucchitvā gacchanti. Te tattha vasantā temāsikaṃ paṭipadaṃ gahetvā ghaṭentā 4- vāyamantā sotāpannāpi honti sakadāgāminopi anāgāminopi arahantopi. Tato vuṭṭhavassā pavāretvā satthu santikaṃ gantvā "bhagavā ahaṃ tumhākaṃ santike kammaṭṭhānaṃ gahetvā sotāpattiphalaṃ patto .pe. Ahaṃ aggaphalaṃ arahattan"ti paṭiladdhaguṇaṃ ārocenti. Tattha ime bhikkhū upakaṭṭhāya vassūpanāyikāya āgatā. Evaṃ āgantvā gacchante pana bhikkhū bhagavā aggasāvakānaṃ santikaṃ pesesi, yathāha "apaloketha pana bhikkhave sāriputtamoggallāne"ti. Bhikkhū ca vadanti "na 5- kho mayaṃ bhante apalokema sāriputtamoggallāne"ti. Atha ne bhagavā tesaṃ dassane uyyojeti. 6- "sevatha bhikkhave sāriputtamoggallāne, bhajatha bhikkhave sāriputtamoggallāne. Paṇḍitā bhikkhū anuggāhakā sabrahmacārīnaṃ. Seyyathāpi bhikkhave janetti 7- evaṃ sāriputto. Seyyathāpi jātassa āpādetā evaṃ moggallāno. Sāriputto bhikkhave sotāpattiphale vineti, moggallāno uttamatthe"ti. 8- Tadāpi ca 9- bhagavā imehi bhikkhūhi saddhiṃ paṭisanthāraṃ katvā tesaṃ bhikkhūnaṃ āsayaṃ upaparikkhanto "ime bhikkhū sāvakaveneyyā 10- "ti addasa. @Footnote: 1 cha.Ma. āgatamha 2 cha.Ma. tuyhaṃ 3 cha.Ma. buddhasubodhiṃ @4 cha.Ma. ghaṭetvā 5 cha.Ma. kiṃ nu kho 6 cha.Ma., i. uyyojesi @7 cha.Ma. janetā 8 Ma. upari. 14/371/316 saccavibhaṅgasutta @9 cha.Ma. ca saddo na dissati 10 cha.Ma. sāvakavineyyā. evamuparipi

--------------------------------------------------------------------------------------------- page255.

Sāvakaveneyyā nāma ye buddhānaṃpi dhammadesanāya bujjhanti sāvakānaṃpi. Buddhaveneyye 1- pana sāvakā bodhetuṃ na sakkonti. Sāvakaveneyyabhāvaṃ pana etesaṃ ñatvā katarassa bhikkhuno desanāya bujjhissantīti olokento sāriputtassāti disvā therassa santikaṃ pesesi. Thero te bhikkhū pucchi "satthu santikaṃ gatatthāvuso"ti. "āma gatamhā 2- satthārā pana amhe tumhākaṃ santikaṃ pesitā"ti. Tato thero "ime bhikkhū mayhaṃ desanāya bujjhissanti, kīdisī nukho tesaṃ desanā vaṭṭatī"ti cintento "ime bhikkhū samaggārāmā, sāmaggīrasadīpikā nesaṃ desanā vaṭṭatī"ti sanniṭṭhānaṃ katvā tathārūpaṃ desanaṃ desetukāmo dasuttaraṃ pavakkhāmīti ādimāha. Tattha dasa dasa mātikā 3- ṭhapetvā vibhattoti dasuttaro, ekakato paṭṭhāya yāva dasakā gatotipi dasuttaro, ekekasmiṃ pabbe dasa dasa pañhā visesitātipi dasuttaro, taṃ dasuttaraṃ. Pavakkhāmīti kathessāmi. Dhammanti suttaṃ. Nibbānapattiyāti nibbānapaṭilābhatthāya. Dukkhassantakiriyāyāti sakalassa vaṭṭadukkhassa pariyantakaraṇatthaṃ. Sabbaganthappamocananti abhijjhākāyaganthādīnaṃ sabbaganthānaṃ pamocanaṃ. Iti thero desanaṃ uccaṃ karonto bhikkhūnaṃ tattha pemaṃ janento evametaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ vācetabbaṃ maññissantīti catūhi padehi vaṇṇaṃ kathesi, "ekāyano ayaṃ bhikkhave maggo"ti ādinā nayena tesaṃ tesaṃ suttānaṃ bhagavā viya. Ekadhammavaṇṇanā [351] (ka) tattha bahukāroti bahūpakāro. (kha) bhāvetabboti vaḍḍhetabbo. (ga) pariññeyyoti tīhi pariññāhi parijānitabbo. @Footnote: 1 cha.Ma. buddhavineyyā 2 cha.Ma. gatamha 3 cha.Ma. dasadhā mātikaṃ

--------------------------------------------------------------------------------------------- page256.

