ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                         6. Sandakasuttavaṇṇanā
     [223] Evamme sutanti sandakasuttaṃ. Tattha pīlakkhaguhāyanti tassā
guhāya dvāre pilakkharukkho ahosi, tasmā pilakkhaguhātveva saṅkhaṃ gatā. Paṭisallānā
vuṭṭhitoti vivekato vuṭṭhito. Devakatasobbhoti vassodakeneva 1- tinnaṭṭhāne
jāto mahāudakarahado. Guhādassanāyāti ettha guhāti paṃsuguhā. Sā unname
udakamuttaṭṭhāne ahosi, ekato ummaṅgaṃ katvā khāṇuke ca paṃsū 2- ca nīharitvā
anto thambhe ussāpetvā matthake padaracchannā gehasaṅkhepena katā, tattha te
paribbājakā vasanti. Sā vassāne udakapuṇṇā tiṭṭhati, nidāghe tattha vasanti.
Taṃ sandhāya "guhādassanāyā"ti āha. Vihāradassanatthañhi anamataggiyaṃ paccavekkhitvā
samuddapabbatadassanatthaṃ vāpi gantuṃ vaṭṭatīti.
      Unnādiniyāti uccaṃ nadamānāya. Evaṃ nadamānāya cassā uddhaṅgamanavasena
ucco, disāsu patthaṭavasena mahāsaddoti uccāsaddamahāsaddatāya 3-
uccāsaddamahāsaddo, tāya uccāsaddamahāsaddāya. Tesaṃ hi 4- paribbājakānaṃ pātova
@Footnote: 1 Ma. udakeneva         2 cha.Ma. paṃsuñca         3 cha.Ma. ayaṃ pāṭho na dissati
@4 cha.Ma. ayaṃ saddo na dissati
Uṭṭhāya kattabbaṃ nāma cetiyavattaṃ vā bodhivattaṃ vā ācariyūpajjhāyavattaṃ vā
yonisomanasikāro vā natthi. Tena te pātova uṭṭhāya bālātape sannisinnā,
sāyaṃ vā kathāya phāsukatthāya sannipatitā "imassa hattho sobhano, imassa
pādo"ti evaṃ aññamaññassa hatthapādādīni vā ārabbha itthīpurisadārakadārikāvaṇṇe
vā aññaṃ vā kāmassādabhavassādādivatthuṃ ārabbha kathaṃ paṭṭhapetvā anupubbena
rājakathādianekavidhaṃ tiracchānakathaṃ kathenti. Sā hi aniyyānikattā saggamokkhamaggānaṃ
tiracchānabhūtā kathā 1- tiracchānakathā. Tattha rājānaṃ ārabbha "mahāsammato
mandhātā dhammāsoko evaṃmahānubhāvo"tiādinā nayena pavattā kathā rājakathā.
Eseva nayo corakathādīsu.
      Tesu "asuko rājā abhirūpo dassanīyo"tiādinā nayena gehassitakathāva
tiracchānakathā hoti. "sopi nāma evaṃmahānubhāvo khayaṃ gato"ti evaṃ pavattā
pana kammaṭṭhānabhāve tiṭṭhati. Coresupi "mūladevo evaṃmahānubhāvo, meghamālo
evaṃmahānubhāvo"ti tesaṃ kammaṃ paṭicca aho sūroti 2- gehassitakathāva tiracchānakathā.
Yuddhepi bhāratayuddhādīsu "asukena asuko evaṃ mārito evaṃ viddho"ti
kāmassādavaseneva kathā tiracchānakathā. "tepi nāma khayaṃ gatā"ti evaṃ pavattā
pana sabbattha kathā kammaṭṭhānameva hoti. Apica annādīsu "avaṃ vaṇṇavantaṃ
gandhavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā"ti
kāmassādavasena kathetuṃ na vaṭṭati, sātthakaṃ pana katvā "pubbe evaṃ
vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ sayanaṃ mālaṃ gandhaṃ sīlavantānaṃ adamha, cetiye
pūjaṃ akarimhā"ti kathetuṃ vaṭṭati.
