ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page234.

5. Bodhirājakumārasuttavaṇṇanā [324] Evamme sutanti bodhirājakumārasuttaṃ. Tattha kokanadoti kokanadaṃ vuccati padumaṃ. So ca maṅgalapāsādo olokanakaṃ padumaṃ 1- dassetvā kato, tasmā kokanadoti saṅkhaṃ labhi. [325] Yāva pacchimasopānakaḷevarāti ettha pacchimasopānakaḷevaranti paṭhamaṃ sopānaphalakaṃ vuttaṃ. Addasā khoti olokanatthaṃyeva dvārakoṭṭhake ṭhito addasa. Bhagavā tuṇhī ahosīti "kissa nu kho atthāya rājakumārena ayaṃ mahāsakkāro kato"ti āvajjento puttapatthanāya katabhāvaṃ aññāsi. So hi rājakumāro aputtako, puttapatthanena 2- ahosi "buddhānaṃ kira adhikāraṃ katvā manasā icchitaṃ labhantī"ti. So "sacāhaṃ puttaṃ labhissāmi, sammāsambuddho mama celapaṭikaṃ 3- akkamissati. No ce labhissāmi, na akkamissatī"ti patthanaṃ katvā santharāpesi. Atha bhagavā "nibbattissati nu kho etassa putto"ti āvajjetvā "na nibbattissatī"ti addasa. Pubbe kira so ekasmiṃ dīpe vasamāno samacchandena sakuṇapotake 4- khādi. Sacassa mātugāmo aññova bhaveyya, puttaṃ labheyya. Ubhohi pana samānacchandehi hutvā pāpakammaṃ kataṃ, tenassa putto na nibbattissatīti aññāsi. Dusse pana akkante "buddhānaṃ adhikāraṃ katvā patthitapatthitaṃ labhantīti loke anussavo, mayā ca mahāabhinīhāro kato, na ca puttaṃ labhāmi, tucchaṃ idaṃ vacanan"ti micchāgahaṇaṃ gaṇheyya. Titthiyāpi "natthi samaṇānaṃ akattabbaṃ nāma, celapaṭikaṃ maddantā āhiṇḍantī"ti ujjhāyeyyuṃ. Etarahi ca akkamantesu bahū bhikkhū paracittaviduno, te bhabbamattaṃ 5- jānitvā akkamissanti, abhabbaṃ jānitvā na akkamissanti. Anāgate pana upanissayo mando bhavissati, anāgataṃ na jānissanti. @Footnote: 1 Sī. olambakapadumaṃ 2 Sī. sutavanto, cha.Ma. sutañcānena 3 Sī. celapattikaṃ @4 Sī. cakorakasakuṇapotake 5 cha.Ma. bhabbaṃ

--------------------------------------------------------------------------------------------- page235.

Tesu akkamantesu sace patthitaṃ ijjhissati, iccetaṃ kusalaṃ. No ce ijjhissati, "pubbe bhikkhusaṃghassa abhinīhāraṃ katvā icchiticchitaṃ labhanti, taṃ idāni na labhanti. Teyeva maññe bhikkhū paṭipattipūrakā ahesuṃ, ime paṭipattiṃ pūretuṃ na sakkontī"ti manussā vippaṭisārino bhavissantīti imehi kāraṇehi bhagavā akkamituṃ anicchanto tuṇhī ahosi. Sikkhāpadaṃ paññapesi "na bhikkhave celapaṭikā akkamitabbā"ti. 1- Maṅgalatthāya paññattaṃ anakkamantesu pana akkamanatthāya anupaññattiṃ ṭhapesi "gihī bhikkhave maṅgalikā, anujānāmi bhikkhave gihīnaṃ maṅgalatthāyā"ti. 2- [326] Pacchimaṃ janataṃ tathāgato apaloketīti 3- idaṃ thero vuttesu kāraṇesu tatiyaṃ kāraṇaṃ sandhāyāha. Na kho sukhena sukhanti kasmā āha? kāmasukhallikānuyogasaññī hutvā sammāsambuddho na akkami, tasmā ahaṃpi satthārā samānacchando bhavissāmīti maññamāno evamāha. [327] So kho ahantiādi "yāva rattiyā pacchime yāme"ti tāva mahāsaccake 4- vuttanayena veditabbaṃ. Tato paraṃ yāva pañcavaggiyānaṃ āsavakkhayā pāsarāsisutte 5- vuttanayena veditabbaṃ. [343] Aṅkusagayhe sippeti aṅkusagahaṇakasippe. Kusalo ahanti cheko ahaṃ. Kassa panāyaṃ santike sippaṃ uggaṇhīti. Pitu santike, pitāpissa pitu santikeva uggaṇhi. Kosambiyaṃ kira parantaparājā nāma rajjaṃ kāresi. Rājamahesī garugabbhā ākāsaṅgaṇe 6- raññā saddhiṃ bālātapaṃ tappamānā rattakambalaṃ pārupitvā nisinnā hoti, eko hatthiliṅgasakuṇo "maṃsapesī"ti maññamāno gahetvā ākāsaṃ pakkhandi. Sā "../../bdpicture/chaḍḍeyya man"ti bhayena nissaddā ahosi, so taṃ pabbatapāde rukkhaviṭape ṭhapesi. Sā pāṇissaraṃ karontī mahāsaddaṃ akāsi. Sakuṇo palāyi, tassā tattheva gabbhavuṭṭhānaṃ ahosi. Tiyāmarattiṃ deve @Footnote: 1 vi. cūḷa. 7/268/33 khuddakavatthūni 2 vi. cūḷa. 7/268/33 3 cha. anukampatīti @4 Ma. mū. 12/364/328 mahāyamakavagga 5 Ma. mū. 12/272/234 opammavagga @6 cha.Ma. garubhārā ākāsatale

