ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page44.

Sekkhavāradutiyanayavaṇṇanā [7] Evaṃ bhagavā paṭhavīādīsu vatthūsu sabbasakkāyadhammamūlabhūtaṃ puthujjanassa pavattiṃ dassetvā idāni tesveva vatthūsu sekhassa pavattiṃ dassento yopi so bhikkhave bhikkhu sekhoti ādimāha. Tattha yoti uddesavacanaṃ. Soti niddesavacanaṃ. Pikāro sampiṇḍanattho ayampi dhammo aniyatoti ādīsu viya. Tena ca ārammaṇasabhāgena puggalaṃ sampiṇḍeti no puggalasabhāgena, heṭṭhato hi puggalā diṭṭhivipannā, idha diṭṭhisampannā, na tesaṃ sabhāgatā atthi. Ārammaṇaṃ pana heṭṭhā puggalānaṃpi tatheva, imesaṃpi tadevāti. Tena vuttaṃ "ārammaṇasabhāgena puggalaṃ sampiṇḍeti no puggalasabhāgenā"ti. Yopi soti iminā pana sakalena vacanena idāni vattabbaṃ sekhaṃ dassetīti veditabbo. Bhikkhave bhikkhūti idaṃ vuttanayameva. Sekhoti 1- kenaṭṭhena sekho? sekhadhammapaṭilābhato sekho. Vuttañhetaṃ "kittāvatā nu kho bhante sekho *- hotīti, idha bhikkhave bhikakhu sekhāya sammādiṭṭhiyā samannāgato hoti .pe. Sekhena sammāsamādhinā samannāgato hoti, ettāvatā kho bhikkhu sekho hotī"ti. 2- Apica sikkhatītipi sekho. Vuttañhetaṃ "sikkhatīti kho bhikkhu tasmā sekhoti vuccati, kiñca sikkhati? adhisīlaṃpi sikkhati, adhicittaṃpi sikkhati, adhipaññaṃpi sikkhati, sikkhatīti kho bhikkhu tasmā sekhoti vuccatī"ti 3- yopi kalyāṇaputhujjano anulomapaṭipadāya paripūrikārī sīlasampanno indriyesu guttadvāro bhojane mattaññū jāgariyānuyogamanuyutto pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati "ajja vā sve vā aññataraṃ sāmaññaphalaṃ adhigamissāmī"ti. Sopi vuccati sikkhatīti sekho. 4- Imasmiṃ panatthe paṭivedhappattova sekho adhippeto, no puthujjano. @Footnote: 1 cha.Ma. sekkho. evamuparipi *2 pāli sekkho evamuparipi, saṃ. @mahā. 19/13/11 sekkhasutta 3 aṅ. tika. 20/86/225 sekkhasutta 4 cha.Ma. sekkhoti

--------------------------------------------------------------------------------------------- page45.

Appattaṃ mānasaṃ etenāti appattamānaso. Mānasanti rāgopi cittaṃpi arahattaṃpi. "antalikkhacaro pāso, yvāyañcarati mānaso"ti 1- ettha hi rāgo mānasaṃ. "cittaṃ mano mānasan"ti 2- ettha cittaṃ. "appattamānaso sekho, kālaṃ kayirā janesutā"ti 3- ettha arahattaṃ. Idhāpi arahattameva adhippetaṃ. Tena appattārahattoti vuttaṃ hoti. Anuttaranti seṭṭhaṃ, asadisanti attho. Catūhi yogehi khemaṃ anupaddutanti 4- yogakkhemaṃ. Arahattameva adhippetaṃ. Patthayamānoti dve patthanā taṇhāpatthanā ca chandapatthanā ca. "patthayamānassa hi jappitāni, pavedhitaṃ vāpi pakappitesū"ti 5- ettha taṇhāpatthanā. "../../bdpicture/chinnaṃ pāpimato sotaṃ viddhastaṃ vinaḷīkataṃ pāmujjabahulā hotha khemaṃ patthetha 6- bhikkhavo"ti. 7- Ettha kattukamyatā kusalacchandapatthanā. Ayameva idhādhippetā. Tena patthayamānoti taṃ yogakkhemaṃ kattukāmo 8- adhigantukāmo tanninno tappoṇo tappabbhāroti veditabbo. Viharatīti aññaṃ iriyāpathadukkhaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ kāyaṃ harati. Athavā "sabbe saṅkhārā aniccāti adhimuccanto saddhāya viharatī"ti ādināpi niddesanayenettha attho daṭṭhabbo. Paṭhaviṃ paṭhvito abhijānātīti paṭhaviṃ paṭhavībhāgena abhijānāti, na puthujjano viya sabbākāraviparītāya saññāya jānāti. 9- Apica kho abhivisiṭṭhena ñāṇena jānāti. Evaṃ paṭhavīti etaṃ paṭhavībhāvaṃ adhimuccantoyeva 10- naṃ aniccātipi @Footnote: 1 vinaYu. mahā. 4/33/28 mārakathā, saṃ. sagā. 15/151/135 mānasasutta @2 abhi. saṅgaṇi. 34/63,65,68/32-3 3 saṃ. sagā. 15/159/146 godhikasutta @4 cha.Ma. ananuyuttanti 5 khu.su. 25/909/511 mahāviyūhasutta 6 cha.Ma. Sī. pattattha @7 Ma.mū. 12/352/315 cūḷagopālasutta 8 cha.Ma., i. pattukāmo. @9 cha.Ma., i. sañjānāti. 10 ka. paṭhavīti evaṃ paṭhavībhāgaṃ amuñcantoyeva....

--------------------------------------------------------------------------------------------- page46.

Dukkhātipi anattātipi evaṃ abhijānātīti vuttaṃ hoti. Evañca naṃ abhiñatvā paṭhaviṃ māmaññī. 1- Kiṃ vuttaṃ hoti. Maññatīti maññī. Ayaṃ pana maññī ca na maññī ca na vattabboti. Etasmiṃ hi atthe idaṃ padaṃ nipātetvā vuttanti veditabbaṃ. Ko panettha adhippāyoti. Vuccate puthujjano tāva sabbamaññanānaṃ appahīnattā maññatīti vutto. Khīṇāsavo pahīnattā na maññati. 2- Sekhassa pana diṭṭhimaññanā pahīnā, itarāpi tanubhāvaṃ gatā, tena so maññatītipi na vattabbo puthujjano viya, na maññatītipi na vattabbo khīṇāsavo viyāti. Pariññeyyaṃ tassāti sekhassa 3- taṃ maññanāvatthu okkantaniyāmattā sambodhiparāyanattā ca tīhi pariññāhi pariñañeyyaṃ, apariññeyyaṃ apariññātabbaṃ na hoti puthujanassa viya, nopi pariññātaṃ khīṇāsavassa viya. Sesaṃ sabbattha vuttanayameva. Sekhavasena dutiyanayakathā niṭṭhitā. ---------- Khīṇāsavavāratatiyādinayavaṇṇanā [8] Evaṃ paṭhavīādīsu vatthūsu sekhassa pavattiṃ dassetvā idāni khīṇāsavassa dassento yopi so bhikkhave bhikkhu arahanti ādimāha. Tattha sopīti pisaddo sampiṇḍanattho. Tena idha ubhayasabhāgatāpi labbhati. 4- Sekho hi khīṇāsavena ariyapuggalattā sabhāgo, tena puggalasabhāgatā labbhati, ārammaṇasabhāgatā pana vuttanayā eva. Arahanti ārakakileso, dūrakileso pahīnakilesoti attho. Vuttañhetaṃ bhagavatā "kathañca bhikkhave bhikkhu *- arahaṃ hoti? ārakāssa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho bhikkhave bhikkhu *- arahaṃ hotī"ti. 5- @Footnote: 1 cha.Ma., i. mā maññīti vuttaṃ hoti. 2 cha.Ma. na maññatīti. @3 cha.Ma. i. tassa sekkhassa. 4 cha.Ma. labbhatīti dasseti. @5 Ma.mū. 12/434/381 mahāassapurasutta * pāli. arahā (syā)

