ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page82.

Vanasaṇḍanti morapiñchakalāpasadisaṃ pasādajananavanasaṇḍañca addasaṃ. Nadiñca sandantinti sandamānañca maṇikkhandhasadisaṃ vimalanīlasītalasalilaṃ nerañjaraṃ nadiṃ addasaṃ. Setakanti parisuddhaṃ nikkaddamaṃ. Supatitthanti anupubbagambhīrehi sundarehi titthehi upetaṃ. Ramaṇīyanti rajatapattasadisaṃ vippakiṇravālikaṃ pahūtamacchakacchapaṃ abhirāmadassanaṃ. Samantā ca gocaragāmanti tassa padesassa samantā avidūre gamanāgamanasampannaṃ sampattapabbajitānaṃ sulabhapiṇḍaṃ gocaragāmañca addasaṃ. Alaṃ vatāti samatthaṃ vata. Tattheva nisīdinti bodhipallaṅke nisajjaṃ sandhāyāha. Upari suttasmiṃ hi tatthevāti dukkarakārikaṭṭhānaṃ adhippetaṃ, idha pana bodhipallaṅko. Tenāha "tattheva nisīdin"ti. Alamidaṃ padhānāyāti idaṃ ṭhānaṃ padhānatthāya samatthanti evaṃ cintetvā nisīdinti attho. [280] Ajjhagamanti adhigacchiṃ paṭilabhiṃ. Ñāṇañca pana me dassananti sabbadhammadassanasamatthañca me sabbaññutañāṇaṃ udapādi. Akuppā me vimuttīti mayhaṃ arahattaphalavimutti akuppatāya ca akuppārammaṇatāya ca akuppā, sā hi rāgādīhi na kuppatīti akuppatāyapi akuppā, akuppaṃ nibbānamassārammaṇantipi akuppā. Ayamantimā jātīti ayaṃ sabbapacchimajāti. Natthidāni punabbhavoti idāni me puna paṭisandhi nāma natthīti evaṃ paccavekkhaṇañāṇaṃpi me uppannanti dasseti. [281] Adhigatoti paṭividdho. Dhammoti catusaccadhammo. Gambhīroti uttānabhāvapaṭikkhepavacanametaṃ. Duddasoti gambhīrattāva duddaso dukkhena daṭṭhabbo, na sakkā sukhena daṭṭhuṃ. Duddasattāva duranubodho, dukkhena avabujjhitabbo, na sakkā sukhena avabujjhituṃ. Santoti nibbuto. Paṇītoti atappako. Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti takkena avacaritabbo ogāhitabbo na hoti, ñāṇeneva avacaritabbo. Nipuṇoti saṇho. Paṇḍitavedanīyoti sammāpaṭipadaṃ paṭipannehi paṇḍitehi veditabbo. Ālayarāmāti sattā pañcasu kāmaguṇesu allīyanti. Tasmā te ālayāti vuccanti. Aṭṭhasatataṇhāvicaritāni ālayanti, tasmā ālayāti vuccanti. Tehi ālayehi ramantīti ālayarāmā. Ālayesu

--------------------------------------------------------------------------------------------- page83.

Ratāti ālayaratā. Ālayesu suṭṭhu muditāti ālayasammuditā. Yatheva hi susajjitaṃ pupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya sampattiyā ramati, sammudito āmoditappamodito 1- hoti, na ukkaṇṭhati, sāyaṃpi nikkhamituṃ na icchati, evamimehipi kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe sammuditā anukkaṇṭhitā vasanti. Tena tesaṃ bhagavā duvidhampi ālayaṃ uyyānabhūmiṃ viya dassento "ālayarāmā"tiādimāha. Yadidanti nipāto, tassa ṭhānaṃ sandhāya "yaṃ idan"ti, paṭiccasamuppādaṃ sandhāya "yo ayan"ti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādoti imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. Saṅkhārādipaccayānaṃ etaṃ adhivacanaṃ. Sabbasaṅkhārasamathotiādi sabbaṃ nibbānavevacanameva. 2- Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni samanti vūpasamanti, tasmā sabbasaṅkhārasamathoti vuccati. Yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbā taṇhā khīyanti, sabbe kilesarāgā virajjanti, sabbadukkhaṃ nirujjhati, tasmā sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodhoti vuccati. Sā panesā taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānanti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. So mamassa kilamathoti yā ajānantānaṃ desanā nāma, so mamassa kilamatho, 3- yo mama kilamatho assa, sā mama vihesā assāti attho. Kāyakilamatho ceva kāyavihesā ca assāti vuttaṃ hoti. Citte pana ubhayaṃpetaṃ buddhānaṃ natthi. Apissūti anubrūhanatthe nipāto, so "na kevalaṃ etadahosi, imāpi gāthā paṭibhaṃsū"ti dīpeti. Manti mama. Anacchariyāti anuacchariyā. Paṭibhaṃsūti paṭibhāṇasaṅkhātassa ñāṇassa gocarā ahesuṃ, parivitakkayitabbataṃ pāpuṇiṃsu. Kicchenāti dukkhena, na dukkhāya paṭipadāya. Buddhānaṃ hi cattāropi maggā sukhāpaṭipadāva honti. Pāramīpūraṇakāle pana sarāgasadosasamohasseva sato @Footnote: 1 Ma. āmoditasammodito 2 cha.Ma. nibbānameva 3 cha.Ma. so mama kilamatho assa

--------------------------------------------------------------------------------------------- page84.

Āgatāgatānaṃ yācakānaṃ alaṅkatapaṭiyattaṃ sīsaṃ kantitvā galalohitaṃ nīharitvā suañjitāni akkhīni uppāṭetvā kulavaṃsappadīpaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa aññāni ca khantivādisadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamanīyapaṭipadaṃ sandhāyetaṃ vuttaṃ. Halanti ettha hakāro nipātamatto, alanti attho. Pakāsitunti desituṃ, evaṃ kicchena adhigatassa dhammassa alaṃ vibhajituṃ, 1- pariyattaṃ desituṃ, ko attho desitenāti vuttaṃ hoti. Rāgadosaparetehīti rāgadosapariphuṭṭhehi rāgadosānugatehi vā. Paṭisotagāminti niccādīnaṃ paṭisotaṃ aniccaṃ dukkhaṃ anattā asubhanti evaṃ gataṃ catusaccadhammaṃ. Rāgaratāti kāmarāgena bhavarāgena diṭṭhirāgena ca ratā. Na dakkhantīti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na passissanti, te apassante ko sakkhissati evaṃ gāhāpetuṃ. Tamokkhandhena āvutāti avijjārāsinā ajjhotthatā. [282] Appossukkatāyāti nirussukkabhāvena, adesetukāmatāyāti attho. Kasmā panassa evaṃ cittaṃ nami, nanu esa mutto mocessāmi, tiṇṇo tāressāmīti. "kiṃ me aññātavesena dhammaṃ sacchikatenidha sabbaññutaṃ pāpuṇitvā tārayissaṃ sadevakan"ti 2- patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti. Saccametaṃ, tadevaṃ paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Tassa hi sabbaññutaṃ patvā sattānaṃ kilesagahaṇataṃ, dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ kilesagahaṇatā ca dhammagambhīratā ca sabbākārena pākaṭā jātā, athassa "ime sattā kañjikapuṇṇalābu viya, takkabharitacāṭi viya, vasātemitapilotikā 3- viya, añjanamakkhitahattho viya ca kilesabharitā atisaṅkiliṭṭhā rāgaratā dosaduṭṭhā mohamūḷhā, te kinnāma paṭivijjhissantī"ti cintayato kilesagahaṇapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ nami. @Footnote: 1 cha.Ma. desituṃ 2 khu. buddhavaṃsa. 33/55/421 dīpaṅkarabuddhavaṃsa (syā) @3 cha.Ma. vasātelapītapilotikā