(gha) pahātabboti pahānānupassanāya pajahitabbo. (ṅa) hānabhāgiyoti apāyagāmiparihānāya saṃvattanako. (ca) visesabhāgiyoti visesagāmivisesāya saṃvattanako. (cha) duppaṭivijjhoti duppaccakkhakaro. (ja) uppādetabboti nipphādetabbo. (jha) abhiññeyyoti ñātapariññāya abhijānitabbo (ña) sacchikātabboti paccakkhaṃ kātabbo. Evaṃ sabbamātikāsu 1- attho veditabbo. Iti āyasmā sāriputto yathā nāma dakkho veḷukāro sammukhībhūtaṃ veḷuṃ chetvā nigganthiṃ katvā dasadhā khaṇḍetvā 2- ekamekaṃ khaṇḍaṃ hīraṃ hīraṃ 3- karonto phāleti, evameva tesaṃ bhikkhūnaṃ sappāyadesanaṃ upaparikkhitvā dasadhā dasadhā mātikaṃ ṭhapetvā ekekakoṭṭhāse ekekapadaṃ vibhajanto "katamo eko dhammo bahukāro appamādo kusalesu dhammesū"ti ādinā nayena desanaṃ vitthāretuṃ āraddho. Tattha appamādo kusalesu dhammesūti sabbatthakaupakārakaṃ appamādaṃ kathesi. Ayañhi appamādo nāma sīlaparipūraṇe, 4- indriyasaṃvare, bhojane mattaññutāya, jāgariyānuyoge, sattasu saddhammesu, vipassanāgabbhaṃ gaṇhāpane, atthapaṭisambhidādīsu, sīlakkhandhādīsu pañcasu dhammakkhandhesu, ṭhānāṭhānesu, mahāvihārasamāpattiyaṃ, ariyasaccesu, satipaṭṭhānādīsu bodhipakkhiyesu, vipassanāñāṇādīsu aṭṭhasu vijjāsūti sabbesu anavajjaṭṭhena kusaladhammesu bahūpakāro. Teneva naṃ bhagavā "yāvatā bhikkhave sattā apadā vā .pe. Tathāgato tesaṃ aggamakkhāyati. Evameva kho bhikkhave yekeci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatī"ti 5- ādinā nayena hatthipadādīhi opammehi upamento saṃyuttanikāye appamādavagge nānappakāraṃ thometi. Taṃ sabbaṃ ekapadeneva @Footnote: 1 cha.Ma. sabbatthamātikāsu 2 cha.Ma. khaṇḍe katvā 3 Sī. hīrahīraṃ @4 cha.Ma., i. sīlapūraṇe, Ma. sīlasaṃvare 5 saṃ. mahā. 19/139/39 tathāgatasutta

--------------------------------------------------------------------------------------------- page257.

Saṅgahetvā thero appamādo kusalesu dhammesūti āha. Dhammapade appamādavaggenāpi cassa 1- bahūpakāratā dīpetabbā. Asokavatthunāpi dīpetabbā:- (ka) asokarājā hi nigrodhasāmaṇerassa "appamādo amataṃ padan"ti gāthaṃ sutvā eva "tiṭṭha tāta, mayhaṃ tayā tepiṭakaṃ buddhavacanaṃ kathitan"ti sāmaṇere pasīditvā caturāsītivihārasahassāni kāresi. Iti thāmasampannena bhikkhunā appamādassa bahūpakāratā tīhi piṭakehi dīpetvā kathetabbā. Yaṃkiñci suttaṃ vā gāthaṃ vā appamādadīpanatthaṃ āharanto "aṭṭhāne ṭhatvā āharasi, atitthena pakkhandosī"ti na vattabbo. Dhammakathikassevettha thāmo ca balañca pamāṇaṃ. (kha) kāyagatāsatīti ānāpānaṃ catuiriyāpatho satisampajaññaṃ dvattiṃsākāro catudhātuvavaṭṭhānaṃ dasa asubhā nava sivaṭṭhikā cuṇṇikamanasikāro kesādīsu cattāri rūpajjhānānīti ettha uppannassatiyā etaṃ adhivacanaṃ. Sātasahagatāti ṭhapetvā catutthajjhānaṃ añañattha sātasahagatā hoti sukhasampayuttā, taṃ sandhāyetaṃ vuttaṃ. (ga) sāsavo upādāniyoti āsavānañceva upādānānañca paccayabhūto. Iti tebhūmikadhammameva niyameti. (gha) asmimānoti rūpādīsu asmīti māno. (ṅa) ayoniso manasikāroti anicce niccanti ādinā nayena pavatto uppathamanasikāro. (ca) vipariyāyena yonisomanasikaro veditabbo. (cha) ānantariko cetosamādhīti aññattha maggānantaraṃ phalaṃ ānantariko cetosamādhi nāma. Idha pana vipassanānantaro maggo vipassanāya vā anantarattā attano vā anantaraṃ phaladāyakattā ānantariko cetosamādhīti adhippeto. (ja) akuppaṃ ñāṇanti aññattha phalapaññā akuppañāṇannāma. Idha paccavekkhaṇapaññā adhippetā. @Footnote: 1 cha.Ma. ca saddo na dissati

