ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page208.

Veditabbā. Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ upādāyāti anukampaṃ cittena pariggahetvā, paṭiccātipi 1- vuttaṃ hoti. Kataṃ vo taṃ mayāti taṃ mayā ime pañca pariyāye dassentena tumhākaṃ kataṃ. Ettakameva hi anukampakassa satthu kiccaṃ, yadidaṃ aviparītadhammadesanā. Ito paraṃ pana paṭipatti nāma sāvakānaṃ kiccaṃ. Tenāha etāni cunda rukkhamūlāni .pe. Amhākaṃ anusāsanīti. Tattha ca rukkhamūlānīti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānīti iminā janavivittaṭṭhānaṃ. Ubhayenāpica yogānurūpaṃ senāsanamācikkhati, dāyajjaṃ niyyādeti. Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena ca aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca vaḍḍhethāti vuttaṃ hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthāti ye hi pubbe daharakāle ārogyakāle sattasappāyādisampattikāle satthu sammukhībhāvakāle ca yonisomanasikāravirahitā rattindivaṃ maṅkuṇabhattā 2- hutvā seyyasukhamiddhasukhamanubhontā pamajjanti, te pacchā jarākāle rogyakāle maraṇakāle vipattikāle satthu parinibbutakāle ca taṃ pubbe pamādavihāraṃ anussarantā, sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti, tumhe pana tādisā mā ahuvatthāti etamatthaṃ dassento āha "mā pacchā vippaṭisārino ahuvatthā"ti. Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā "jhāyatha mā pamādathā"ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hotīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya sallekhasuttavaṇṇā niṭṭhitā. ----------- @Footnote: 1 cha.Ma., Sī. pariccātipi 2 Ma. maṅkulabhattaṃ, cha.Ma. maṅkulabhattā


             The Pali Atthakatha in Roman Book 7 page 208. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=5326&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=7&A=5326&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=100              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=1237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=1437              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=1437              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]