--------------------------------------------------------------------------------------------- page85.

"ayañca dhammo paṭhavīsandhārakaudakakkhandho viya gambhīro, pabbatena paṭicchādetvā ṭhapitasāsapo viya duddaso, sattadhā bhinnassa vālassa koṭiyā koṭipaṭipādanaṃ viya duranubodho, nanu mayā hi imaṃ dhammaṃ paṭivijjhituṃ vāyamantena adinnaṃ dānannāma natthi, arakkhitaṃ sīlaṃ nāma natthi, aparipūritā kāci pāramī nāma natthi, tassa me nirussāhaṃ viya mārabalaṃ vidhamantassāpi paṭhavī na kampittha, paṭhamayāme pubbenivāsaṃ anussarantassāpi na kampittha, majjhimayāme dibbacakkhuṃ sodhentassāpi na kampittha, pacchimayāme pana paṭiccasamuppādaṃ paṭivijjhantasseva me dasasahassī lokadhātu kampittha. Iti mādisenāpi tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho, taṃ lokiyamahājanā kathaṃ paṭivijjhissantī"ti dhammagambhīratāpaccavekkhaṇānubhāvenāpi evaṃ cittaṃ namīti veditabbaṃ. Apica brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. Jānāti hi bhagavā "mama appossukkatāya citte namamāne maṃ mahābrahmā dhammadesanaṃ yācissati, ime ca sattā brahmagarukā, te `satthā kira dhammaṃ na desetukāmo ahosi, atha naṃ mahābrahmā yācitvā desāpesi, santo vata bho dhammo, paṇīto vata bho dhammo'ti maññamānā sussūsissantī"ti. Idampissa kāraṇaṃ paṭicca appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ. Sahampatissāti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamaṃ jhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ kappāyukabrahmā hutvā nibbatto, tatra naṃ sahampati brahmāti sañjānanti, 1- taṃ sandhāyāha "brahmuno sahampatissā"ti. Nassati vata bhoti so kira imaṃ saddaṃ tathā nicchāresi, yathā dasasahassīlokadhātubrahmāno sutvā sabbe sannipatiṃsu. Yatra hi nāmāti yasmiṃ nāma loke. Purato pāturahosīti tehi dasahi brahmasahassehi saddhiṃ pāturahosi. Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ evaṃsabhāvāti apparajakkhajātikā. Assavanatāti assavanatāya. Bhavissantīti purimabuddhesu dasapuññakiriyāvasena katādhikārā paripākagatapadumāni viya suriyarasmisamphassaṃ, dhammadesanaṃyeva @Footnote: 1 cha.Ma. paṭisañjānanti

--------------------------------------------------------------------------------------------- page86.

Ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti. Pāturahosīti pātubhavi. Samalehi cintitoti samalehi chahi satthārehi cintito. Te hi puretaraṃ uppajjitvā sakalajambūdīpe kaṇṭake pattharamānā viya, visaṃ siñcamānā viya ca samalaṃ micchādiṭṭhidhammaṃ desayiṃsu. Apāpuretanti vivara etaṃ. Amatassa dvāranti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Suṇantu dhammaṃ vimalenānubuddhanti ime sattā rāgādimalānaṃ abhāvato vimalena sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu tāva bhagavāti yācati. Sele yathā pabbatamuddhaniṭṭhitoti selamaye ekagghane pabbatamuddhani yathāṭhitova. Na hi tattha ṭhitassa dassanatthaṃ gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho:- yathā selapabbatamuddhani ṭhitova cakkhumā puriso samantato janataṃ passeyya, tathā tvaṃpi sumedha sundarapaññasabbaññutañāṇena samantacakkhu bhagavā dhammamayaṃ pāsādaṃ āruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtaṃ janataṃ apekkhassu 1- upadhāraya upaparikkhāti. 2- Ayaṃ panettha adhippāyo:- yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā tattha kedārapālīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ. Caturaṅgasamannāgatañca andhakāraṃ assa, atha tassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ na kedārapāliyo na kuṭiyo na tattha sayitamanussā paññāyeyyuṃ. Kuṭikāsu pana aggijālamattakameva paññāyeyya, evaṃ dhammapāsādamāruyha sattanikāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajāṇupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti, rattiṃ khittasarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthaṃ āgacchanti, so aggi viya himavantapabbato viya ca. Vuttampi cetaṃ:- @Footnote: 1 cha.Ma. avekkhassu 2 cha.Ma. iti-saddo na dissati

--------------------------------------------------------------------------------------------- page87.

"dūre santo pakāsenti himavantova pabbato asantettha na dissanti rattikhittā 1- yathā sarā"ti. 2- Uṭṭhehīti bhagavato dhammadesanatthaṃ cārikañcaraṇaṃ yācanto bhaṇati. Vīrātiādīsu bhagavā viriyavantatāya vīro. Devaputtamaccukilesamārānaṃ vijitattā vijitasaṅgāmo. Jātikantārādinittharaṇatthāya veneyyasatthavāhanasamatthatāya satthavāho. Kāmacchandaiṇassa abhāvato anaṇoti veditabbo. [283] Ajjhesananti yācanaṃ. Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesaṃ hi dvinnaṃ ñāṇānaṃ buddhacakkhunti nāmaṃ, sabbaññutañāṇassa samantacakkhunti, tiṇṇaṃ maggañāṇānaṃ dhammacakkhunti. Apparajakkhetiādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesantaṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā, te svākāRā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma. Ayaṃ panettha pāli:- "saddho puggalo apparajakkho, assaddho puggalo mahārajakkho. Āraddhaviriyo, kusīto. Upaṭṭhitassati, muṭṭhassati. Samāhito, asamāhito. Paññavā, duppañño puggalo mahārajakkho. Tathā saddho puggalo tikkhindriyo .pe. Paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī. Lokoti khandhaloko, āyatanaloko, dhātuloko, sampattibhavaloko, sampattisambhavaloko, vipattibhavaloko, vipattisambhavaloko, eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo lokā tisso vedanā. Cattāro lokā cattāro āhāRā. Pañca lokā pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā satta viññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā. Dasa lokā dasāyatanāni. @Footnote: 1 cha.Ma. rattiṃ khittā 2 khu.dha. 25/304/69 cūḷasubhaddāvatthu

--------------------------------------------------------------------------------------------- page88.