--------------------------------------------------------------------------------------------- page258.

(jha) āhāraṭṭhitikāti paccayaṭṭhitikā. Ayaṃ eko dhammoti yena paccayena te tiṭṭhanti, ayaṃ eko dhammo. Ñātapariññāya abhiññāya 1- abhiññeyyo. (ña) akuppā cetovimuttīti arahattaphalavimutti. Imasmiṃ vāre abhiññāya ñātapariññā kathitā. Pariññāya tīraṇapariññā. Pahātabbasacchikātabbehi pahānapariññā. 2- Duppaṭivijjhoti ettha pana maggo kathito. Sacchikātabboti phalaṃ kathitaṃ, maggo ekasmiṃyeva pade labbhati, phalaṃ pana anekesupi labbhatiyeva. Bhūtāti sabhāvato vijjamānā. Tacchāti yāthāvā. Tathāti yathā vuttā tathāsabhāvā. Avitathāti yathā vuttā na tathā na honti. Anaññathāti vuttappakārato na aññathā. Sammā tathāgatena abhisambuddhāti tathāgatena bodhipallaṅke nisīditvā hetunā kāraṇena sayameva abhisambuddhā ñātā viditā sacchikatā. Iminā thero "ime dhammā tathāgatena abhisambuddhā, ahaṃ pana tumhākaṃ rañño lekhavācakasadiso"ti jinasuttaṃ dassento okappanaṃ janesi. Ekadhammavaṇṇanā niṭṭhitā. ------------------ Dvedhammavaṇṇanā [352] (ka) ime dve dhammā bahukārāti ime dve satisampajaññadhammā sīlapūraṇādīsu appamādo viya sabbattha upakārakā hitāvahā. (kha) samatho ca vipassanā cāti ime dve saṅgītisutte lokiyalokuttarā kathitā. Imasmiṃ dasuttarasutte pubbabhāgā kathitā. (cha) sattānaṃ saṃkilesāya sattānaṃ visuddhiyāti ayonisomanasikāro hetu ceva paccayo ca sattānaṃ saṃkilesāya, yonisomanasikāro visuddhiyā. Tathā dovacassatā pāpamittatā saṃkilesāya, sovacassatā kalyāṇamittatā visuddhiyā. @Footnote: 1 cha.Ma., i abhiññāya na dissati 2 i. pariññāva

--------------------------------------------------------------------------------------------- page259.