      Ñātikathādīsupi "amhākaṃ ñātakā sūrā samatthā"ti vā "pubbe mayaṃ
evaṃ vicitrehi yānehi carimhā"ti vā assādavasena vattuṃ na vaṭṭati, sātthakaṃ
pana katvā "tepi no ñātakā khayaṃ gatā"ti vā "pubbe mayaṃ evarūpā upāhanā saṃghassa
adamhā"ti vā kathetabbā. Gāmakakāpi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena
vā "asukagāmavāsino sūrā samatthā"ti vā evaṃ assādavasena na
@Footnote: 1 cha.Ma. kathāti                     2 cha.Ma. sūrāti
Vaṭṭati, sātthakaṃ pana katvā saddhāpasannāti vā khayavayaṃ gatāti vā vattuṃ vaṭṭati.
Nigamanagarajanapadakathāsupi eseva nayo. Itthīkathāpi vaṇṇasaṇṭhānādīni paṭicca
assādavasena na vaṭṭati, saddhāsampannā khayaṃ gatāti evameva vaṭṭati. Sūrakathāpi
sandhimitto 1- nāma yodho sūro ahosīti assādavaseneva na vaṭṭati, saddho
pasanno ahosi khayaṃ gatoti evameva vaṭṭati. Visikhākathāpi asukā visikhā
suniviṭṭhā dunniviṭṭhā sūrā samatthāti assādavaseneva na vaṭṭati, saddhāpasannā
khayaṃ gatāicceva vaṭṭati.
      Kumbhaṭṭhānakathāti kumbhaṭṭhānaudakatitthakathā vā vuccati kumbhadāsīkathāti
vā. Sāpi "pāsādikā naccituṃ gāyituṃ chekā"ti assādavaseneva na vaṭṭati,
saddhāpasannātiādinā nayeneva vaṭṭati. Pubbapetakathāti atītañātikathā. Tattha
vattamānañātikathāsadisova vinicchayo.
      Nānattakathāti purimapacchimakathāvimuttā avasesā nānāsabhāvā niratthakakathā.
Lokakkhāyikāti ayaṃ loko kena nimmito, asukena nāma nimmito, kāko
seto 2- aṭṭhīnaṃ setattā, bakā rattā lohitassa rattattāti evamādikā
lokāyatavitaṇḍasallāpakathā.
      Samuddakkhāyikā nāma kasmā samuddo sāgaro, sāgaradevena khatattā 3-
sāgaro, khato meti hatthamudāya niveditattā samuddoti evamādikā niratthakā
samuddakkhāyikakathā. Iti bhavo, iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā
pavattitakathā itibhavābhavakathā. Ettha ca bhavoti sassataṃ, abhavoti ucchedaṃ. Bhavoti
vuddhi, abhavoti hāni. Bhavoti kāmasukhaṃ, abhavoti attakilamatho. Iti imāya chabbidhāya
itibhavābhavakathāya saddhiṃ battiṃsatiracchānakathā nāma hoti. Evarūpiṃ tiracchānakathaṃ
kathentiyā saddhiṃ 4- sannisinno hoti.
      Tato sandako paribbājako te paribbājake oloketvā "ime paribbājakā
ativiya aññamaññaṃ agāravā appatissā, mayañca samaṇassa gotamassa pātubhāvato
@Footnote: 1 cha.Ma. nandimitto 2 cha. kākā setā  3 cha.Ma. khaṇitattā 4 cha.Ma. ayaṃ pāṭho na dissati
Paṭṭhāya suriyuggamane khajjopanakūpamā jātā, lābhasakkāropi no parihīno.
Sace pana imaṃ ṭhānaṃ samaṇo gotamo gotamasāvako vā gihiupaṭṭhākopi tassa 1-
āgaccheyya. Ativiya lajjanīyaṃ bhavissati. Parisadoso kho pana parisajeṭṭhakasseva
upari ārohatī"ti ito cito ca vilokento theraṃ addasa. Tena vuttaṃ addasā
kho sandako paribbājako .pe. Tuṇhī ahesunti.