Dvādasa lokā dvādasāyatanāni. Aṭṭhārasa lokā aṭṭhārasa dhātuyo. Vajjanti sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbaṃ 1- bhavagāmikammaṃ vajjaṃ? iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāsi paṭivijjhi. Idaṃ tathāgatassa indriyaparopariyatte ñāṇanti. 2- Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti yāni anto nimuggāneva posiyanti. Udakaṃ accuggamma tiṭṭhantīti 3- udakaṃ atikkamitvā tiṭṭhanti. 3- Tattha yāni accuggamma ṭhitāni, tāni suriyarasmisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakānugatāni antonimuggaposīni, tāni tatiyadivase pupphanakāni. Udakā pana anugatāni aññānipi saropagauppalādīni 4- nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva bhavissanti. Tāni pāliṃ nāruḷhāni. Āharitvā pana dīpetabbānīti dīpitāni. Yatheva hi tāni catubbidhāni pupphāni, evameva ugghaṭitaññū vipaccitaññū 5- neyyo padaparamoti cattāro puggalā. Tattha "yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṅkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipaccitaññū. Yassa puggalassa uddesatopi paripucchatopi yoniso manasikaroto kalyāṇamitte sevato bhajato payirūpāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahuṃpi suṇato bahuṃpi bhaṇato bahuṃpi kalyāṇamitte sevato bhajato payirūpāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahuṃpi suṇato bahuṃpi bhaṇato bahuṃpi dhārayato bahuṃpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo." 6- tattha bhagavā uppalavanādisadisaṃ dasasahassīlokadhātuṃ olokento "ajja pupphanakapupphāni 7- viya ugghaṭitaññū, sve pupphanakāni viya vipaccitaññū, @Footnote: 1 cha.Ma. sabbe bhavagāmikammā vajjā 2 khu. paṭi. 31/275-6/179 (syā) @3-3 cha.Ma. ṭhitānīti...ṭhitāni 4 Sī. sarogauppalāni @5 cha.Ma. vipañcitaññū evamuparipi 6 abhi. pu. 36/151/152 @7 cha.Ma. pupphanakāni

--------------------------------------------------------------------------------------------- page89.

Tatiyadivase pupphanakāni viya neyyo, macchakacchapabhakkhāni pupphāni viya padaparamo"ti addasa. Passanto ca "ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi ettakā ugghaṭitaññū"ti evaṃ sabbākāratova addasa. Tattha tiṇṇaṃ puggalānaṃ imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti. Padaparamānaṃ anāgate vāsanatthāya hoti. Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna sabbepi tīsu bhavesu satte bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ "katame te sattā abhabbā, ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. Katame te sattā bhabbā, ye te sattā na kammāvaraṇena .pe. Ime te sattā bhabbā"ti. 1- Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena pariggahetvā "ettakā rāgacaritā ettakā dosamohacaritā vitakkasaddhābuddhicaritā cā"ti cha koṭṭhāse akāsi. Evaṃ katvā dhammaṃ desissāmīti cintesi. Paccabhāsinti paṭiabhāsiṃ, apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ, so mayā vivaritvā ṭhapitoti dasseti. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu vissajjentu. Pacchimapadadvaye ayamattho, ahañhi attano paguṇaṃ suppavattitampi imaṃ paṇītaṃ uttamadhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ. Idāni pana sabbo jano saddhābhājanaṃ upanetu, pūressāmi nesaṃ saṅkappanti. [284] Tassa mayhaṃ bhikkhave etadahosīti etaṃ ahosi. Kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyanti ayaṃ dhammadesanāpaṭisaṃyutto vitakko udapādīti attho. Kadā panesa udapādīti. Buddhabhūtassa aṭṭhame sattāhe. Tatrāyaṃ anupubbikathā:- bodhisatto kira mahābhinikkhamanadivase vivaṭaṃ itthāgāraṃ disvā saṃviggahadayo "kaṇṭhakaṃ āharā"ti channaṃ āmantetvā channasahāyo @Footnote: 1 abhi. vi. 35/827/417, khu. paṭi. 32/283/182 (syā)

--------------------------------------------------------------------------------------------- page90.

Assarājapiṭṭhigato nagarato nikkhamitvā kaṇṭhakanivattanacetiyaṭṭhānaṃ nāma dassetvā tīṇi rajjāni atikkamma anomānadītīre pabbajitvā anupubbena cārikañcaramāno rājagahe piṇḍāya caritvā paṇḍavapabbate nisinno bimbisārena 1- nāmagottaṃ pucchitvā "imaṃ rajjaṃ sampaṭicchāhī"ti vutto "alaṃ mahārāja, na mayhaṃ rajjena attho, ahaṃ rajjaṃ pahāya lokahitatthāya padhānamanuyuñjitvā loke vivaṭacchado 2- buddho bhavissāmīti nikkhanto"ti vatvā "tenahi buddho hutvā paṭhamaṃ mayhaṃ vijitaṃ osareyyāsī"ti paṭiññaṃ gahito kālāmañca udakañca upasaṅkamitvā tesaṃ dhammadesanāsāraṃ avindanto tato pakkamitvā uruvelāya chabbassāni dukkarakārikaṃ karontopi amataṃ paṭivijjhituṃ asakkonto oḷārikāhārappaṭisevanena kāyaṃpi santappesi. Tadā ca uruvelagāme sujātā nāma kuṭumbiyadhītā 3- ekasmiṃ nigrodharukkhe patthanaṃ akāsi "sacāhaṃ samānajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi, balikammaṃ karissāmī"ti. Tassā sā patthanā samijjhi. Sā visākhapuṇṇamīdivase pātova balikammaṃ karissāmīti rattiyā paccūsasamaye evaṃ 4- pāyāsaṃ paṭiyādesi. Tasmimpi pāyāse paccamāne mahantamahantā bubbuḷā 5- uṭṭhahitvā dakkhiṇāvaṭṭā hutvā sañcaranti. Ekaphusitaṃpi bahi na gacchati. Mahābrahmā chattaṃ dhāresi. Cattāro lokapālā khaggahatthā ārakkhaṃ gaṇhiṃsu. Sakko alātāni samānento aggiṃ jālesi. Devatā catūsu dīpesu ojaṃ saṃharitvā tattha pakkhipiṃsu. Bodhisatto bhikkhācārakālaṃ āgamayamāno pātova gantvā rukkhamūle nisīdi. Rukkhamūlaṃ sodhanatthāya gatā dhātī āgantvā sujātāya ārocesi. "devatā rukkhamūle nisinnā"ti. Sujātā sabbaṃ pasādhanaṃ pasādhetvā satasahassagghanike suvaṇṇathāle pāyāsaṃ vaḍḍhetvā aññāya suvaṇṇapāṭiyā pidahitvā ukkhipitvā gatā mahāpurisaṃ disvā saheva pāṭiyā hatthe ṭhapetvā vanditvā "yathā mayhaṃ manoratho nipphanno, evaṃ tumhākaṃpi nipphajjatū"ti vatvā pakkāmi. @Footnote: 1 cha.Ma. magadhissarena raññā 2 Sī. vivattacchado 3 Ma. kuṭumbassa dhītā @4 Ma. evarūpaṃ 5 cha.Ma. pupphuḷā