Tathā tīṇi akusalamūlāni tīṇi kusalamūlāni. Cattāro yogā cattāro visaṃyogā. Pañca cetokhīlā pañcindriyāni. Cha agāravā cha gāravā. Satta asaddhammā satta saddhammā. Aṭṭha kusītavatthūni aṭṭha ārabbhavatthūni. Nava āghātavatthūni nava avaghātapaṭivinayā. Dasa akusalakammapathā dasa kusalakammapathāti evaṃpabhedā ime dve dhammā duppaṭividdhāti 1- veditabbā. (jha) saṅkhatā ca dhātūti paccayehi katā pañcakkhandhā. Asaṅkhatā ca dhātūti paccayehi akataṃ nibbānaṃ. (ña) vijjā ca vimutati cāti ettha vijjāti tisso vijjā. Vimuttīti arahattaphalaṃ. Imasmiṃ vāre abhiññādīni ekakasadisāneva, uppādetabbapade pana maggo kathito, sacchikātabbapade phalaṃ kathitaṃ. 2- Dvedhammavaṇṇanā niṭṭhitā. ---------------- Tayodhammavaṇṇanā [353] (cha) kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammanti ettha nekkhammanti anāgāmimaggo adhippeto. So hi sabbaso kāmānaṃ nissaraṇaṃ. Rūpānametaṃ nissaraṇaṃ yadidaṃ arūpanti ettha āruppepi arahattamaggo puna uppattinivāraṇato sabbaso rūpānaṃ nissaraṇaṃ nāma. Nirodho tassa nissaraṇanti idha arahattaphalaṃ nirodhoti adhippetaṃ. Arahattaphalena hi nibbāne diṭṭhe puna āyatiṃ sabbasaṅkhārā na hontīti arahattaṃ saṅkhatanirodhassa 3- paccayattā nirodhoti vuttaṃ. (ja) atītaṃsañāṇanti 4- atītaṃsārammaṇaṃ ñāṇaṃ, itaresupi eseva nayo. Imasmiṃpi vāre abhiññādayo ekakasadisāva. Duppaṭivijjhapade pana maggo kathito. Sacchikātabbe phalaṃ. Tayodhammavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 cha.Ma., i. duppaṭivijjāti 2 cha.Ma., i. kathitaṃ na dissati @3 Sī., i. sabbasaṅkhatanirodhassa 4 cha.Ma. atītaṃse ñāṇanti

--------------------------------------------------------------------------------------------- page260.

Cattārodhammavaṇṇanā [354] (ka) cattāri cakkānīti ettha cakkaṃ nāma dārucakkaṃ, ratanacakkaṃ, dhammacakkaṃ, iriyāpathacakkaṃ, sampatticakkanti pañcavidhaṃ. Tattha "yaṃ panidaṃ samma rathakāra cakkaṃ chahi māsehi niṭṭhitaṃ, chārattūnehī"ti 1- idaṃ dārucakkaṃ. "pitarā pavattitaṃ cakkaṃ anuppavattetī"ti 2- idaṃ ratanacakkaṃ. "mayā 3- pavattitaṃ cakkan"ti 4- idaṃ dhammacakkaṃ. "catucakkaṃ navadvāran"ti 5- idaṃ iriyāpathacakkaṃ. "cattārimāni bhikkhave cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ pavattatī"ti 6- idaṃ sampatticakkaṃ. Idhāpi etadeva adhippetaṃ. Paṭirūpadesavāsoti yattha catasso parisā sandissanti, evarūpe anucchavike dese vāso. Sappurisūpanissayoti buddhādīnaṃ sappurisānaṃ avassayanaṃ sevanaṃ bhajanaṃ payirupāsanaṃ. 7- Attasammāpaṇidhīti attano sammāṭhapanaṃ, sace pana pubbe assaddhādīhi samannāgato hoti, tāni pahāya saddhādīsu patiṭṭhāpanaṃ. Pubbe ca katapuññatāti pubbe upacitakusalatā. Idamevettha pamāṇaṃ. Yena hi ñāṇasampayuttacittena kusalakammaṃ kataṃ hoti, tadeva kusalaṃ taṃ purisaṃ paṭirūpe dese upaneti, sappurise bhajāpeti. 8- Soeva ca puggalo attānaṃ sammā ṭhapesi. Catūsu āhāresu paṭhamo lokiyova. Sesā pana saṅgītisutte 9- lokiyalokttaramissakā kathitā. Idha pubbabhāge lokiyāva. (ca) kāmayogavisaṃyogādayo anāgāmimaggādivasena veditabbā. (cha) hānabhāgiyādīsu paṭhamassa jhānassa lābhiṃ 10- kāmasahagatā saññāmanasikārā samudācaranti hānabhāgiyo samādhi. Tadanudhammatā sati santiṭṭhati ṭhitibhāgiyo samādhi. Avitakkasahagatā saññāmanasikārā samudācaranti visesabhāgiyo samādhi. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhito @Footnote: 1 aṅ. tika. 20/15/107 pacetanasutta 2 aṅ. pañcaka. 22/132/167 (sayā) @3 cha.Ma. mayā na dissati 4 Ma.Ma. 13/399/384 selasutta @5 saṃ.sagā, 15/29/18 catucakkasutta 6 aṅ. catukka. 21/31/37 cakkasutta @7 cha.Ma., i. payirupāsanaṃ na dissati 8 cha.Ma. bhajāpesi @9 cha.Ma. tayosaṅgītisutte, i. tīṇisaṅgītisutte 10 cha.Ma., i. lābhī

--------------------------------------------------------------------------------------------- page261.