--------------------------------------------------------------------------------------------- page47.

Khīṇāsavoti cattāro āsavā kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo, ime cattāro āsavā arahato khīṇā pahīnā samucchinnā paṭippassaddhā, abhabbuppattikā ñāṇagginā daḍḍhā, tena vuccati khīṇāsavoti. Vusitavāti garusaṃvāsepi ariyamaggasaṃvāsepi dasasu ariyavāsesupi vasi parivasi vuttho parivuttho, so vutthavāso ciṇṇacaraṇoti vusitavā. Katakaraṇīyoti puthujjanakalyāṇakaṃ upādāya satta sekhā catūhi maggehi karaṇīyaṃ karonti nāma, khīṇāsavassa sabbakaraṇīyāni katāni pariyositāni, natthi tassa uttariṃ karaṇīyaṃ dukkhakkhayādhigamāyāti katakaraṇīyo. Vuttampi hetaṃ:- "tassa sammā vimuttassa santacittassa bhikkhuno katassa paṭicayo natthi karaṇīyaṃ na vijjatī"ti. 1- Ohitabhāroti tayo bhārā khandhabhāro kilesabhāro abhisaṅkhārabhāro, tassime tayo bhārā ohitā voropitā nikkhittā pātitāti tena vuccati ohitabhāroti. Anuppattasadatthoti anuppatto sadatthaṃ, sakatthanti vuttaṃ hoti. Kakārassāyaṃ dakāro kato, sadatthoti ca arahattaṃ veditabbaṃ. Tañhi attūpanibandhanaṭṭhena attānaṃ avijjamānaṭṭhena attano paramatthaṭṭhena ca attano attho sakatthoti vuccati. Parikkhīṇabhavasaṃyojanoti bhavasaṃyojanānīti dasa saṃyojanāni kāmarāgasaṃyojanaṃ paṭighamānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariyasaṃyojanaṃ avijjāsaṃyojanaṃ. Imāni hi satte bhavesu saṃyojenti upanibandhanti, bhavābhavena 2- saṃyojanti, tasmā "bhavasaṃyojanānī"ti vuccanti. Imāni bhavasaṃyojanāni arahato parikkhīṇāni pahīnāni ñāṇagginā daḍḍhāni, tena vuccati "parikkhīṇabhavasaṃyojano"ti. Sammadaññā vimuttoti ettha sammadaññāti sammā aññā. Kiṃ vuttaṃ hoti:- khandhānaṃ khandhaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ dhātvaṭṭhaṃ, dukkhassa pīḷanaṭṭhaṃ, samudayassa pabhavaṭṭhaṃ, nirodhassa santaṭṭhaṃ, maggassa dassanaṭṭhaṃ, sabbe saṅkhārā @Footnote: 1 khu. thera. terasaka. 26/642/361 soṇakoḷivisa... 2 cha.Ma., i. bhavaṃ vā bhavena.

--------------------------------------------------------------------------------------------- page48.

Aniccāti evamādibhedaṃ sammā yathābhūtaṃ aññāya jānitvā tīrayitvā tulayitvā vibhāvetvā vibhūtaṃ katvāti. Vimuttoti dve vimuttiyo cittassa ca vimutti nibbānañca. Arahā sabbakilesehi vimuttacittattā cittavimuttiyāpi vimutto. Nibbānaṃ adhimuttattā nibbānepi vimutto. Tena vuccati "sammadaññā vimutto"ti. Pariññātantassāti arahato taṃ maññanāvatthu tīhi pariññāhi pariññātaṃ. Tasmā so taṃ vatthuṃ na maññati, taṃ vā maññanaṃ na maññatīti vuttaṃ hoti. Sesaṃ vuttanayameva. Nibbānavāre pana khayā rāgassātiādayo tayo vārā vuttā. Te paṭhavīvārādīsupi vitthāretabbā. Ayañhi pariññātavāro nibbānavārepi vitthāretabbo. Vitthārentena ca pariññātantassāti sabbapadehi yojetvā puna khayā rāgassa vītarāgattāti yojetabbo. 1- Esa nayo itaresu. Desanā pana ekattha vuttaṃ sabbattha vuttameva hotīti saṅkhittā. [9] Khayā rāgassa vītarāgattāti ettha ca yasmā bāhirako kāmesu vītarāgo, na khayā rāgassa vītarāgo. Arahā pana khayāeva, tasmā vuttaṃ "khayā rāgassa vītarāgattā"ti. Esa nayo dosamohesupi. Yathā ca "pariññātaṃ tassāti vadāmī"ti vuttepi pariññātattā so taṃ vatthuṃ taṃ vā maññanaṃ na maññatīti attho hoti, evamidhāpi vītarāgattā so taṃ vatthuṃ taṃ vā maññanaṃ na maññatīti daṭṭhabbo. [10] Ettha ca pariññātaṃ tassāti ayaṃ vāro maggabhāvanāpāripūridassanatthaṃ vutto. Itare phalasacchikiriyāpāripūridassanatthanti daṭṭhabbā. Dvīhi vā kāraṇehi arahā maññati vatthussa ca pariññātattā akusalamūlānañca samucchinnattā. Tenassa pariññāvārena vatthupariññaṃ 2- dīpeti, itarehi akusalamūlasamucchedanti. Tattha pacchimesu tīsu vāresu ayaṃ viseso veditabbo. Tīsu hi vāresu rāge ādīnavaṃ disvā dukkhānupassī viharanto appaṇihitavimokkhena vimutto khayā rāgassa vītarāgo hoti. Dose ādīnavaṃ disvā aniccānupassī @Footnote: 1 cha.Ma. yojetabbaṃ. 2 cha.Ma. tenassa pariññātavārena vatthuno vagthupariññaṃ dīpeti

--------------------------------------------------------------------------------------------- page49.