--------------------------------------------------------------------------------------------- page91.

Bodhisatto nerañjarāya tīraṃ gantvā suvaṇṇathālaṃ tīre ṭhapetvā nhātvā paccuttaritvā ekūnapaṇṇāsapiṇḍe karonto pāyāsaṃ paribhuñjitvā "sacāhaṃ ajja buddho bhavāmi, thālaṃ paṭisotaṃ gacchatū"ti khipi. Thālaṃ paṭisotaṃ gantvā thokaṃ ṭhatvā kāḷanāgarājassa bhavanaṃ pavisitvā tiṇṇaṃ buddhānaṃ thālāni ukkhipitvā aṭṭhāsi. Mahāsatto vanasaṇḍe divāvihāraṃ katvā sāyaṇhasamaye sotthiyena 1- dinnā aṭṭhatiṇamuṭṭhiyo gahetvā bodhimaṇḍaṃ āruyha dakkhiṇadisābhāge aṭṭhāsi. So padeso paduminipatte udakabindu viya akampittha. Mahāsatto "ayaṃ mama guṇaṃ dhāretuṃ na sakkotī"ti pacchimadisābhāgaṃ agamāsi, sopi tatheva akampittha. Uttaradisābhāgaṃ agamāsi, sopi tatheva akampittha. Puratthimadisābhāgaṃ agamāsi. Tattha pallaṅkappamānaṭṭhānaṃ sunikhātaindakhīlo viya niccalamahosi. Mahāsatto "idaṃ ṭhānaṃ sabbabuddhānaṃ kilesabhañjanaviddhaṃsanaṭṭhānan"ti tāni tiṇāni agge gahetvā cālesi. Tāni cittakārena tūlikaggena paricchinnāni viya ahesuṃ. Bodhisatto "bodhiṃ appatvā imaṃ pallaṅkaṃ na bhindissāmī"ti caturaṅgaviriyaṃ adhiṭṭhahitvā pallaṅkaṃ ābhujitvā nisīdi. Taṃkhaṇaññeva māro bāhusahassaṃ māpetvā diyaḍḍhayojanasatikaṃ girimekhalannāma hatthiṃ āruyha navayojanaṃ mārabalaṃ gahetvā aḍḍhakkhikena olokayamāno pabbato viya ajjhottharanto upasaṅkami. Mahāsatto "mayhaṃ dasapāramiyo pūrentassa añño samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā sakkhi natthi, vessantarattabhāve pana mayhaṃ sattasu vāresu mahāpaṭhavī sakkhi ahosi, idānipi me ayameva acetanā kaṭṭhakaliṅgarūpamā mahāpaṭhavī sakkhī"ti hatthaṃ pasāresi. Mahāpaṭhavī tāvadeva ayadaṇḍena pahatakaṃsatālaṃ viya ravasataṃ ravasahassaṃ muñcamānā viravitvā parivattamānā mārabalaṃ cakkavāḷamukhavaṭṭiyaṃ muñcanamakāsi. Mahāsatto suriye dharamāneyeva mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsañāṇaṃ, majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā vaṭṭavivaṭṭaṃ @Footnote: 1 Sī. sotthikena, cha.Ma. sottiyena

--------------------------------------------------------------------------------------------- page92.

Sammasanto 1- aruṇodaye buddho hutvā "mayā anekakappakoṭisatasahassaṃ addhānaṃ imassa pallaṅkassa atthāya vāyāmo kato"ti sattāhaṃ ekapallaṅkena nisīdi. Athekaccānaṃ devatānaṃ "kinnu kho aññepi buddhattakarā dhammā atthī"ti kaṅkhā udapādi. Atha bhagavā aṭṭhame divase samāpattito vuṭṭhāya devatānaṃ kaṅkhaṃ ñatvā kaṅkhāvidhamanatthaṃ ākāse uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhamitvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā cattāri asaṅkheyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ phalādhigamanaṭṭhānaṃ pallaṅkañceva bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ. Atha pallaṅkassa ṭhitaṭṭhānassa ca antarā puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ. Tato pacchimadisābhāge devatā ratanamayagharaṃ māpayiṃsu, tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayasamantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami, tatrāpi dhammaṃ vicinantoyeva vimuttisukhañca paṭisaṃvedento nisīdi, dhammaṃ vicinanto cettha evaṃ abhidhammanayamaggaṃ sammasi, paṭhamaṃ dhammasaṅgaṇīpakaraṇaṃ nāma, tato vibhaṅgappakaraṇaṃ, dhātukathāpakaraṇaṃ, puggalapaññattippakaraṇaṃ, kathāvatthu nāma pakaraṇaṃ, yamakaṃ nāma pakaraṇaṃ, tato mahāpakaraṇaṃ paṭṭhānaṃ nāmāti. Tatthassa saṇhasukhumapaṭṭhānamhi citte otiṇṇe pīti uppajji, pītiyā uppannāya lohitaṃ pasīdi, lohite pasanne chavi pasīdi, chaviyā pasannāya puratthimakāyato kūṭāgārādippamāṇā rasmiyo uṭṭhahitvā ākāse pakkhandachaddantanāgakulaṃ viya pācīnadisāya anantāni cakkavāḷāni pakkhandā pacchimakāyato @Footnote: 1 cha.Ma. sammasitvā

--------------------------------------------------------------------------------------------- page93.