      Tattha saṇṭhapesīti sikkhāpesi, vajjamassā paṭicchādesi. Yathā suṭṭhapitā
hoti, tathā naṃ ṭhapesi. Yathā nāma parisamajjhaṃ pavisanto puriso vajjapaṭicchādanatthaṃ
nivāsanaṃ saṇṭhapeti, pārupanaṃ saṇṭhapeti, rajokiṇṇaṭṭhānaṃ puñchati, evamassā
vajjapaṭicchādanatthaṃ "appasaddā bhonto"ti sikkhāpento yathā suṭṭhapitā hoti,
tathā naṃ ṭhapesīti attho. Appasaddakāmāti appasaddaṃ icchanti, ekakā
nisīdanti, ekakā tiṭṭhanti, na gaṇasaṅgaṇikāya yāpenti. Appasaddavinītāti
appasaddena niravena buddhena vinītā. Appasaddassa vaṇṇavādinoti yaṃ ṭhānaṃ
appasaddaṃ nissaddaṃ. Tassa vaṇṇavādino. Upasaṅkamitabbaṃ maññeyyāti idhāgantabbaṃ
maññeyya.
      Kasmā panesa therassa upasaṅkamanaṃ paccāsiṃsatīti. Attano vuddhiṃ patthayamāno.
Paribbājakā kira buddhesu vā buddhasāvakesu vā attano santikaṃ āgatesu
"ajja amhākaṃ santikaṃ samaṇo gotamo āgato, sāriputto āgato, na kho
panete yassa vā tassa vā santikaṃ gacchanti, passatha amhākaṃ uttamabhāvan"ti
attano upaṭṭhākānaṃ santike attānaṃ ukkhipanti ucce ṭhāne ṭhapenti.
Bhagavatopi upaṭṭhāke gaṇhituṃ vāyamanti. Te kira bhagavato upaṭṭhāke disvā
evaṃ vadanti "tumhākaṃ satthā bhavaṃ gotamopi gotamassa sāvakāpi amhākaṃ
santikaṃ āgacchanti, mayaṃ aññamaññasamaggā. Tumhe pana amhe akkhīhi passituṃ
na icchatha, sāmīcikammaṃ  na karotha, kiṃ vo amhehi aparaddhan"ti. Kathekacce 2-
manussā "buddhāpi etesaṃ santikaṃ gacchanti, kiṃ amhākan"ti tato paṭṭhāya te
disvā nappamajjanti. Tuṇhī ahesunti sandakaṃ parivāretvā nissaddā nisīdiṃsu.
@Footnote: 1 cha.Ma. vāssa                      2 cha.Ma. appekacce
      [224] Svāgataṃ bhoto ānandassāti suāgamanaṃ bhoto ānandassa.
Bhavante hi no āgate ānando hoti, gate sokoti dīpeti. Cirassaṃ khoti
piyasamudācāravacanametaṃ. Thero pana kālena kālaṃ paribbājakārāmaṃ cārikatthāya
gacchatīti purimagamanaṃ gahetvāva evamāha. Evañca pana vatvā na mānatthaddho
hutvā nisīdi, attano āsanā vuṭṭhāya taṃ āsanaṃ pappoṭhetvā theraṃ āsanena
nimantento nisīdatu bhavaṃ ānando, idamāsanaṃ paññattanti āha.
      Antarākathā vippakatāti nisinnānaṃ vo ārabhato 1- paṭṭhāya yāva mamāgamanaṃ
etasmiṃ antare kā nāma kathā vippakatā, mamāgamanapaccayā katamā kathā pariyantaṃ
na gatāti pucchati.
      Atha paribbājako "niratthakakathā ca 2- esā nissārā vaṭṭasannissitā,
na tumhākaṃ purato vattabbataṃ arahatī"ti dīpento tiṭṭhatesā bhotiādimāha.