Viharanto animittavimokkhena vimutto khayā dosassa vītadoso hoti. Mohe ādīnavaṃ disvā anattānupassī viharanto suññatavimokkhena vimutto khayā mohassa vītamoho hoti. Evaṃ sante na eko tīhi vimokkhehi vimuccatīti dve vārā na vattabbā siyunti ce, taṃ na kasmā? aniyamitattā. Aniyamena hi vuttaṃ "yopi so bhikkhave bhikkhu arahan"ti, na pana vuttaṃ appaṇihitavimokkhena vā vimutto, itarena vāti. Tasmā yaṃ arahato yujjati, taṃ sabbaṃ vattabbamevāti. [11] Avisesena vā yo koci arahā samānepi 1- rāgādikhaye vipariṇāmadukkhassa pariññātattā khayā rāgassa vītarāgoti vuccati, dukkhadukkhassa pariññātattā khayā dosassa vītadosoti. Saṅkhāradukkhassa pariññātattā khayā mohassa vītamohoti. Iṭṭhārammaṇassa vā pariññātattā khayā rāgassa vītarāgo. Aniṭṭhārammaṇassa pariññātattā khayā dosassa vītadoso. Majjhattārammaṇassa pariññātattā khayā mohassa vītamoho. Sukhāya vā vedanāya rāgānusayassa samucchinnattā khayā rāgassa vītarāgo. Itarāsu paṭighamohānusayānaṃ samucchinnattā vītadoso vītamoho cāti tasmā taṃ visesaṃ dassento āha "khayā rāgassa vītarāgattā .pe. Khayā mohassa vītamohattā"ti. Khīṇāsavavasena tatiyacatutthapañcamachaṭṭhanayakathā niṭṭhitā. ---------------- Tathāgatavārasattamanayavaṇṇanā [12] Evaṃ paṭhavīādīsu vatthūsu khīṇāsavassa pavattiṃ dassetvā idāni attano pavattiṃ dassento tathāgatopi bhikkhaveti ādimāha. @Footnote: 1 Sī. samānopi.

--------------------------------------------------------------------------------------------- page50.

Tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgato 1- tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato, tathākāritāya tathāgato, abhibhavaṭṭhena tathāgatoti. Kathaṃ bhagavā tathā āgatoti tathāgato. Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā, yathā hi vipassī bhagavā āgato, yathā sikhī bhagavā, yathā vessabhū bhagavā, yathā kakkusandho 2- bhagavā, yathā konāgamano bhagavā, yathā kassapo bhagavā āgatoti. Kiṃ vuttaṃ hoti. Yena abhinīhārena ete bhagavanto āgatā, teneva amhākaṃpi bhagavā āgato. Athavā yathā vipassī bhagavā .pe. Yathā kassapo bhagavā dānapāramiṃ pūretvā sīlanekkhammapaññāviriyakhantisaccaadhiṭṭhānamettāupekkhāpāramiṃ pūretvā imā dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsapāramiyo pūretvā aṅgapariccāgaṃ nayanadhanarajjaputtadārapariccāganti 3- ime pañca mahāpariccāge pariccajitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā buddhacariyāya koṭiṃ patvā āgato, tathā amhākampi bhagavā āgato. Yathā ca vipassī bhagavā .pe. Kassapo bhagavā cattāro satipaṭṭhāne sammappadhāne iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgato, tathā bhagavāpi āgato. 4- Yatheva lokamhi vipassiādayo sabbaññubhāvaṃ munayo idhāgatā tathā ayaṃ sakyamunīpi āgato tathāgato vuccati tena cakkhumāti. @Footnote: 1 cha.Ma. tathāgatoti vuccati. 2 cha.Ma. kakusandho 3 pañcime mahāpariccāgā @katthaci evaṃ āgatā aṅgadhanaputtadārajīvitapariccāgāti, ṭīkāyampana @aṅganayanadhanarajjaputtadārapariccāgāti. 4 cha.Ma.,i. tathā amhākaṃ bhagavāpi @āgatoti tathāgato

--------------------------------------------------------------------------------------------- page51.

Evaṃ tathā āgatoti tathāgato. (1) Kathaṃ tathā gatoti tathāgato. Yathā sampatijāto vipassī bhagavā gato .pe. Kassapo bhagavā gato. Kathañca so gato, so hi sampatijātova samehi pādehi paṭhaviyaṃ patiṭṭhāya uttarābhimukho sattapadavītihārena gato. Yathāha:- sampatijāto ānanda bodhisatto samehi pādehi patiṭṭhahitvā uttarenābhimukho sattapadavītihārena gacchati setamhi chatte anudhāriyamāne, sabbāva disā anuviloketi, āsabhiñca vācaṃ bhāsati "aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthidāni punabbhavo"ti. 1- Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yañhi so sampatijātova samehi pādehi patiṭṭhahi, idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ. Uttarābhimukhabhāvo pana sabbalokuttarabhāvassa pubbanimittaṃ. Sattapadavītihāro sattabojjhaṅgaratanapaṭilābhassa. "suvaṇṇadaṇḍā vītipatanti cāmarā" 2- ettha vuttacāmarukkhepo pana sabbatitthiyanimmathanassa. Setacchattadhāraṇaṃ arahattavimuttivaravimalasetacchattapaṭilābhassa. Sabbadisāsu vilokanaṃ sabbaññutānāvaraṇañāṇapaṭilābhassa. āsabhivācābhāsanaṃ appaṭivattiyavaradhammacakkap- pavattanassa pubbanimittaṃ. Tathā ayaṃ bhagavāpi gato. Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ tesaññeva visesādhigamānaṃ pubbanimittabhāvena. Tenāhu porāṇā:- "muhuttajātova gavampatī yathā samehi pādehi phusī vasundharaṃ so vikkami satta padāni gotamo setañca chattaṃ anudhārayuṃ marū. Gantvāna so satta padāni gotamo disā vilokesi samā samantato aṭṭhaṅgupetaṃ giramabbhudīrayī sīho yathā pabbatamuddhaniṭṭhito"ti. @Footnote: 1 Ma. upari. 14/207/173 acchariyabbhūtadhammasutta 2 khu. su. 25/693/470 nālakasutta

--------------------------------------------------------------------------------------------- page52.