Uṭṭhahitvā pacchimadisāya, dakkhiṇaṃsakūṭato uṭṭhahitvā dakkhiṇadisāya, vāmaṃsakūṭato uṭaṭhahitvā uttaradisāya anantāni cakkavāḷāni pakkhandā, pādatalehi pavālaṅkuravaṇṇā rasmiyo nikkhamitvā mahāpaṭhaviṃ vinivijjhitvā udakaṃ dvidhā bhinditvā vātakkhandhaṃ padāletvā ajaṭākāsaṃ pakkhandā, sīsato samparivattiyamānaṃ maṇidāmaṃ viya nīlavaṇṇā rasmivaṭṭi uṭṭhahitvā cha devaloke vinivijjhitvā nava brahmaloke vehapphale pañcasuddhāvāse ca vinivijjhitvā cattāro āruppe atikkamma ajaṭākāsaṃ pakkhandā. Tasmiṃ divase aparimāṇesu cakkavāḷesu aparimāṇā sattā sabbe suvaṇṇavaṇṇāva ahesuṃ. Taṃdivasañca pana bhagavato sarīrā nikkhantā yāvajjadivasāpi tā rasmiyo anantā lokadhātuyo gacchantiyeva. Evaṃ bhagavā ajapālanigrodhe sattāhaṃ vītināmetvā tato aparaṃ sattāhaṃ muccalinde nisīdi, nisinnamattasseva cassa sakalacakkavāḷagabbhaṃ pūrento mahāakālamegho udapādi. Evarūpo kira mahāmegho dvīsuyeva kālesu vassati cakkavattimhi vā uppanne buddhe vā. Idha buddhakāle udapādi. Tasmiṃ pana uppanne muccalindo nāgarājā cintesi "ayaṃ megho satthari mayhaṃ bhavanaṃ paviṭṭhamatteva uppanno, vāsāgāramassa laddhuṃ vaṭṭatī"ti. So sattaratanamayaṃ pāsādaṃ nimminituṃ sakkontopi evaṃ kate mayhaṃ mahapphalaṃ na bhavissati, dasabalassa kāyaveyyāvaccaṃ karissāmīti mahantaṃ attabhāvaṃ katvā satthāraṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ dhāresi, parikkhepassa antookāso heṭṭhā lohapāsādappamāṇo ahosi, icchiticchitena iriyāpathena satthā viharissatīti nāgarājassa ajjhāsayo ahosi, tasmā evaṃ mahantaṃ okāsaṃ parikkhipi, majjhe ratanapallaṅko paññatto hoti, upari suvaṇṇatārakavicittaṃ samosaritagandhadāmakusumadāmacelavitānaṃ ahosi, catūsu koṇesu gandhatelena dīpā jalitā, catūsu disāsu vivaritvā candanakaraṇḍakā ṭhapitā. Evaṃ bhagavā taṃ sattāhaṃ tattha vītināmetvā tato aparaṃ sattāhaṃ rājāyatane nisīdi. Aṭṭhame sattāhe sakkena devānamindena ābhataṃ dantakaṭṭhañca osathaharītakañca khāditvā mukhaṃ dhovitvā catūhi lokapālehi upanīte paccagghe

--------------------------------------------------------------------------------------------- page94.

Selamaye patte tapussabhallikānaṃ piṇḍapātaṃ paribhuñjitvā puna paccāgantvā ajapālanigrodhe nisinnassa sabbabuddhānaṃ āciṇṇo ayaṃ vitakko udapādi. Tattha paṇḍitoti paṇḍiccena samannāgato. Viyattoti veyyattiyena samannāgato. Medhāvīti ṭhānuppattikāya paññāya samannāgato. Apparajakkhajātikoti samāpattiyā vikkhambhitattā nikkilesajātiko visuddhasatto. Ājānissatīti sallakkhissati paṭivijjhissati. Ñāṇañca pana meti mayhaṃpi sabbaññutañāṇaṃ uppajji. Bhagavā kira devatāya kathiteneva niṭṭhaṃ agantvā sayaṃpi sabbaññutañāṇena olokento ito sattamadivasamatthake kālaṃ katvā ākiñcaññāyatane nibbattoti addasa. Taṃ sandhāyāha "ñāṇañca pana me dassanaṃ udapādī"ti. Mahājāniyoti sattadivasabbhantare pattabbamaggaphalato parihīnattā mahatī jāni assāti mahājāniyo. Akkhaṇe nibbatto 1- gantvā desiyamānaṃ dhammaṃpissa sotuṃ sotappasādo natthi, idha dhammadesanaṭṭhānaṃ āgamanapadaṃpi natthi, evaṃ mahājāniyo jātoti dasseti. Abhidosakālakatoti aḍḍharatte kālakato. Ñāṇañca pana meti mayhaṃpi sabbaññutañāṇaṃ udapādi. Idhāpi kira bhagavā devatāya vacanena sanniṭṭhānaṃ akatvā sabbaññutañāṇena olokento "hiyyo aḍḍharatte kālaṃ katvā udako rāmaputto nevasaññā- nāsaññāyatane nibbatto"ti addasa. Tasmā evamāha. Sesaṃ purimanayasadisameva. Bahukārāti bahūpakāRā. Padhānapahitattaṃ upaṭṭhahiṃsūti padhānatthāya pesitattabhāvaṃ vasanaṭṭhāne pariveṇasammajjanena pattacīvaraṃ gahetvā anubandhanena mukhodakadantakaṭṭhadānādinā ca upaṭṭhahiṃsūti. Ke pana te pañcavaggiyā nāma? ye te:- rāmo dhajo lakkhaṇo jotimantī 2- yañño subhojo suyāmo sudatto ete tadā aṭṭha ahesuṃ brāhmaṇā chaḷaṅgavā mantaṃ viyākariṃsūti. Bodhisattassa jātakāle supinapaṭiggāhakā ceva lakkhaṇapaṭiggāhakā ca aṭṭha brāhmaṇā. Tesu tayo dvedhā byākariṃsu "imehi lakkhaṇehi samannāgato agāraṃ @Footnote: 1 cha.Ma. nibbattattā 2 Sī... lakkhaṇo cāpi mantī

--------------------------------------------------------------------------------------------- page95.