Nesā bhototi sace bhavaṃ sotukāmo bhavissati, pacchāpesā kathā na dullabhā
bhavissati, amhākaṃ panimāya attho natthi. Bhoto pana āgamanaṃ labhitvā aññadeva
sukāraṇaṃ kathaṃ sotukāmamhāti dīpeti. Tato dhammadesanaṃ yācanto sādhu vata
bhavantaṃyevātiādimāha. Tattha ācariyaketi ācariyasamaye. Anassāsikānīti
assāsavirahitāni. Sasakkanti ekaṃsatthe nipāto, viññū puriso ekaṃseneva na
vaseyyāti attho.
      Vasanto ca 3- nārādheyyāti na sampādeyya, na paripūreyyāti vuttaṃ hoti.
Ñāyaṃ dhammaṃ kusalanti kāraṇabhūtaṃ anavajjaṭṭhena 4- kusalaṃ dhammaṃ.
      [225] Idhāti imasmiṃ loke. Natthi dinnantiādīni sāleyyakasutte 5-
vuttāni. Cātummahābhūtikoti catumahābhūtamayo. Paṭhavī paṭhavīkāyanti ajjhattikā paṭhavīdhātu
bāhirapaṭhavīdhātuṃ. Anupetīti anuyāti. Anupagacchatīti tasseva vevacanaṃ, anugacchatītipi
attho, ubhayenāpi upeti upagacchatīti dasseti. Āpādīsupi eseva nayo.
@Footnote: 1 cha.Ma. ārambhato          2 cha.Ma. va            3 Sī., i. vasantova
@4 Sī. ārogyaanavajjaṭṭhena     5 Ma.mū. 12/440/389
Indriyānīti manacchaṭṭhāni indriyāni ākāsaṃ pakkhandanti. Āsandipañcamāti
nipannamañcena pañcamā, mañco ceva cattāro mañcapāde gahetvā ṭhitā cattāro
purisā cāti attho. Yāva āḷahanāti 1- yāva susānā. Padānīti ayaṃ evaṃ sīlavā
ahosi, evaṃ dussīlotiādinā nayena pavattāni guṇapadāni. Sarīrameva vā
ettha padānīti adhippetaṃ. Kāpotakānīti kapotakavaṇṇāni, pārāvatapakkhavaṇṇānīti
attho.
      Bhassantāti bhasmantā, ayameva vā pāli. Āhutiyoti yaṃ paheṇakasakkārādibhedaṃ
dinnadānaṃ, sabbaṃ taṃ chārikāvasānameva hoti, na tato paraṃ phaladāyakaṃ hutvā
gacchatīti attho. Dattupaññattanti dattūhi bālamanussehi paññattaṃ. Idaṃ
vuttaṃ hoti:- bālehi abuddhīhi paññattamidaṃ dānaṃ, na paṇḍitehi. Bālā
denti, paṇḍitā gaṇhantīti dasseti. Atthikavādanti atthi dinnaṃ dinnaphalanti
imaṃ atthikavādameva vadanti, tesaṃ tucchaṃ vacanaṃ musāvilāPo. Bāle ca paṇḍite cāti
bālā paṇḍitā ca.
      Akatena me ettha katanti mayhaṃ akateneva samaṇakammena ettha etasmiṃ
samaye kammaṃ katannāma hoti, avusiteneva brahmacariyena vusitannāma hoti.
Etthāti etasmiṃ samaṇadhamme. Samasamāti ativiya samā, samena vā guṇena samā.
Sāmaññaṃ pattāti samānabhāvaṃ pattā.
      [226] Karatotiādīni apaṇṇakasutte vuttāni. Tathā natthi hetūtiādīni.
      [228] Catutthabrahmacariyavāse akaṭāti akatā. Akaṭavidhāti akatavidhānā,
evaṃ karohīti kenaci kārāpitā na hontīti attho. Animmitāti iddhiyānipi na
nimmitā. Animmātāti animmāpitā, keci animmitabbāti padaṃ vadanti, taṃ neva
pāliyaṃ, na aṭṭhakakāyaṃ sandissati. Vañjhāti vañjhapasuvañjhatālādayo viya aphalā,
kassaci ajanakāti attho. Etena paṭhavīkāyādīnaṃ rūpādijanakabhāvaṃ paṭikkhipati.