Evaṃ tathā gatoti tathāgato. Athavā "yathā vipassī bhagavā .pe. Yathā kassapo bhagavā, ayaṃpi bhagavā tatheva nekkhammena kāmacchandaṃ pahāya gato. Abyāpādena byāpādaṃ ālokasaññāya thīnamiddhaṃ avikkhepena uddhaccakukkuccaṃ dhammavavatthānena vicikicchaṃ pahāya gato, ñāṇena avijjaṃ padāletvā gato, pāmujjena aratiṃ vinodetvā paṭhamajjhānena nīvaraṇakavāṭaṃ ugghāṭetvā dutiyajjhānena vitakkavicāradhūmaṃ upasametvā tatiyajjhānena pītiṃ virājetvā catutthajjhānena sukhadukkhaṃ pahāya ākāsānañcāyatanasamāpattiyā rūpasaññāpaṭighasaññānānattasaññāyo samatikkamitvā viññānañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ ākiñcaññāyatanasamāpattiyā viññānañcāyatanasaññaṃ nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ samatikkamitvā gato. Aniccānupassanāya niccasaññaṃ pahāya, dukkhānupassanāya sukhasaññaṃ, anattānupassanāya attasaññaṃ, nibbidānupassanāya nandiṃ, virāgānupassanāya rāgaṃ, nirodhānupassanāya samudayaṃ, upasamānupassanāya ādānaṃ, khayānupassanāya ghanasaññaṃ, vayānupassanāya āyūhanaṃ, vipariṇāmānupassanāya dhuvasaññaṃ, animittānupassanāya nimittasaññaṃ, appaṇihitānupassanāya paṇidhiṃ, suññatānupassanāya abhinivesaṃ, adhipaññādhammavipassanāya sārādānābhinivesaṃ, yathābhūtañāṇadassanena sammohābhinivesaṃ, ādīnavānupassanāya ālayābhinivesaṃ, paṭisaṅkhānupassanāya appaṭisaṅkhaṃ, vivaṭṭānupassanāya saṃyogābhinivesaṃ, sotāpattimaggena diṭṭhekaṭṭhe kilese bhañjitvā, sakadāgāmimaggena oḷārike kilese pahāya, anāgāmimaggena anusahagate kilese samugghāṭetvā, arahattamaggena sabbakilese samucchinditvā gato. Evaṃpi tathā gatoti tathāgato. (2) Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato. Paṭhavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ. Āpodhātuyā paggharaṇalakkhaṇaṃ. Tejodhātuyā uṇhalakkhaṇaṃ. Vāyodhātuyā vitthambhanalakkhaṇaṃ. Ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ, viññāṇadhātuyā vijānanalakkhaṇaṃ.

--------------------------------------------------------------------------------------------- page53.

Rūpassa ruppanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Saññāya sañjānanalakkhaṇaṃ. Saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ. Vitakkassa abhiniropanalakkhaṇaṃ. Vicārassa anumajjanalakkhaṇaṃ. Pītiyā pharaṇalakkhaṇaṃ. Sukhassa sātalakkhaṇaṃ. Cittekaggatāya avikkhepalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ. Saddhindriyassa adhimokkhalakkhaṇaṃ. Viriyindriyassa paggahalakkhaṇaṃ. Satindriyassa upaṭṭhānalakkhaṇaṃ. Samādhindriyassa avikkhepalakkhaṇaṃ. Paññindriyassa pajānanalakkhaṇaṃ. Saddhābalassa assaddhiye akampiyalakkhaṇaṃ. Viriyabalassa kosajje. Satibalassa muṭṭhasacce. Samādhibalassa uddhacce. Paññābalassa avijjāya akampiyalakkhaṇaṃ. Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ. Dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ. Viriyasambojjhaṅgassa paggahalakkhaṇaṃ. Pītisambojjhaṅgassa pharaṇalakkhaṇaṃ. Passaddhisambojjhaṅgassa upasamalakkhaṇaṃ. Samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ. Upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ. Sammādiṭṭhiyā dassanalakkhaṇaṃ. Sammāsaṅkappassa abhiniropanalakkhaṇaṃ. Sammāvācāya pariggahalakkhaṇaṃ. Sammākammantassa samuṭṭhānalakkhaṇaṃ. Sammāājīvassa vodānalakkhaṇaṃ. Sammāvāyāmassa paggahalakkhaṇaṃ. Sammāsatiyā upaṭṭhānalakkhaṇaṃ. Sammāsamādhissa avikkhepalakkhaṇaṃ. Avijjāya añāṇalakkhaṇaṃ. Saṅkhārānaṃ cetanālakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ. Nāmassa namanalakkhaṇaṃ. Rūpassa ruppanalakkhaṇaṃ. Saḷāyatanassa āyatanalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Taṇhāya hetulakkhaṇaṃ. Upādānassa gahaṇalakkhaṇaṃ. Bhavassa āyūhanalakkhaṇaṃ. Jātiyā nibbattilakkhaṇaṃ. Jarāya jīraṇalakkhaṇaṃ. Maraṇassa cutilakkhaṇaṃ. Dhātūnaṃ suññatālakkhaṇaṃ. Āyatanānaṃ āyatanalakkhaṇaṃ. Satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ. Sammappadhānānaṃ padahaṇalakkhaṇaṃ. Iddhipādānaṃ ijjhanalakkhaṇaṃ.

--------------------------------------------------------------------------------------------- page54.

Indriyānaṃ adhipatilakkhaṇaṃ. Balānaṃ akampiyalakkhaṇaṃ. Bojjhaṅgānaṃ niyyānalakkhaṇaṃ. Maggassa hetulakkhaṇaṃ. Saccānaṃ tathalakkhaṇaṃ. Samathassa avikkhepalakkhaṇaṃ. Vipassanāya anupassanālakkhaṇaṃ. Samathavipassanānaṃ ekarasalakkhaṇaṃ. Yuganandhānaṃ 1- anativattanalakkhaṇaṃ. Sīlavisuddhiyā saṃvaralakkhaṇaṃ. Cittavisuddhiyā avikkhepalakkhaṇaṃ. Diṭṭhivisuddhiyā dassanalakkhaṇaṃ. Khaye ñāṇassa samucchedalakkhaṇaṃ. Anuppāde ñāṇassa passaddhilakkhaṇaṃ. Chandassa mūlalakkhaṇaṃ. Manasikārassa samuṭṭhānalakkhaṇaṃ. Phassassa samodhānalakkhaṇaṃ. Vedanāya samosaraṇalakkhaṇaṃ. Samādhissa pamukhalakkhaṇaṃ satiyā adhipateyyalakkhaṇaṃ. Paññāya tatuttarilakkhaṇaṃ. Vimuttiyā sāralakkhaṇaṃ. Amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitthaṃ. Evaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirujjhitvā patto anuppattoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato. (3) Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato. Tathadhammā nāma cattāri ariyasaccāni. Yathāha:- "cattārimāni bhikkhave tathāni avitathāni anaññathāni, katamāni cattāri? `idaṃ dukkhan'ti bhikkhave tathametaṃ avitathametaṃ anaññathametan"ti 2- vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambodhattho hi ettha gatasaddo. Apica jarāmaraṇassa jātippaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho .pe. Saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho. Tathā avijjāya saṅkhārānaṃ paccayaṭṭho. Saṅkhārānaṃ viññāṇassa paccayaṭṭho .pe. Jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho, tasmāpi tathānaṃ dhammānaṃ abhisambuddhattā. Tathāgatoti vuccati. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato. (4) @Footnote: 1 cha.Ma. yuganaddhānaṃ 2 saṃ. mahā. 19/1090/375 tathasutta

--------------------------------------------------------------------------------------------- page55.