Nibbedhabhāgiyo samādhīti iminā nayena sabbasamāpattiyo vitthāretvā attho veditabbo. Visuddhimagge panassa vinicchayakathā kathitāva. Imasmiṃpi vāre abhiññādayo ekakasadisāva. Abhiññāpade panettha maggo kathito. Sacchikātabbapade phalaṃ. Cattārodhammavaṇṇanā niṭṭhitā. ------------------ Pañcadhammavaṇṇanā [355] (kha) pītipharaṇatādīsu pīti 1- pharamānā uppajjatīti dvīsu jhānesu paññā pītipharaṇatā nāma. Sukhaṃ pharamānaṃ uppajjatīti tīsu jhānesu paññā sukhapharaṇatā nāma. Paresaṃ cetopharamānā uppajjatīti cetopariyapaññā cetopharaṇatā nāma. Ālokapharaṇe uppajjatīti dibbacakkhupaññā ālokapharaṇatā nāma. Paccavekkhaṇañāṇaṃ paccavekkhaṇanimittaṃ nāma. Vuttampi cetaṃ "dvīsu jhānesu paññā pītipharaṇatā, tīsu jhānesu paññā sukhapharaṇatā. Paracitte paññā cetopharaṇatā, dibbacakkhu ālokapharaṇatā. Tamhā tamhā samādhimhā vuṭṭhitassa paccavekkhaṇañānaṃ paccavekkhaṇanimittan"ti. Tattha pītipharaṇatā sukhapharaṇatā dve pādā viya. Cetopharaṇatā ālokapharaṇatā dve hatthā viya. Abhiññāpādakajjhānaṃ majjhimakāyo viya. Paccavekkhaṇanimittaṃ sīsaṃ viya. Iti āyasmā sāriputtatthero pañcaṅgikaṃ sammāsamādhiṃ aṅgapaccaṅgasampannaṃ purisaṃ viya 2- katvā dassesi. (ja) ayaṃ samādhi paccuppannasukho cevāti ādīsu arahattaphalasamādhi adhippeto. So hi appitappitakkhaṇe sukhattā paccuppannasukho. Purimo purimo pacchimassa pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko. Kilesehi ārakattā ariyo. Kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmiso. Buddhādīhi 3- mahāpurisehi sevitattā akāpurisasevito. Aṅgasantatāya @Footnote: 1 cha.Ma., pītiṃ 2 cha.Ma. viya na dissati 3 i. buddho buddhādīhi

--------------------------------------------------------------------------------------------- page262.

Ārammaṇasantatāya sabbakilesadarathasantatāya ca santo. Atappanīyaṭṭhena paṇīto. Kilesapaṭippassaddhiyā laddhattā kilesapaṭippassaddhibhāvaṃ vā laddhattā paṭippassaddhiladdho. Paṭippassaddhaṃ paṭippassaddhīti hi idaṃ atthato ekaṃ. Paṭippassaddhakilesena vā arahatā laddhattā paṭippassaddhiladdho. Ekodibhāvena adhigatattā ekodibhāvameva vā adhigatattā ekodibhāvādhigato. Appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena cittena paccanīkadhamme niggayha kilese vāretvā anadhigatattā na ca sasaṅkhārāniggayha vāritagato. Tañca samādhiṃ samāpajjanto tato vā vuṭṭhahanto sativepullappattattā satova samāpajjati satova vuṭṭhahati. Yathāparicchinnakālavasena vā sato samāpajjati sato vuṭṭhahati. Tasmā yadettha "ayaṃ samādhi paccuppannasukho ceva āyatiṃ ca sukhavipāko"ti evaṃ paccavekkhamānassa paccattaṃyeva aparapaccayañāṇaṃ uppajjati, taṃ ekamaṅgaṃ. Eseva nayo sesesupi. Evamimehi pañcahi paccavekkhaṇañāṇehi ayaṃ samādhi "pañcañāṇiko sammāsamādhī"ti vutto. Imasmiṃ vāre visesabhāgiyapade maggo kathito. Sacchikātabbapade phalaṃ. Sesaṃ purimasadisameva. Pañcadhammavaṇṇanā niṭṭhitā. ----------------- Chadhammavaṇṇanā [356] Chakkesu sabbaṃ uttānatthameva. Duppaṭivijjhapade panettha maggo kathito. Sesaṃ purimasadisaṃ. Chadhammavaṇṇanā niṭṭhitā. --------------

--------------------------------------------------------------------------------------------- page263.