Ajjhāvasamāno rājā hoti cakkavatti, pabbajamāno buddho"ti. Pañca brāhmaṇā ekaṃsabyākaraṇā ahesuṃ "imehi lakkhaṇehi samannāgato agāre na tiṭṭhati, buddhova hotī"ti. Tesu purimā tayo yathāmantapadaṃ gatā, ime pana pañca mantapadaṃ atikkantā. Te attanā laddhaṃ puṇṇapattaṃ ñātakānaṃ vissajjetvā "ayaṃ mahāpuriso agāraṃ na ajjhāvasissati, ekantena buddho bhavissatī"ti nibbitakkā bodhisattaṃ uddissa samaṇapabbajjaṃ pabbajitā. Tesaṃ puttātipi vadanti. Taṃ aṭṭhakathāya paṭikkhittaṃ. Ete kira daharakāleyeva bahū mante jāniṃsu, tasmā te brāhmaṇā ācariyaṭṭhāne ṭhapayiṃsu. Te pacchā amhehi 1- puttadārajanaṃ chinditvā na sakkā pabbajitunti 1- daharakāleyeva pabbajitvā ramaṇīyāni senāsanāni paribhuñjantā vicariṃsu. Kālena kālaṃ pana "kiṃ bho mahāpuriso mahābhinikkhamanaṃ nikkhanto"ti pucchanti. Manussā "kuhiṃ tumhe mahāpurisaṃ passissatha, tīsu pāsādesu tividhanāṭakamajjhe devo viya sampattiṃ anubhotī"ti vadanti. Te sutvā "na tāva mahāpurisassa ñāṇaṃ paripākaṃ gacchatī"ti appossukkā vihariṃsuyeva. Kasmā panettha bhagavā "bahukārā kho ime pañcavaggiyā"ti āha. Kiṃ upakārakānaṃyeva esa dhammaṃ deseti, anupakārakānaṃ na desetīti. No na deseti. Paricayavasena hesa āḷārañceva kālāmaṃ udakañca rāmaputtaṃ olokesi. Etasmiṃ pana buddhakkhette ṭhapetvā aññākoṇḍaññaṃ 2- paṭhamaṃ dhammaṃ sacchikātuṃ samattho nāma natthi. Kasmā? tathāvidhaupanissayattā. Pubbe kari puññakaraṇakāle dve bhātaro ahesuṃ. Te ekatova sassaṃ akaṃsu. Tattha jeṭṭhassa "ekasmiṃ sasse nava vāre aggasassadānaṃ mayā dātabban"ti ahosi. So vappakāle bījaggaṃ nāma datvā gabbhakāle kaniṭṭhena saddhiṃ mantesi "gabbhakāle gabbhaṃ phāletvā dassāmā"ti. Kaniṭṭho "taruṇasassaṃ nāsetukāmosī"ti āha. Jeṭṭho kaniṭṭhassa ananuvattanabhāvaṃ ñatvā khettaṃ vibhajitvā @Footnote: 1-1 cha.Ma. puttadārajaṭaṃ chaḍḍetvā na sakkā bhavissati pabbajitunti @2 cha.Ma. aññāsikoṇḍaññaṃ evamuparipi

--------------------------------------------------------------------------------------------- page96.

Attano koṭṭhāsato gabbhaṃ phāletvā khīraṃ nīharitvā sappiphāṇitehi yojetvā adāsi, puthukakāle puthukaggaṃ 1- kāretvā adāsi, lāyanakāle lāyanaggaṃ 2- veṇikaraṇe veṇiggaṃ kalāpādīsu kalāpaggaṃ khalaggaṃ bhaṇḍaggaṃ koṭṭhagganti evaṃ ekasasse nava vāre aggadānaṃ adāsi. Kaniṭṭho panassa uddharitvā adāsi, tesu jeṭṭho aññākoṇḍaññatthero jāto, kaniṭṭho subhaddaparibbājako. Iti ekasmiṃ sasse navannaṃ aggadānānaṃ dinnattā ṭhapetvā theraṃ aññe paṭhamaṃ dhammaṃ sacchikātuṃ samatthā nāma natthi. "bahukārā kho ime pañcavaggiyā"ti idaṃ pana upakārānussaraṇamattakeneva vuttaṃ. Isipatane migadāyeti tasmiṃ kira padese anuppanne buddhe paccekabuddhā gandhamādanapabbate sattāhaṃ nirodhasamāpattiyā vītināmetvā nirodhā vuṭṭhāya nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ dhovitvā pattacīvaraṃ ādāya ākāsena āgantvā nipatanti. Tattha cīvaraṃ pārupitvā nagare piṇḍāya caritvā katabhattakiccā gamanakālepi tatoyeva uppatitvā gacchanti. Iti isayo ettha nipatanti uppatanti cāti taṃ ṭhānaṃ isipatananti saṅkhaṃ gataṃ. Migānaṃ pana abhayatthāya dinnattā migadāyoti vuccati. Tena vuttaṃ "isipatane migadāye"ti. [285] Antarā ca gayaṃ antarā ca bodhinti gayāya ca bodhissa ca vivare tigāvutantare ṭhāne. Bodhimaṇḍato hi gayā tīṇi gāvutāni. Bārāṇasī aṭṭhārasayojanāni. Upako bodhimaṇḍassa ca gayāya ca antare bhagavantaṃ addasa. Antarāsaddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu pana 3- ṭhānesu akkharacintakā "antarā gāmañca nadiñca yātī"ti evaṃ ekameva antarāsaddaṃ payujjanti, so dutiyapadenapi yojetabbo hoti, ayojiyamāne upayogavacanaṃ na pāpuṇāti. Idha pana yojetvā eva vuttoti. Addhānamaggapaṭipannanti addhānasaṅkhātaṃ maggaṃ paṭipannaṃ, dīghamaggapaṭipannanti attho. Addhānamaggagamanasamayassa hi vibhaṅge "aḍḍhayojanaṃ gacchissāmīti bhuñjitabban"tiādivacanato 4- aḍḍhayojanaṃpi addhānamaggo hoti. Bodhimaṇḍato pana gayā tigāvutaṃ. @Footnote: 1 cha.Ma. puthukaṃ 2 cha.Ma. lāyane lāyanaggaṃ, Sī. dāyane dāyanaggaṃ 3 cha.Ma. ca @4 vinaYu. mahāvi. 2/218/219 gaṇabhojanasikkhāpada

--------------------------------------------------------------------------------------------- page97.