Pabbatakūṭā viya ṭhitāti kūṭaṭṭhā. Ūsikaṭṭhāyiṭṭhitāti muñje ūsikā viya ṭhitā.
@Footnote: 1 cha.Ma. yāvāḷāhanāti
Tatrāyamadhippāyo:- yamidaṃ jāyatīti vuccati, taṃ muñjato ūsikā viya vijjamānameva
nikkhamatīti. "esikaṭṭhāyaṭṭhitātipi pāṭho, sunikhāto esikatthambho niccalo tiṭṭhati,
evaṃ ṭhitāti attho. Ubhayenapi tesaṃ vināsābhāvaṃ dīpeti. Na vipariṇāmentīti pakatiṃ
na jahanti. Na aññamaññaṃ byābādhentīti aññamaññaṃ na upahananti. Nālanti
na samatthā.
      Paṭhavīkāyotiādīsu paṭhavīyeva paṭhavīkāyo, paṭhavīsamūho vā, ttathāti tesu
jīvasattamesu 1- kāyesu. Natthi hantā vāti hantuṃ vā ghātetuṃ vā sotuṃ vā
sāvetuṃ vā jānituṃ vā jānāpetuṃ vā samattho nāma natthīti dīpeti. Sattannaṃyeva 2-
kāyānanti yathā muggarāsiādīsu pahataṃ satthaṃ muggarāsiādīnaṃ antarena pavisati,
evaṃ sattannaṃ kāyānaṃ antarena chiddena vivarena satthaṃ pavisati. Tattha
"ahaṃ imaṃ jīvitā voropemī"ti kevalaṃ saññāmattameva hotīti dasseti.
Yonippamukhasatasahassānīti pamukhayonīnaṃ uttamayonīnaṃ cuddasasatasahassāni aññāni ca
saṭṭhisatāni aññāni ca chasatāni. Pañca ca kammuno satānīti pañca kammasatāni ca, kevalaṃ
takkamattakena niratthakaṃ diṭṭhiṃ dīpeti. Pañca ca kammāni tīṇi ca kammānītiādīsupi
eseva nayo. Keci panāhu "pañca kammānīti pañcindriyavasena bhaṇati. 3- Tīṇīti
kāyakammādivasenā"ti. Kamme ca aḍḍhakamme cāti ettha panassa kāyakammañca
vacīkammañca kammanti laddhi, manokammaṃ upaḍḍhakammanti. Dvaṭṭhipaṭipadāti dvāsaṭṭhi
paṭipadāti vadati. Dvaṭṭhantarakappāti ekekasmiṃ 4- kappe catusaṭṭhi antarakappā
nāma honti, ayaṃ pana aññe dve ajānanto evamāha. Chaḷābhijātiyo
apaṇṇakasutte vitthāritā.
      Aṭṭha purisabhūmiyoti mandabhūmi khiḍḍābhūmi padavīmaṃsakabhūmi ujugatabhūmi sekkhabhūmi
samaṇabhūmi jinabhūmi pannabhūmīti imā aṭṭha purisabhūmiyoti vadati. Tattha jātadivasato
paṭṭhāya sattadivase sambādhaṭṭhānato nikkhantattā sattā mandā honti
momūhā. Ayaṃ mandabhūmīti vadati. Ye pana duggatito āgatā honti, te abhiṇhaṃ
@Footnote: 1 Sī. sattasu  2 cha.Ma. sattannaṃtveva   3 Sī. gaṇati  4 cha.Ma. ekasmiṃ
Rodanti ceva viravanti ca. Sugatito 1- āgatā taṃ taṃ anussaritvā 1- hasanti.