Sattadhammavaṇṇanā [357] (ña) sammappaññāya sudiṭṭhā hontīti hetunā nayena vipassanāñāṇena sudiṭṭhā honti. Kāmāti vatthukāmā ca kilesakāmā ca, dvepi sapariḷāhaṭṭhena aṅgārakāsu viya sudiṭṭhā honti. Vivekaninnanti nibbānaninnaṃ. Poṇaṃ pabbhāranti ninnassetaṃ vevacanaṃ. Byantībhūtanti vigataneyyantībhūtaṃ 1- nittaṇhanti attho. Kuto? sabbaso āsavaṭṭhānīyehi dhammehi tebhūmikadhammehīti 2- attho. Idha bhāvetabbapade maggo kathito. Sesaṃ purimasadisameva. Sattadhammavaṇṇanā niṭṭhitā. ---------------- Aṭaṭhadhammavaṇṇanā [358] (ka) ādibrahmacariyakāya paññāyāti sikkhattayasaṅgahassa maggabrahmacariyassa ādibhūtāya pubbabhāge taruṇasamathavipassanāpaññāya. Aṭṭhaṅgikassa vā maggassa ādibhūtāya sammādiṭṭhipaññāya. Tibbanti balavaṃ. Hirottappanti hiri ca ottappañca. Pemanti gehasitapemaṃ. Gāravoti garucittabhāvo. Garubhāvanīyañhi upanissāya viharato kilesā na uppajjanti ovādānusāsaniṃ labhati. Tasmā taṃ nissāya vihāro paññāpaṭilābhassa paccayo hoti. (cha) akkhaṇesu yasmā petā asurānaṃ āvāhaṃ 3- gacchanti, vivāhaṃ 4- gacchanti, tasmā pittivisayeneva 5- asurakāyo gahitoti veditabbo. (ja) appicchassāti ettha paccayappiccho, adhigamappiccho, pariyattiappiccho, dhutaṅgappicchoti cattāro appicchā. Tattha paccayappiccho bahuṃ dente appaṃ gaṇhāti, appaṃ dente appataraṃ vā gaṇhāti, na vā gaṇhāti, na anavasesaggāhī hoti. Adhigamappiccho majjhantikatthero viya attano adhigamaṃ aññesaṃ jānituṃ na deti. Pariyattiappiccho tepiṭakopi samāno na bahussutabhāvaṃ @Footnote: 1 cha.Ma., niyatibhūtaṃ, i. vigataniyantibhataṃ 2 cha.Ma., i. tebhūmakadhammehīti @3 cha.Ma. āvāhanaṃ 4 cha.Ma., vivāhanaṃ 5 cha.Ma. petti...

--------------------------------------------------------------------------------------------- page264.

Jānāpetukāmo hoti sāketatissatthero viya. Dhutaṅgappiccho dhutaṅgapariharaṇabhāvaṃ aññesaṃ jānituṃ na deti dvebhātikattheresu jeṭṭhakatthero viya. Vatthuṃ 1- visuddhimagge kathitaṃ. Ayaṃ dhammoti evaṃ santaguṇaniggūhanena ca paṭiggahaṇe paccayapaṭiggahaṇe mattañañutāya ca appicchassa puggalassa ayaṃ navalokuttaradhammo sampajjati, no mahicchassa. Evaṃ sabbattha yojetabbaṃ. Santuṭṭhassāti catūsu paccayesu tīhi santosehi santuṭṭhassa. Pavivittassāti kāyacittaupadhivivekehi vivittassa. Tattha kāyaviveko nāma gaṇasaṅgaṇikaṃ vinodetvā aṭṭhaārabbhavatthuvasena ekībhāvo. Ekībhāvamattena pana kammaṃ na nippajjatīti kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbatteti, ayaṃ cittaviveko nāma. Samāpattimatteneva kammaṃ na nippajjatīti jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti. Ayaṃ upadhiviveko nāma. Tenāha bhagavā "kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānan"ti. Saṅgaṇikārāmassāti gaṇasaṅgaṇikāya ceva kilesasaṅgaṇikāya ca ramantassa. 2- Āraddhaviriyassāti kāyikacetasikaviriyavasena āraddhaviriyassa. Upaṭṭhitassatissāti catussatipaṭṭhānavasena upaṭṭhitassatissa. Samāhitassāti ekaggacittassa. Paññavatoti kammassakatapaññāya paññavato. Nippapañcārāmassāti vigatamānataṇhādiṭṭhipapañcassa. Idha bhāvetabbapade maggo kathito. Sesaṃ purimasadisameva. Aṭṭhadhammavaṇṇanā niṭṭhitā. ---------- @Footnote: 1 cha.Ma. vatthu 2 cha.Ma., i. ratassa

--------------------------------------------------------------------------------------------- page265.