Kathaṃ tathadassitāya tathāgato. Bhagavā yaṃ sadevake loke .p. Sadevamanussāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi. Taṃ sabbākārato jānāti passati. Evaṃ jānatā ca passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā "katamaṃ taṃ rūpaṃ rūpāyatanaṃ? yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhaṃ *- sanidassanaṃ sappaṭighaṃ nīlaṃ pītakan"ti 1- ādinā nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu. Vuttaṃ hetaṃ bhagavatā "yaṃ bhikkhave sadevakassa lokassa .pe. Sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ abhiññāsiṃ, **- taṃ tathāgatassa viditaṃ, taṃ tathāgate 2- na upaṭṭhāsī"ti. 3- Evaṃ tathadassitāya tathāgato. Tattha tathadassiatthe tathāgatoti padasambhavo veditabbo. (5) Kathaṃ tathāvāditāya tathāgato. Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānaṃ antare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattāḷīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ .pe. Vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anupavajjaṃ anūnamanadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ, natthi tattha vālaggamattampi avakkhalitaṃ, sabbantaṃ ekamuddikāya lañcitaṃ viya ekanāḷiyā mitaṃ viya ekatulāya tulitaṃ viya ca tathameva hoti avitataṃ. Tenāha "yañceva rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, etasmiṃ antare bhāsati lapati niddisati, sabbantaṃ tatheva hoti na aññathā, tasmā `tathāgato'ti vuccatī"ti. 4- Gadaattho hi ettha gatasaddo. Evaṃ tathāvāditāya tathāgato. Apica āgadanamāgado, @Footnote: 1 abhi. saṅgaṇi. 34/616 ādi/188 rūpakaṇḍa * pāli. vaṇṇanibhā 2 cha.Ma. i. tathāgato @3 aṅ. catukka. 21/24/29 kāḷakārāmasutta ** pāli. abbhaññāsiṃ @4 aṅ. catukka. 21/23/28 lokasutta

--------------------------------------------------------------------------------------------- page56.

Vacananti attho. Tathā 1- aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evaṃ cetasmiṃ atthe padasiddhi veditabbā. (6) Kathaṃ tathākāritāya tathāgato. Bhagavato hi vācāya kāyo anulometi kāyassapi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evambhūtassa cassa yathā vācā, kāyopi tathā gatoti 2- attho. Yathā ca kāyo vācāpi tathā gatāti 3- tathāgato. Tenāha "yathāvādī bhikkhave tathāgato tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī, yathākārī tathāvādī, tasmā `tathāgato'ti vuccatī"ti. 4- Evaṃ tathākāritāya tathāgato. (7) Kathaṃ abhibhavaṭṭhena tathāgato. Upari bhavaggaṃ heṭṭhā avīcipariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro rājarājā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha "sadevake bhikkhave loke .pe. Sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā `tathāgato'ti vuccatī"ti. 5- Tatrevaṃ padasiddhi veditabbā. Agado viya agado. Ko panesa? desanāvilāso ceva puññamayo 6- ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto desanāvilāsamayo ceva puññamayo 6- ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato. (8) Apica tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgato. Gatoti avagato atīto patto paṭipannoti attho. Tattha sakalaṃ lokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti @Footnote: 1 cha.Ma., i. tatho 2 cha.Ma., i. tathā gato pavattoti 3 cha.Ma., i. tathā gatā pavattāti. @4 aṅ. catukka. 21/23/28 5 aṅ. catukka. 21/23/28 lokasutta @6-6 katthaci puñañussayotipi dissati, taṃ puñuñamayo yathā dānamayaṃ iti ṭīkāya na sameti.

--------------------------------------------------------------------------------------------- page57.

Tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāto. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena yaṃ vuttaṃ bhagavatā "loko bhikkhave tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto, lokasamudayo bhikkhave tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno, lokanirodho bhikkhave tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato, lokanirodhagāminī paṭipadā bhikkhave tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā, yaṃ bhikkhave sadevakassa lokassa .pe. Sabbantaṃ tathāgatena abhisambuddhaṃ, tasmā `tathāgato'ti vuccatī"ti. 1- Tassa evaṃpi attho veditabbo. Idaṃpi ca tathāgatassa tathāgatabhāvadīpane mukhamattakameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya. Arahaṃ sammāsambuddhoti padadvaye pana ārakattā arīnaṃ ārānañca hatattā paccayādīnañca arahattā pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi arahanti veditabbo. Sammā sāmañca sabbadhammānaṃ buddhattā pana sammāsambuddhoti ayamettha saṅkhepo, vitthārato panetaṃ padadvayaṃ visuddhimagge buddhānussativaṇṇanāyaṃ pakāsitaṃ. Pariññātantaṃ tathāgatassāti ettha pana etaṃ maññanāvatthu pariññātaṃ tathāgatassātipi attho veditabbo. Pariññātantaṃ nāma pariññātavāraṃ pariñātāvasānaṃ anavasesato pariññātanti vuttaṃ hoti. Buddhānañhi sāvakehi saddhiṃ kiñcāpi tena tena maggena kilesappahāne viseso natthi, pariññāya pana atthi. Sāvakā hi catunnaṃ dhātūnaṃ ekadesameva sammasitvā nibbānaṃ pāpuṇanti, buddhānaṃ pana anuppamāṇaṃpi saṅkhāragataṃ ñāṇena adiṭṭhamatulitaṃ atīritamasacchikataṃ natthi. @Footnote: 1 aṅ. catukka. 21/23/27-8 lokasutta.

--------------------------------------------------------------------------------------------- page58.

