ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page278.

Gahetuṃ nāsakkhi, appaṭibhāgadhammassa paṭibhāgaṃ pucchi, nibbānaṃ nāmetaṃ appaṭibhāgaṃ, na sakkā nīlaṃ vā pītakaṃ vāti kenaci dhammena saddhiṃ paṭibhāgaṃ katvā dassetuṃ, tañca tvaṃ iminā adhippāyena pucchasīti attho. Ettāvatā cāyaṃ upāsako yathā nāma sattamaghare salākabhattaṃ labhitvā gato bhikkhu sattagharāni atikkamitvā 1- aṭṭhamassa dvāre ṭhito sabbānipi sattagehāni viraddhova na aññāsi, evameva appaṭibhāgadhammassa paṭibhāgaṃ pucchanto sabbāsupi sattasu sappaṭibhāgapucchāsu viraddhova hotīti veditabbo. Nibbānogadhanti nibbānabbhantaraṃ nibbānaṃ anupaviṭṭhaṃ. Nibbānaparāyananti nibbānaṃ paraṃ ayanamassa parā gati, na tato paraṃ gacchatīti attho. Nibbānaṃ pariyosānaṃ avasānaṃ assāti nibbānapariyosānaṃ. [467] Paṇḍitāti paṇḍiccena samannāgatā, dhātukusalā āyatanakusalā paṭiccasamuppādakusalā ṭhānāṭhānakusalāti attho. Mahāpaññāti mahante atthe mahante dhamme mahantā 2- niruttiyo mahantāni paṭibhāṇāni pariggahaṇasamatthāya paññāya samannāgatā. Yathā taṃ dhammadinnāyāti yathā dhammadinnāya bhikkhuniyā byākataṃ, ahaṃpi taṃ evameva byākareyyanti. Ettāvatā ca pana ayaṃ suttanto jinabhāsito nāma jāto, na sāvakabhāsito. Yathā hi rājayuttehi likhitaṃ paṇṇaṃ yāva rājamuddikāya na lañchitaṃ hoti na tāva rājapaṇṇanti saṅkhayaṃ gacchati, lañchitamattaṃ pana rājapaṇṇaṃ nāma hoti, tathā "ahaṃpi taṃ evameva byākareyyan"ti imāya jinavacanamuddikāya lañchitattā ayaṃ suttanto āhaccavacanena jinabhāsito nāma jāto, sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷavedallasuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 cha.Ma. atikkamma 2 Sī. mahantī


             The Pali Atthakatha in Roman Book 8 page 278. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=7119&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=8&A=7119&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=505              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9420              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11084              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11084              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]