Navadhammavaṇṇanā [359] (kha) sīlavisuddhīti visuddhiṃ pāpetuṃ samatthaṃ catupārisuddhisīlaṃ. Pārisuddhipadhāniyaṅganti parisuddhabhāvassa padhānaṅgaṃ. Cittavisuddhīti vipassanāya padaṭṭhānabhūtā aṭṭha paguṇasamāpattiyo. Diṭṭhivisuddhīti sapaccayanāmarūpadassanaṃ. Kaṅkhāvitaraṇavisuddhīti paccayākārañāṇaṃ. Addhattayepi hi paccayavaseneva dhammā pavattantīti passanto kaṅkhaṃ vitarati. Maggāmaggañāṇadassanavisuddhīti obhāsādayo na maggo, vīthipaṭipannaṃ udayabbayañāṇaṃ maggoti evaṃ maggāmaggañāṇaṃ. Paṭipadāñāṇadassanavisuddhīti rathavinīte vuṭṭhānagāminī vipassanā kathitā, idha taruṇavipassanā. Ñāṇadassanavisuddhīti rathavinīte 1- maggo kathito, idha vuṭṭhānagāminī vipassanā. Etā pana sattapi visuddhiyo vitthārena visuddhimagge kathitā. Paññāti arahattaphalapaññā. Vimuttīti arahattaphalavimuttiyeva. (cha) dhātunānattaṃ paṭicca uppajjati phassanānattanti cakkhvādidhātunānattaṃ paṭicca cakkhusamphassādinānattaṃ uppajjatīti attho. Phassanānattaṃ paṭiccāti cakkhusamphassādinānattaṃ paṭicca. Vedanānānattanti cakkhusamphassajādivedanānānattaṃ. Saññānānattaṃ paṭiccāti kāmasaññādinānattaṃ paṭicca. Saṅkappanānattanti kāmasaṅkappādinānattaṃ. Saṅkappanānattaṃ paṭicca uppajjati chandanānattanti saṅkappanānattatāya rūpe chando sadde chandoti evaṃ chandanānattaṃ uppajjati. Pariḷāhanānattanti chandanānattatāya rūpapariḷāho saddapariḷāhoti evaṃ pariḷāhanānattaṃ uppajjati. Pariyesanānānattanti pariḷāhanānattatāya rūpapariyesanādinānattaṃ uppajjati. Lābhanānattanti pariyesanānānattatāya rūpapaṭilābhādinānattaṃ uppajjati. (ja) saññāsu maraṇasaññāti maraṇānupassanāñāṇena saññā. Āhāre paṭikūlasaññāti āhāraṃ pariggaṇhantassa uppannasaññā. Sabbaloke @Footnote: 1 Ma.mū. 12/252/215 rathavinītasutta

--------------------------------------------------------------------------------------------- page266.