Tathāgatavāraaṭṭhamanayavaṇṇanā [13] Yo 1- cāyaṃ nibbānavāro nandi dukkhassa mūlanti ādivāro vutto paṭhavīvārādīsupi vitthāretabbo. 1- 2- Ayaṃ pariññātavāro vitthārentena ca pariññātantaṃ tathāgatassāti sabbapadehi yojetabbo puna nandi dukkhassa mūlanti ādi yojetabbaṃ. Desanā pana ettha vatthu sabbattha vuttameva hotīti saṅkhittā. 2- Nandi 3- dukkhassa mūlanti ādīsu ca nandīti purimā taṇhā. Dukkhanti pañcakkhandhā. Mūlanti ādi. Iti viditvāti taṃ purimabhavanandiṃ "imassa dukkhassa mūlan"ti evaṃ jānitvā. Bhavāti kammabhavato. Jātīti vipākakhandhā. Te hi yasmā jāyanti, tasmā "jātī"ti vuttā. Jātisīsena vā ayaṃ desanā. Evaṃpi "iti viditvā"ti iminā yojetabbaṃ. Ayañhi ettha attho "kammabhavato upapattibhavo hotīti evañca jānitvā"ti. Bhūtassāti sattassa. Jarāmaraṇanti jarāmaraṇañca. Evaṃ vuttaṃ hoti:- tena upapattibhavena bhūtassa sattassa khandhānaṃ jarāmaraṇaṃ hotīti evañca jānitvāti. Ettāvatā yaṃ bodhirukkhamūle aparājitapallaṅkena nisinno sammasitvā sabbaññutaṃ patto, tassa paṭiccasamuppādassa paṭivedhā maññanānaṃ abhāvakāraṇaṃ dassento catusaṅkhepantisandhiṃ tiyaddhaṃ vīsatākāraṃ tameva paṭiccasamuppādaṃ dasseti. Kathaṃ pana ettāvatā esa sabbo dassito hotīti. Ettha hi nandīti ayameko saṅkhePo. Dukkhassāti vacanato dukkhaṃ dutiyo, bhavā jātīti vacanato bhavo tatiyo, jātijarāmaraṇaṃ catuttho. Evaṃ ettāvatā cattāro saṅkhepā veditabbā, koṭṭhāsāti attho. Taṇhādukkhānaṃ pana antaraṃ eko sandhi, dukkhassa ca bhavassa ca antaraṃ dutiyo, bhavassa ca jātiyā ca antaraṃ tatiyo, evaṃ catunnaṃ aṅgulīnaṃ antarasadisā catusaṅkhepantarā tayo sandhī veditabbā. @Footnote: 1-1 cha.Ma., i. yo cāyaṃ .pe. vitthāretabboti pāṭhā na dissanti. @2-2 cha.Ma., i. ayaṃ pariññātavāro .pe. saṅkhittāti ime pāṭhā na dissanti. @3 cha.Ma. i. nandī

--------------------------------------------------------------------------------------------- page59.

Tattha nandīti atīto addhā, jātijarāmaraṇaṃ anāgato addhā, dukkhañca bhavo ca paccuppanano addhāti evaṃ tayo addhā veditabbā. Atīte pana pañcasu ākāresu nandivacanena taṇhā ekā āgatā, tāya anāgatāyapi avijjāsaṅkhāraupādānabhavā paccayalakkhaṇena gahitāva honti. Jātijarāmaraṇavacanena pana yesaṃ khandhānaṃ taṃ jātijarāmaraṇaṃ, te vuttā evāti katvā āyatiṃ viññāṇanāmarūpasaḷāyatanaphassavedanā gahitāva honti. Evameva tesu 1- "purimakammabhavasmiṃ moho avijjā āyūhanā saṅkhārā nikanti taṇhā upagamanamupādānaṃ cetanā bhavo itīme pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā, idha paṭisandhiviññāṇaṃ okkanti nāmarūpaṃ pasādo āyatanaṃ phuṭṭho phasso vedayitaṃ vedanā itīme pañca dhammā idhūpapattibhavasmiṃ purekatassa kammassa paccayā, idha pana paripakkattā āyatanānaṃ moho avijjā āyūhanā saṅkhārā nikanti taṇhā upagamanamupādānaṃ cetanā bhavo itīme pañca idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā, āyatiṃ paṭisandhiviññāṇaṃ okkanti nāmarūpaṃ pasādo āyatanaṃ phuṭṭho phasso vedayitaṃ vedanā itīme pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā"ti evaṃ niddiṭṭhalakkhaṇā vīsati ākārā idha veditabbā. Evaṃ "nandi dukkhassa mūlanti iti viditvā bhavā jāti, bhūtassa jarāmaraṇan"ti ettāvatā esa sabbopi catusaṅkhepo tisandhi tiyaddho vīsatākāro paṭiccasamuppādo dassito hotīti veditabbo. Idāni tasmā tiha bhikkhave .pe. Abhisambuddhoti vadāmīti ettha anupubbapadavaṇṇanaṃ katvā padayojanāya atthanigamanaṃ karissāma. Tasmā tihāti tasmā icceva vuttaṃ hoti. Tikārahakārā nipātā. Sabbasoti anavasesavacanametaṃ. Taṇhānanti nandīti evaṃ vuttānaṃ sabbataṇhānaṃ. Khayāti lokuttaramaggena accantakkhayā. Virāgādīni khayavevacanāneva. Yā hi taṇhā khīṇā, virattāpi @Footnote: 1 cha.Ma. evamete.

--------------------------------------------------------------------------------------------- page60.

1- bhavanti niruddhāpi ca cattāpi paṭinissaṭṭhāpi. Khayāti vā catumaggakicca- sādhāraṇametaṃ. Tato paṭhamamaggena virāgā, dutiyena nirodhā, tatiyena cāgā, catutthena paṭinissaggāti yojetabbaṃ. Yāhi vā taṇhāhi paṭhaviṃ paṭhavito sañjāneyya, tāsaṃ khayā. Yāhi paṭhaviṃ maññeyya, tāsaṃ virāgā. Yāhi paṭhaviṃ maññeyya, tāsaṃ nirodhā. Yāhi paṭhavito maññeyya, tāsaṃ cāgā. Yāhi paṭhavī meti maññeyya, tāsaṃ paṭinissaggā. Yāhi vā paṭhaviṃ maññeyya, tāsaṃ khayā .pe. Yāhi paṭhaviṃ abhinandeyya, tāsaṃ paṭinissaggāti evamettha yojanā kātabbā, na kiñci virujjhati. Anuttaranti uttaravirahitaṃ sabbaseṭṭhaṃ. Sammāsambodhinti sammā sāmañca bodhiṃ. Athavā pasaṭṭhaṃ sundarañca bodhiṃ. Bodhīti rukkhopi maggopi sabbaññutañāṇampi nibbānampi. "bodhirukkhamūle paṭhamābhisambuddho"ti 2- ca "antarā ca bodhiṃ antarā ca gayan"ti 3- ca āgataṭṭhānesu hi rukkho bodhīti vuccati. "catumaggesu ñāṇan"ti 4- āgataṭṭhāne maggo. "pappoti bodhiṃ varabhūri medhaso"ti 5- āgataṭṭhāne sabbaññutañāṇaṃ. "patvāna bodhiṃ amataṃ asaṅkhatan"ti āgataṭṭhāne nibbānaṃ. Idha pana bhagavato arahattamaggañāṇaṃ adhippetaṃ. Apare sabbaññutañāṇantipi vadanti. Sāvakānaṃ arahattamaggo anuttarā bodhi hoti na hotīti. Na hoti. Kasmā? asabbaguṇadāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva Deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramīñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti. Buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissariyabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hoti. @Footnote: 1 Ma. tā virattā khepitā 2 vinaYu. mahā. 4/1/1 bodhikathā, khu.u. 24/1/93 @paṭhamabodhisutta. 3 vinaYu. mahā. 4/11/11 pañcavaggiyakathā, Ma.mū. 12/285/246 @4 khu. cūḷa. 30/667/321 khaggavisāṇasuttaniddesa (sayā) @5 dī. pāṭi. 11/217/137 lakkhaṇasutta

--------------------------------------------------------------------------------------------- page61.