Sabbābhibhūti sabbaṃ tebhūmikadhammaṃ abhibhavitvā ṭhito. Sabbavidūti sabbaṃ catubhūmikadhammaṃ avediṃ aññāsiṃ. Sabbesu dhammesu anūpalittoti sabbesu tebhūmikadhammesu kilesalepanena anupalitto. Sabbañjahoti sabbaṃ tebhūmikadhammaṃ jahitvā ṭhito. Taṇhakkhaye vimuttoti taṇhakkhaye nibbāne ārammaṇato vimutto. Sayaṃ abhiññāyāti sabbacatubhūmikadhammaṃ attanāva jānitvā. Kamuddiseyyanti kaṃ aññaṃ "ayaṃ me ācariyo"ti uddiseyyaṃ. Na me ācariyo atthīti lokuttaradhamme mayhaṃ ācariyo nāma natthi. Natthi me paṭipuggaloti mayhaṃ paṭibhāgo puggalo nāma natthi. Sammāsambuddhoti sammā hetunā 1- nayena cattāri saccāni sayaṃ buddho. Sītibhūtoti sabbakilesagginibbāpanena sītibhūto. Kilesānaṃyeva nibbutattā nibbuto. Kāsinaṃ puranti kāsiraṭṭhe nagaraṃ. Āhañchaṃ amatadundubhinti dhammacakkapaṭilābhāya amatabheriṃ paharissāmīti gacchāmi. Arahasi anantajinoti anantajinosi bhavituṃ yutto. Huveyyāvusoti 2- āvuso evaṃpi nāma bhaveyya. Pakkāmīti vaṅkahārajanapadaṃ nāma agamāsi. Tatthekaṃ migaluddakagāmakaṃ nissāya vāsaṃ kappesi. Jeṭṭhakaluddako taṃ upaṭṭhāsi. Tasmiṃ ca janapade caṇḍā macchikā honti. Atha naṃ ekāya cāṭiyā vasāpesuṃ, migaluddako dūre migavaṃ gacchanto "amhākaṃ arahante mā pamajjī"ti nāvaṃ 3- nāma dhītaraṃ āṇāpetvā agamāsi saddhiṃ puttabhātikehi. Sā cassa dhītā dassanīyā hoti koṭṭhāsasampannā. Dutiyadivase upako gharaṃ āgato taṃ dārikaṃ sabbaṃ upacāraṃ katvā parivisituṃ upagataṃ disvā rāgena abhibhūto bhuñjituṃpi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā bhattaṃ ekamante nikkhipitvā sace nāvaṃ labhāmi, jīvāmi, no ce, marāmīti nirāhāro sayi. Sattame divase māgaviko āgantvā dhītaraṃ upakassa pavuttiṃ pucchi. Sā "ekadivasameva āgantvā puna nāgatapubbo"ti āha. Māgaviko āgataveseneva naṃ upasaṅkamitvā pucchissāmīti taṃkhaṇaṃyeva gantvā "kiṃ bhante aphāsukan"ti pāde parāmasanto pucchi. Upako @Footnote: 1 cha.Ma. sahetunā 2 cha.Ma. hupeyyapāvusoti 3 cha.Ma. chāvaṃ. evamuparipi

--------------------------------------------------------------------------------------------- page98.

Nitthunanto parivattatiyeva. So "vadatha bhante, yaṃ mayā sakkā kātuṃ, taṃ sabbaṃ karissāmī"ti āha. Upako "sace nāvaṃ labhāmi, jīvāmi, no ce, idheva maraṇaṃ seyyo"ti āha. Jānāsi pana bhante kiñci sippanti. Na jānāmīti. Na bhante kiñci sippaṃ ajānantena sakkā gharāvāsaṃ adhiṭṭhātunti. So āha "nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañca vikkīṇissāmī"ti. Māgaviko "amhākaṃpi etadeva ruccatī"ti uttarasāṭakaṃ datvā gharaṃ ānetvā dhītaraṃ adāsi. Tesaṃ saṃvāsamanvāya putto vijāyi. Subhaddotissa nāmaṃ akaṃsu. Nāvā 1- tassa rodanakāle "maṃsahārakassa putta, migaluddakassa putta mā rodī"tiādīni vadamānā puttatosanagītena upakaṃ uppaṇḍesi. Bhadde tvaṃ maṃ anāthoti maññasi. Atthi me anantajino nāma sahāyo. Tassāhaṃ santikaṃ 2- gamissāmīti āha. Nāvā evamayaṃ aṭṭiyatīti ñatvā punappunaṃ katheti. So ekadivasaṃ anārocetvāva majjhimadesābhimukho pakkāmi. Bhagavā ca tena samayena sāvatthiyaṃ viharati jetavane mahāvihāre. Athakho bhagavā paṭikacceva bhikkhū āṇāpesi "yo bhikkhave `anantajino'ti pucchamāno āgacchati, tassa maṃ dasseyyāthā"ti. Upakopi kho "kuhiṃ anantajino va satī"ti pucchanto anupubbena sāvatthiṃ āgantvā vihāramjhe ṭhatvā kuhiṃ anantajinoti pucchi. Taṃ bhikkhū bhagavato santikaṃ ānayiṃsu. 3- So bhagavantaṃ disvā "sañjānātha maṃ bhagavā"ti āha. Āmaupaka sañjānāmi, kuhiṃ pana tvaṃ vasitthāti. Vaṅkahārajanapade bhanteti. Upaka mahallakosi jāto pabbajituṃ sakkhissasīti. Pabbajissāmi bhanteti. Bhagavā pabbājetvā tassa kammaṭṭhānaṃ adāsi. So kammaṭṭhāne kammaṃ karonto anāgāmiphale patiṭṭhāya kālaṃ katvā avihesu nibbatto. Nibbattakkhaṇeyeva arahattaṃ pāpuṇīti. Avihesu nibbattamattā hi satta janā arahattaṃ pāpuṇiṃsu, tesaṃ so aññataro. @Footnote: 1 khu. therī. 26/293/468 vīsatinipāta, pāli. cāpā 2 cha.Ma. santike 3 cha.Ma. nayiṃsu

--------------------------------------------------------------------------------------------- page99.