Anabhiratisaññāti sabbasmiṃ vaṭṭe ukkaṇṭhantassa uppannasaññā. Sesā heṭṭhā vipassanāya 1- kathitāeva. Idha bahūkārapade maggo kathito. Sesaṃ purimasadisameva. Navadhammā niṭṭhitā. ------------- Dasadhammavaṇṇanā [360] (jha) nijjaravatthūnīti nijjarakāraṇāni. Micchādiṭṭhi nijjiṇṇā hotīti ayaṃ heṭṭhā vipassanāyapi nijjiṇṇāeva pahīnā, kasmā puna gahitāti. Asamucchinnattā. Vipassanāya hi kiñcāpi nijjiṇṇā, 2- na pana samucchinnā, maggo pana uppajjitvā taṃ samucchindati, na puna vuṭṭhātuṃ deti. Tasmā puna gahitā. Evaṃ sabbapadesu nayo netabbo. Ettha ca sammāvimuttipaccayā 3- catusaṭṭhi dhammā bhāvanāpāripūriṃ gacchanti. Katame catusaṭṭhi? sotāpattimaggakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ paripūreti, Paggahaṭṭhena viriyindriyaṃ paripūreti, anussaraṇaṭṭhena satindriyaṃ paripūreti, avikkhepaṭṭhena samādhindriyaṃ paripūreti, dassanaṭṭhena paññindriyaṃ paripūreti, vijānanaṭṭhena manindriyaṃ paripūreti, 4- abhinandanaṭṭhena somanassindriyaṃ paripūreti. Pavattasantatiadhipateyyaṭṭhena jīvitindriyaṃ paripūreti .pe. Arahattaphalakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ pavattasantatiadhipateyyaṭṭhena jīvitindriyaṃ paripūretīti evaṃ catūsu maggesu catūsu phalesu aṭṭhaṭṭha hutvā catusaṭṭhi dhammā pāripūriṃ gacchanti. Idha abhiññeyyapade maggo kathito. Sesaṃ purimasadisameva. Idha ṭhatvā pañhā samodhānetabbā. Dasake satapañhā kathitā. Ekake ca navake ca sataṃ, dukke ca aṭṭhake ca sataṃ, tike ca sattake ca sataṃ, catukke ca chakke ca sataṃ, pañcake paññāsāti aḍḍhachaṭṭhāni pañhasatāni kathitāni honti. @Footnote: 1 cha.Ma., i. vipassanāya na dissati 2 cha.Ma., i. jiṇṇā @3 cha.Ma. sammādiṭdhipaccayā 4 cha.Ma., i. paripūreti na dissati

--------------------------------------------------------------------------------------------- page267.

"idamavoca āyasmā sāriputto, attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandun"ti sādhu sādhūti abhinandantā sirasā sampaṭicchiṃsu. Tāya ca pana attamanatāya imameva suttaṃ āvajjamānā pañcasatāpi te bhikkhū saha paṭisambhidāhi aggaphale arahatte patiṭṭhahiṃsūti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya dasuttarasuttavaṇṇanā niṭṭhitā. Niṭṭhitā ca pāṭikavaggassa vaṇṇanāti. Pāṭikavaggaṭṭhakathā niṭṭhitā. ------------ Nigamanakathā ettāvatā ca:- āyācito sumaṅgalapariveṇanivāsinā thiraguṇena. Dāṭhānāgasaṃghattherena, theravaṃsanvayenāhaṃ. 1- Dīghāgamavarassa dasabalaguṇagaṇaparidīpanassa aṭṭhakathaṃ. Yaṃ ārabhiṃ sumaṅgalavilāsiniṃ nāma nāmena. Sā hi mahāaṭṭhakathāya, sāramādāya niṭṭhitā. Esā ekāsītippamāṇāya, pāliyā bhāṇavārehi. Ekūnasaṭṭhimatto, visuddhimaggopi bhāṇavārehi. Atthappakāsanatthāya, āgamānaṃ kato yasmā. Tasmā tena sahā'yaṃ, 2- aṭṭhakathā bhāṇavāragaṇanāya. Suparimitaparicchinnaṃ, cattālīsasataṃ hoti. Sabbaṃ cattālīsādhikasatapparimāṇaṃ bhāṇavārato evaṃ. Samayaṃ pakāsayantiṃ, 3- mahāvihāre nivāsinaṃ. 4- @Footnote: 1 cha.Ma. theravaṃsanvayena 2 ka. sahāyaṃ 3 Sī. pakāsayanti 4 ka. mahāvihāravāsīnaṃ

--------------------------------------------------------------------------------------------- page268.

Mūlakaṭṭhakathāsāramādāya ca 1- mayā imaṃ karontena. Yaṃ puññamupacitaṃ tena, hotu sabbo sukhī lokoti. Paramavisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahaṇajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādivarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme supatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sumaṅgalavilāsinī nāma dīghanikāyaṭṭhakathā:- tāva tiṭṭhatu lokasmiṃ lokanittharaṇesinaṃ dassentī kulaputtānaṃ nayaṃ diṭṭhivisuddhiyā. Yāva buddhoti nāmampi suddhacittassa tādino lokamhi lokajeṭṭhassa pavattati mahesinoti. Sumaṅgalavilāsīnī nāma dīghanikāyaṭṭhakathā pāṭikavaggavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 6 page 253-268. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=6419&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=6&A=6419&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=364              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=7016              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=6159              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=6159              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]