Abhisambuddhoti abhiññāsi paṭivijjhi patto adhigatoti vuttaṃ hoti. Iti vadāmīti iti vadāmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromīti. Tatrāyaṃ yojanā:- tathāgatopi bhikkhave .pe. Paṭhaviṃ na maññati .pe. Paṭhaviṃ nābhinandati. Taṃ kissa hetu? nandi dukkhassa mūlaṃ, bhavā jāti, bhūtassa jarāmaraṇanti iti viditvāti. Tattha iti viditvāti itikāro kāraṇattho. Tena imassa paṭiccasamuppādassa viditattā paṭividitattāti vuttaṃ hoti. Kiñci bhiyyo:- yasmā evamimaṃ paṭiccasamuppādaṃ viditvā tathāgatassa sā nandīti vuttataṇhā sabbappakārāpi pahīnā, tāsañca tathāgato sabbaso taṇhānaṃ khayā .pe. Anuttaraṃ sammāsambodhiṃ abhisambuddho. Tasmā paṭhaviṃ na maññati .pe. Paṭhaviṃ nābhinandatīti vadāmīti evaṃ abhisambuddhattā na maññati nābhinandatīti vadāmīti vuttaṃ hoti. Athavā yasmā "nandi dukkhassa mūlan"ti ādinā nayena paṭiccasamuppādaṃ viditvā sabbaso taṇhānaṃ khayaṃ gato, 1- tasmā tiha bhikkhave tathāgato sabbaso taṇhānaṃ khayā .pe. Abhisambuddhoti vadāmi. So evaṃ abhisambuddhattā paṭhaviṃ na maññati .pe. Nābhinandatīti. Yattha yattha hi yasmāti avatvā tasmāti vuccati, tattha tattha yasmāti ānetvā yojetabbaṃ, ayaṃ sāsanayutti. Esa nayo sabbattha. Idamavoca bhagavāti idaṃ nidānāvasānato pabhūti yāva abhisambuddhoti vadāmīti sakalasuttantaṃ bhagavā paresaṃ paññāya alabbhaneyyapatiṭṭhaṃ paramagambhīraṃ sabbaññutañāṇaṃ dassento ekena puthujjanavārena ekena sekhavārena catūhi khīṇāsavavārehi dvīhi tathāgatavārehīti aṭṭhahi mahāvārehi ekamekasmiñca 2- vāre paṭhavīādīhi catuvīsatiyā antaravārehi ca paṭimaṇḍetvā dvebhāṇavāraparimāṇāya pariyattiyā 3- avoca. Evaṃ vicitranayadesanāvilāsayuttañca panetaṃ suttaṃ karavīkarudamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsamānassāpi. @Footnote: 1 cha.Ma. taṇhā ayaṃ gatā. 2 "ekekasmiṃ"iti padaṃ yuttataraṃ. 3 cha.Ma., i. tantiyā.

--------------------------------------------------------------------------------------------- page62.

Na te bhikkhū bhagavato bhāsitaṃ abhinandunti te pañcasatā bhikkhū idaṃ bhagavato vacanaṃ nānumodiṃsu. Kasmā? aññāṇakena. Te kira imassa suttassa atthaṃ na jāniṃsu, tasmā nābhinandiṃsu. Tesañhi tasmiṃ samaye evaṃ vicitranayadesanāvilāsayuttaṃpi etaṃ suttaṃ ghanaputhulena dussapaṭena mukhe baddhaṃ katvā purato ṭhapitamanuññabhojanaṃ viya ahosi. Nanu ca bhagavā attanā desitaṃ dhammaṃ paraṃ ñāpetuṃ cattāri asaṅkheyyāni pāramiyo pūretvā sabbaññutaṃ patto. So kasmā yathā te na jānanti, tathā desesīti. Vuttamidaṃ imassa suttassa nikkhepavicāraṇāya evaṃ mānabhaṇjanatthaṃ sabbadhammamūlapariyāyanti desanaṃ ārabhīti. Tasmā nayidha puna vattabbamatthi. Evaṃ mānabhañjanatthaṃ desitañca panetaṃ suttaṃ sutvā te bhikkhū taṃyeva kira paṭhaviṃ diṭṭhigatiko sañjānāti sekhopi arahāpi tathāgatopi abhijānāti kiṃ nāma idaṃ kathannāmidanti cintentā pubbe mayaṃ bhagavatā kathitaṃ yaṅkiñci khippameva ājānāma idāni panimassa mūlapariyāyassa antaṃ vā koṭiṃ vā na jānāma na passāma, aho buddhā nāma appameyyā atulāti uddhatadāṭhā viya sappā nimmadā hutvā buddhupaṭṭhānañca dhammassavanañca sakkaccaṃ agamaṃsu. Tena kho pana samayena bhikkhū dhammasabhāyaṃ sannisinnā imaṃ kathaṃ samuṭṭhāpesuṃ "aho buddhānaṃ ānubhāvo, te nāma brāhmaṇapabbajitā tathāmānamadamattā bhagavato mūlapariyāyadesanāya nīhatamānā katā"ti. Ayañca etarahi tesaṃ bhikkhūnaṃ antarākathā vippakatā. Atha bhagavā gandhakuṭiyā nikkhamitvā taṃkhaṇānurūpena pāṭihāriyena dhammasabhāyaṃ paññattapavarabuddhāsane nisīditvā te bhikkhū āha "kāya nuttha bhikkhave antarākathāya 1- sannisinnā"ti. Te tamatthaṃ bhagavato ārocesuṃ. Bhagavā etadavoca "na bhikkhave idāneva pubbepi ahaṃ ime evaṃ mānapaggahitasire vicarante nīhatamāne akāsin"ti. Tato imissā atthuppattiyā idaṃ atītaṃ ānesi. Bhūtapubbaṃ bhikkhave aññataro disāpāmokkho brāhmaṇo bārāṇasiyaṃ paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭbhānaṃ sakkharappabhedānaṃ itihāsappañcamānaṃ @Footnote: 1 cha.Ma. etarahi kathāya (pāliyā saṃsandetabbaṃ)

--------------------------------------------------------------------------------------------- page63.