Ayaṃ khiḍḍābhūmi nāma. Mātāpitūnaṃ hatthaṃ vā pādaṃ vā mañcaṃ vā pīṭhaṃ vā
gahetvā bhūmiyaṃ padanikkhipanaṃ vīmaṃsakabhūmi nāma. Padasāva gantuṃ samatthakālo ujugatabhūmi
nāma. Sippānaṃ sikkhanakālo sekkhabhūmi nāma. Gharā nikkhamma pabbajjākālo 2-
samaṇabhūmi nāma. Ācariyaṃ sevitvā jānanakālo jinabhūmi nāma. Bhikkhu ca pannako
jino na kiñci  āhāti evaṃ alābhiṃ samaṇaṃ pannabhūmīti vadati.
      Ekūnapaññāsa ājīvasateti ekūnapaññāsa ājīvavuttisatāni. Paribbājakasateti
paribbājakapabbajjasatāni. Nāgāvāsasateti nāgamaṇḍalasatāni. Vīse indriyasateti vīsa
indriyasatāni. Tiṃse nirayasateti tiṃsa nirayasatāni. Rajodhātuyoti rajaokiraṇaṭṭhānāni.
Hatthapiṭṭhipādapiṭṭhādīni sandhāya vadati. Satta saññīgabbhāti oṭṭhagoṇagadrabhaaja-
pasumigamahiṃse sandhāya vadati. Asaññīgabbhāti sāliyavagodhūmamuggakaṅguvarakakudrūsake
sandhāya vadati. Nigaṇṭhigabbhāti nigaṇḍimhi jātagabbhā, acchuveḷunaḷādayo
sandhāya vadati. Satta devāti bahū devā, so pana sattāti vadati. Manussāpi
anantā, so sattāti vadati. Satta pīsācāti pisācā mahantā, sattāti vadati.
      Sarāti mahāsaRā. Kaṇṇamuṇḍakarathakāḷaanotattasīhappapātachaddantamuccalindakuṇāladahe 3-
gahetvā vadati. Pavuṭāti ganthikā. Papātāti mahāpapātā. Papātasatānīti
khuddakapapātasatāni. Supināti mahāsupinā. Supinasatānīti khuddakasupinasatāni.
Mahākappīnoti 4- mahākappānaṃ. Ettha ekamhā sarā vassasate vassasate
kusaggena ekaṃ udakabinduṃ nīharitvā nīharitvā sattakkhattuṃ tamhi sare
nirudake kate eko mahākappoti vadati. Evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni
khepetvā bālo ca paṇḍito ca dukkhassantaṃ karotīti 5- ayamassa laddhi. Paṇḍitopi
kira antarā sujjhituṃ na sakkoti, bālopi tato uddhaṃ na gacchati.
@Footnote: 1-1 cha.Ma. āgatā taṃ amussaritvā anussaritvā            2 cha.Ma. pabbajanakālo
@3 cha.Ma. kaṇṇamuṇḍarathakāḷaanotattasīhapapātakuḷiramucalindakuṇāladahe 4 Sī. mahākappunoti
@5 cha.Ma. bālā ca paṇḍitā dukkhassanti
      Sīlenāti acelakasīlena vā aññena vā yena kenaci. Vatenāti tādisena
vatena. Tapenāti tapokammena. Aparipakkaṃ paripāceti nāma yo "ahaṃ bālo"ti
antarā visujjhati. Paripakkaṃ phussa phussa byantiṃ karoti nāma yo "ahaṃ bālo"ti
vuttaparimāṇaṃ kālaṃ atikkamitvā yāti. Hevaṃ natthīti evaṃ natthi. Tañhi ubhayampi
na sakkā kātunti dīpeti. Doṇamiteti doṇena mitaṃ viya. Sukhadukkheti sukhadukkhaṃ.
Pariyantakateti vuttaparimāṇena kālena katapariyanto. Natthi hāyanavaḍḍhaneti natthi
hāyanavaḍḍhanāni. Na saṃsāro paṇḍitassa hāyati, na bālassa vaḍḍhatīti attho.