Vuttañhetaṃ:- "avihaṃ upapannāse vimuttā satta bhikkhavo rāgadosaparikkhīṇā tiṇṇā loke visattikaṃ. Upako palagaṇḍo 1- ca pukkusāti ca te tayo bhaddiyo khaṇḍadevo ca bāhudatti 2- ca piṅgiyo te hitvā mānusaṃ dehaṃ dibbayogaṃ upajjhagun"ti. 3- [286] Saṇṭhapesunti katikaṃ akaṃsu. Bāhullikoti cīvarabāhullādīnaṃ atthāya paṭipanno. Padhānavibbhantoti padhānato vibbhanto bhaṭṭho parihīno. Āvatto bāhullāyāti cīvarādīnaṃ bahulabhāvatthāya āvatto. Apica kho āsanaṃ ṭhapetabbanti apica kho panassa uccakule nibbattassa āsanamattaṃ ṭhapetabbanti vadiṃsu. Nāsakkhiṃsūti buddhānubhāvena buddhatejena abhibhūtā attano katikāya ṭhātuṃ nāsakkhiṃsu. Nāmena ca āvusovādena ca samudācarantīti gotamāti āvusoti ca vadanti, āvuso gotama mayaṃ uruvelāya padhānakāle tuyhaṃ pattacīvaraṃ gahetvā vicarimhā, mukhodakadantakaṭṭhaṃ adamhā, vutthapariveṇaṃ sammajjimhā, pacchā ko te vattapaṭipattiṃ akāsi, kacci amhesu pakkantesu 4- na cintayitthāti evarūpiṃ kathaṃ kathentīti attho. Iriyāyāti dukkarairiyāya. Paṭipadāyāti dukkarapaṭipattiyā. Dukkarakārikāyāti pasataaḍḍhapasatamuggayūsādiāhārakaraṇādinā dukkarakaraṇena. Abhijānātha me noti abhijānātha nu mama. Evarūpaṃ pabhāvitametanti etaṃ evarūpaṃ vākyabhedanti attho. Api nu ahaṃ uruvelāya padhāne tumhākaṃ saṅgahanatthaṃ anuggahanatthaṃ rattiṃ vā divā vā āgantvā "āvuso mā vitakkayittha, mayhaṃ obhāso vā nimittaṃ vā paññāyatī"ti evarūpaṃ kañci vacanabhedaṃ akāsinti adhippāyo. Te ekapadeneva satiṃ labhitvā uppannagāravā "handa addhā esa buddho jāto"ti saddahitvā no hetaṃ bhanteti āhaṃsu. Asakkhiṃ kho ahaṃ bhikkhave pañcavaggiye bhikkhū saññāpetunti ahaṃ bhikkhave pañcavaggiye bhikkhū buddho ahanti jānāpetuṃ asakkhiṃ. Tadā pana @Footnote: 1 Sī. phalagaṇḍo 2 cha.Ma. bahuraggi 3 saṃ. sagā. 15/105/71 ghaṭikārasutta @4 Sī. apakkantesu

--------------------------------------------------------------------------------------------- page100.

Bhagavā uposathadivaseyeva āgacchi. Attano buddhabhāvaṃ jānāpetvā koṇḍaññattheraṃ kāyasakkhiṃ katvā dhammacakkappavattanasuttaṃ kathesi. Suttapariyosāne thero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Suriye dharamāneyeva desanā niṭṭhāsi. Bhagavā tattheva vassaṃ upagacchi. Dvepi sudaṃ bhikkhave bhikkhū ovadāmītiādi pāṭipadadivasato paṭṭhāya piṇḍapātatthāyapi gāmaṃ apavisanadīpanatthaṃ vuttaṃ. Tesaṃ hi bhikkhūnaṃ kammaṭṭhānesu uppannamalavisodhanatthaṃ bhagavā antovihāreyeva ahosi. Uppanne uppanne kammaṭṭhānamale tepi bhikkhū bhagavato santikaṃ gantvā pucchanti. Bhagavāpi tesaṃ nisinnaṭṭhānaṃ gantvā malaṃ vinodeti. Atha nesaṃ bhagavatā evaṃ nīhaṭabhattena ovadiyamānānaṃ vappatthero pāṭipadadivase sotāpanno ahosi. Bhaddiyatthero dutiyāya, mahānāmatthero tatiyāya, assajitthero catutthiyaṃ. Pakkhassa pana pañcamiyaṃ sabbeva te ekato sannipātetvā anattalakkhaṇasuttaṃ kathesi, suttapariyosāne sabbepi arahattaphale patiṭṭhahiṃsu. Tenāha "athakho bhikkhave pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā .pe. Anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu .pe. Natthidāni punabbhavo"ti. Ettakaṃ kathāmaggaṃ bhagavā yaṃ pubbe avaca "tumhepi mamaṃ ceva pañcavaggiyānañca maggaṃ āruḷhā, ariyapariyesanā tumhākaṃ pariyesanā"ti. Imaṃ ekameva anusandhiṃ dassento āhari. [287] Idāni yasmā na agāriyānaṃyeva pañcakāmaguṇapariyesanā hoti, anagāriyānaṃpi cattāro paccaye apaccavekkhitvā paribhuñjantānaṃ pañcakāmaguṇavasena anariyapariyesanā hoti, tasmā taṃ dassetuṃ pañcime bhikkhave kāmaguṇātiādimāha. Tattha navarattesu pattacīvarādīsu cakkhuviññeyyā rūpātiādayo cattāro kāmaguṇā labbhanti. Raso panettha paribhogaraso hoti. Manuññe piṇḍapāte bhesajje ca pañcapi labbhanti. Senāsanampi cīvare viya cattāro. Raso pana etthāpi paribhogarasova. Ye hi keci bhikkhaveti kasmā ārabhi? evaṃ pañcakāmaguṇe dassetvā idāni ye evaṃ vadeyyuṃ "pabbajitakālato paṭṭhāya anariyapariyesanā nāma kuto, ariyapariyesanāva pabbajitānan"ti, tesaṃ paṭisedhanatthāya "pabbajitānaṃpi

--------------------------------------------------------------------------------------------- page101.

Catūsu paccayesu apaccavekkhaṇaparibhogo anariyapariyesanā evā"ti dassetuṃ imaṃ desanaṃ ārabhi. Tattha gadhitāti taṇhāgedhena gadhitā. Mucchitāti taṇhāmucchāya mucchitā. Ajjhopannāti taṇhāya ajjhogāḷhā. Anādīnavadassāvinoti ādīnavaṃ apassantā. Anissaraṇappaññāti nissaraṇaṃ vuccati paccavekkhaṇañāṇaṃ. Te tena virahitā. Idāni tassa atthassa sādhakaṃ upamaṃ dassento seyyathāpi bhikkhavetiādimāha. Tatrevaṃ opammasaṃsandanaṃ veditabbaṃ:- āraññakamigo viya hi samaṇabrāhmaṇā, luddakena araññe ṭhapitapāso viya cattāro paccayā, tassa luddakassa pāsarāsiṃ ajjhottharitvā sayanakālo viya tesaṃ cattāro paccaye apaccavekkhitvā paribhogakālo, luddake āgacchante migassa yena kāmaṃ agamanakālo viya samaṇabrāhmaṇānaṃ mārassa yathākāmakaraṇīyakālo māravasaṃ upagatabhāvoti attho. Migassa pana abandhassa pāsarāsiṃ adhisayitakālo viya samaṇabrāhmaṇānaṃ catūsu paccayesu paccavekkhaṇaparibhogo, luddake āgacchante migassa yena kāmaṃ gamanaṃ viya samaṇabrāhmaṇānaṃ māravasaṃ anupagamanaṃ veditabbaṃ. Vissaṭṭhoti nibbhayo nirāsaṅko. Sesaṃ sabbattha uttānatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya pāsarāsisuttavaṇṇanā niṭṭhitā. Ariyapariyesanātipi etasseva nāmaṃ. --------------


             The Pali Atthakatha in Roman Book 8 page 82-101. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=2084&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=8&A=2084&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=312              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=5384              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=6328              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=6328              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]