ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Gahetuṃ nāsakkhi, appaṭibhāgadhammassa paṭibhāgaṃ pucchi, nibbānaṃ nāmetaṃ appaṭibhāgaṃ,
na sakkā nīlaṃ vā pītakaṃ vāti kenaci dhammena saddhiṃ paṭibhāgaṃ katvā dassetuṃ,
tañca tvaṃ iminā adhippāyena pucchasīti attho.
    Ettāvatā cāyaṃ upāsako yathā nāma sattamaghare salākabhattaṃ labhitvā
gato bhikkhu sattagharāni atikkamitvā 1- aṭṭhamassa dvāre ṭhito sabbānipi
sattagehāni viraddhova na aññāsi, evameva appaṭibhāgadhammassa paṭibhāgaṃ
pucchanto sabbāsupi sattasu sappaṭibhāgapucchāsu viraddhova hotīti veditabbo.
Nibbānogadhanti nibbānabbhantaraṃ nibbānaṃ anupaviṭṭhaṃ. Nibbānaparāyananti
nibbānaṃ paraṃ ayanamassa parā gati, na tato paraṃ gacchatīti attho. Nibbānaṃ
pariyosānaṃ avasānaṃ assāti nibbānapariyosānaṃ.
    [467] Paṇḍitāti paṇḍiccena samannāgatā, dhātukusalā āyatanakusalā
paṭiccasamuppādakusalā ṭhānāṭhānakusalāti attho. Mahāpaññāti mahante atthe
mahante dhamme mahantā 2- niruttiyo mahantāni paṭibhāṇāni pariggahaṇasamatthāya
paññāya samannāgatā. Yathā taṃ dhammadinnāyāti yathā dhammadinnāya bhikkhuniyā
byākataṃ, ahaṃpi taṃ evameva byākareyyanti. Ettāvatā ca pana ayaṃ suttanto
jinabhāsito nāma jāto, na sāvakabhāsito. Yathā hi rājayuttehi likhitaṃ paṇṇaṃ
yāva rājamuddikāya na lañchitaṃ hoti na tāva rājapaṇṇanti saṅkhayaṃ gacchati,
lañchitamattaṃ pana rājapaṇṇaṃ nāma hoti, tathā "ahaṃpi taṃ evameva byākareyyan"ti
imāya jinavacanamuddikāya lañchitattā ayaṃ suttanto āhaccavacanena jinabhāsito
nāma jāto, sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     cūḷavedallasuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma. atikkamma       2 Sī. mahantī



             The Pali Atthakatha in Roman Book 8 page 278. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=7119              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=8&A=7119              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=505              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9420              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11084              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11084              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]