Ukkaṃsāvakaṃseti ukkaṃsāvakaṃsā, hāpanavaḍḍhanānamevetaṃ vevacanaṃ. Idāni tamatthaṃ
upamāya sādhento seyyathāpi nāmātiādimāha. Tattha suttaguḷeti veṭhetvā
katasuttaguḷaṃ. Nibbeṭhiyamānameva paletīti pabbate vā rukkhagge vā ṭhatvā khittaṃ
suttapamāṇena nibbeṭhiyamānaṃ gacchati, sutte khīṇe tattha tiṭṭhati na gacchati.
Evamevaṃ vuttakālato uddhaṃ na gacchatīti dasseti.
      [229] Kimidanti kimidaṃ tava aññāṇaṃ, kiṃ sabbaññū nāma tvanti
evaṃ puṭṭho samāno niyativāde pakkhipanto suññaṃ me agārantiādimāha.
      [230] Anussaviko hotīti anussavanissito hoti. Anussavasaccoti savanaṃ
saccato gahetvā ṭhito. Pīṭakasampadāyāti vaggapaṇṇāsakāya piṭakaganthasampattiyā.
      [232] Mandoti mandapañño. Momūhoti atimūḷho. Vācāvikkhepaṃ
āpajjatīti vācāya vikkhepaṃ āpajjati. Kīdisaṃ? amarāvikkhepaṃ apariyantavikkhepanti
attho. Athavā amarā nāma macchajāti. Sā ummujjananimmujjanādivasena udake
sandhāvamānā gahetuṃ na sakkāti 1- evameva ayampi vādo ito cito ca sandhāvati,
gāhaṃ na upagacchatīti amarāvikkhepoti vuccati. Taṃ amarāvikkhepaṃ.
      Evantipi me notiādīsu idaṃ kusalanti puṭṭho "evantipi me no"ti
vadati, tato kiṃ akusalanti vutte "tathātipi me no"ti vadati, kiṃ ubhayato
aññathāti vutte "aññathātipi me no"ti vadati, tato tividhenāpi na hotīti
@Footnote: 1 Ma. na sakkoti
Te laddhīti vutte "notipi me no"ti vadati, tato kiṃ no noti te laddhīti vutte
"no notipi me no"ti vikkhepamāpajjati, ekasmimpi pakkhe na tiṭṭhati. Nibbijja
pakkamatīti attanopi esa satthā avassayo bhavituṃ na sakkoti, mayhaṃ kiṃ sakkhissatīti
nibbinditvā pakkamati. Purimesupi anassāsikesu eseva nayo.
      [234] Sannidhikārakaṃ kāme paribhuñjitunti yathā pubbe gihibhūto sannidhiṃ
katvā vatthukāme paribhuñjati, evaṃ tilataṇḍulasappinavanītādīni sannidhiṃ katvā
idāni paribhuñjituṃ abhabboti attho. Nanu ca khīṇāsavassa vasanaṭṭhāne tilataṇḍulādayo
paññāyantīti. No na paññāyanti, na panesa te attano atthāya ṭhapeti,
aphāsukapabbajitādīnaṃ atthāya ṭhapeti. Anāgāmissa kathanti. Tassāpi pañca
kāmaguṇā sabbasova pahīnā, dhammena pana samena 1- laddhaṃ vicāretvā
paribhuñjati.
      [236] Puttamatāya puttāti so kira imaṃ dhammaṃ sutvā ājīvakā matā
nāmāti saññī hutvā evamāha. Ayañcettha attho:- ājīvakā matā nāma,
tesaṃ mātā puttamatā hoti, iti ājīvakā puttamatāya puttā nāma honti.
Samaṇe gotameti samaṇe gotame brahmacariyavāso atthi, aññattha natthīti dīpeti.
Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       sandakasuttavaṇṇanā niṭṭhitā.
                              Chaṭṭhaṃ.
                          -------------
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati



             The Pali Atthakatha in Roman Book 9 page 163-172. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=4112              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=4112              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=293              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=5062              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=5909              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=5909              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]