Veyyākaraṇalokāyatamahāpurisalakkhaṇesu anavayo, so pañcamattāni māṇavakasatāni mante vācesi. Paṇḍitā māṇavakā bahuñca gaṇhanti lahuñca, suṭṭha ca upadhārenti, gahitañca tesaṃ na vinassati. Sopi brāhmaṇo ācariyamuṭṭhiṃ akatvā ghaṭe udakaṃ āsiñcanto viya sabbaṃpi sippaṃ uggahāpetvā te māṇavake etadavoca "ettakamidaṃ sippaṃ diṭṭhadhammasamparāyahitan"ti. Te māṇavakā "yaṃ amhākaṃ ācariyo jānāti, mayaṃpi taṃ jānāma, mayampīdāni ācariyā evā"ti mānamuppādetvā tato pabhūti ācariye agāravā nikkhittavattā vihariṃsu. Ācariyo ñatvā "karissāmi tesaṃ mānaniggahan"ti cintesi. So ekadivasaṃ upaṭṭhānamāgantvā vanditvā nisinne te māṇavake āha "tātā vo pañhaṃ pucchissāmi, kaccittha samatthā kathetun"ti. Te "pucchathācariya pucchathācariyā"ti sahasā āhaṃsu, yathātaṃ sutamadamattā. Ācariyo āha:- "kālo ghasati bhūtāni sabbāneva sahattanā yo ca kālaghaso bhūto sa bhūtapacaniṃ pacī"ti. 1- Visajjetha tātā imaṃ pañhanti. Te cintetvā 2- ajānamānā tuṇhī ahesuṃ. Ācariyo āha "alaṃ tātā gacchathajja, sve katheyyāthā"ti uyyojesi. Te dasapi vīsatipi sampiṇḍitā hutvā na tassa pañhassa ādiṃ na antamaddasaṃsu. Āgantvā ca ācariyassa ārocesuṃ "nayimassa pañhassa atthamājānāmā"ti. Ācariyo tesaṃ niggahatthāya imaṃ gāthamābhāsi:- "bahūni narasīsāni lomasāni brahāni ca gīvāsu paṭimukkāni kocidevettha kaṇṇavā"ti. 3- Gāthāyattho bahūni narānaṃ sīsāni dissanti sabbāni ca tāni lomasāni sabbāni mahantāni gīvāyameva ṭhapitāni, na tālaphalaṃ viya hatthena gahitāni natthi tesaṃ imehi nānākaraṇaṃ. Ettha pana kocideva kaṇṇavāti attānaṃ sandhāyāha. @Footnote: 1 khu.jā. duka. 27/340/95 mūlapariyāyajātaka (sayā) 2 cha.Ma. cintentā. @3 khu. jā. duka. 27/341/95 (sayā)

--------------------------------------------------------------------------------------------- page64.

Kaṇṇavāti paññavā. Kaṇṇacchiddaṃ pana kassaci natthi, taṃ sutvā te māṇavakā maṅkubhūtā pattakkhandhā adhomukhā aṅguliyā bhūmiṃ vilekhentā tuṇhī ahesuṃ. Atha nesaṃ sahirikabhāvaṃ passitvā ācariyo "uggaṇhatha tātā pañhan"ti pañhaṃ visajjesi. Kāloti purebhattakālopi pacchābhattakālopīti evamādi. Bhūtānīti sattādhivacanametaṃ. Kālo bhūtānaṃ na cammamaṃsādīni khādati. Apica kho tesaṃ āyuvaṇṇabalāni khepento yobbaññaṃ maddanto ārogyaṃ vināsento ghasati khādatīti vuccati. Sabbāneva sahattanāti evaṃ ghasanto ca na kiñci vajjeti sabbāneva ghasati na kevalañca bhūtāniyeva, apica kho sahattanā attānaṃ ghasati. Purebhattakālo pacchābhattakālaṃ na pāpuṇāti. Esa nayo pacchābhattakālādīsu. Yo ca kālaghaso bhūtoti khīṇāsavassetaṃ adhivacanaṃ. So hi āyatiṃ paṭisandhikālaṃ khepetvā khāditvā ṭhitattā "kālaghaso"ti vuccati. Sabhūtapacaniṃ pacīti so yāyaṃ taṇhā apāyesu bhūte pacati, taṃ ñāṇagginā pariḍahi 1- bhasmamakāsi, tena "bhūtapacaniṃ pacī"ti vuccati. "pajanin"tipi pāṭho. Janikaṃ nibbattikanti 2- attho. Atha te māṇavakā dīpasahasasālokena viya rattiṃ samavisamaṃ ācariyassa visajjanena pañhassa atthaṃ pākaṭaṃ disvā "idāni mayaṃ yāvajīvaṃ garusaṃvāsaṃ vasissāma mahantā ete ācariyā nāma mayañhi bahussutamānaṃ uppādetvā catuppadikagāthāyapi atthaṃ na jānāmā"ti nīhatamānā pubbasadisameva ācariyassa vattapaṭipattiṃ katvā saggaparāyanā ahesuṃ. Ahaṃ 3- bhikkhave tena samayena ācariyo ahosiṃ, ime bhikkhū māṇavakā evaṃ pubbepāhaṃ ime evaṃ mānapaggahitasire vicarante nīhatamāne akāsinti. Imañca jātakaṃ sutvā te bhikkhū pubbepi mayaṃ māneneva pahatāti bhiyyoso mattāya nīhatamānā hutvā attano upakārakammaṭṭhānaparāyanā ahesuṃ. Tato bhagavā ekaṃ samayaṃ janapadacārikañcaranto vesāliṃ patvā gotamake cetiye viharanto imesaṃ pañcasatānaṃ bhikkhūnaṃ ñāṇaparipākaṃ viditvā imaṃ gotamakasuttaṃ @Footnote: 1 cha.Ma. paci dayhi. 2 Ma. janitaṃ nibbattitanti 3 cha.Ma. ahaṃ kho....

--------------------------------------------------------------------------------------------- page65.

Kathesi:- "abhiññāyāhaṃ bhikkhave dhammaṃ desemi no anabhiññāya, sanidānāhaṃ .pe. Sappāṭihāriyāhaṃ bhikkhave dhammaṃ desemi no appāṭihāriyaṃ, tassa mayhaṃ bhikkhave abhiññāya dhammaṃ desayato .pe. No appāṭihāriyaṃ, karaṇīyo ovādo karaṇīyā anusāsanī, alañcapana vo bhikkhave tuṭṭhiyā alaṃ attamanatāya alaṃ somanassāya `sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṃgho'ti idamavoca bhagavā, imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne *- dasasahassī lokadhātu akampitthā"ti. 1- Idañca suttaṃ sutvā te pañcasatā bhikkhū tasmiṃyevāsane saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Evāyaṃ desanā etasmiṃ ṭhāne niṭṭhamagamāsīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mūlapariyāyasuttavaṇṇanā niṭṭhitā. --------------------- @Footnote: * pāli sahassī 1 aṅ. tika. 20/126/269-70 gotamakacetiyasutta


             The Pali Atthakatha in Roman Book 7 page 44-65. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=1108&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=7&A=1108&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=1              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]