--------------------------------------------------------------------------------------------- page236.

Vassante kambalaṃ pārupitvā nisīdi. Tato ca avidūre tāpaso vasati. So tassā saddena aruṇe uggate rukkhamūlaṃ āgato jātiṃ pucchitvā nisseṇiṃ bandhitvā otāretvā attano vasanaṭṭhānaṃ netvā yāguṃ pāyesi. Dārakassa meghautuñca pabbatautuñca gahetvā jātattā udenoti 1- nāmaṃ akāsi. Tāpaso phalāphalāni āharitvā dvepi jane posesi. Sā ekadivasaṃ tāpasassa āgamanavelāya paccuggamanaṃ katvā itthīkuttaṃ dassetvā tāpasaṃ sīlabhedaṃ āpādesi. Tesaṃ ekato vasantānaṃ kāle gacchante parantaparājā kālamakāsi. Tāpaso rattibhāge nakkhattaṃ oloketvā rañño matabhāvaṃ ñatvā "tuyhaṃ rājā mato, putto te kiṃ idha vasituṃ icchati, udāhu pitu santake 2- rajje chattaṃ ussāpetun"ti pucchi. Sā puttassa ādito paṭṭhāya sabbaṃ pavuttiṃ ācikkhitvā chattaṃ ussāpetukāmatañcassa ñatvā tāpasassa ārocesi. Tāpaso ca hatthiganthasippaṃ jānāti, kutonena laddhaṃ? sakkassa santikā. Pubbe kirassa sakko upaṭṭhānaṃ āgantvā "kena kilamathā"ti pucchi. So "hatthiparissayo atthī"ti ārocesi. Tassa sakko hatthiganthañceva vīṇañca datvā "palāpetukāmatāya sati imaṃ tantiṃ vādetvā imaṃ silokaṃ vadeyyātha, pakkositukāmatāya sati imaṃ silokaṃ vadeyyāthā"ti āha. Tāpaso taṃ sippaṃ kumārassa adāsi. So ekaṃ vaṭarukkhaṃ abhiruhitvā hatthīsu āgatesu tantiṃ vādetvā silokaṃ vadati, hatthī bhītā palāyiṃsu. So sippassa ānubhāvaṃ ñatvā punadivase pakkosanasippaṃ payojesi. Jeṭṭhakahatthī āgantvā khandhaṃ upanāmesi. So tassa khandhagato yuddhasamatthe taruṇahatthī uccinitvā kambalañca muddikañca gahetvā mātāpitaro vanditvā nikkhanto anupubbena taṃ taṃ gāmaṃ pavisitvā "ahaṃ rañño putto, sampattiatthikā āgacchantū"ti janasaṅgahaṃ katvā nagaraṃ parivāretvā "ahaṃ rañño putto, mayhaṃ chattaṃ dethā"ti asaddahantānaṃ kambalañca muddikañca dassetvā chattaṃ ussāpesi. So hatthī cittako 3- hutvā "asukaṭṭhāne sundaro hatthī atthī"ti vutte @Footnote: 1 Ma. utenoti 2 cha.Ma. pettike 3 cha.Ma. hatthivittako

--------------------------------------------------------------------------------------------- page237.

Gantvā gaṇhāti. Caṇḍapajjoto "tassa santike sippaṃ gaṇhissāmī"ti kaṭṭhahatthiṃ sampayojetvā 1- tassa anto yodhe nisīdāpetvā taṃ hatthigahaṇatthāya āgataṃ gaṇhitvā tassa santike sippagahaṇatthāya dhītaraṃ uyyojesi. So tāya saddhiṃ saṃvāsaṃ kappetvā taṃ gahetvā attano nagaraṃyeva agamāsi. Tassā kucchiyaṃ uppanno ayaṃ bodhirājakumāro attano pitu santike sippaṃ uggaṇhi. [344] Padhāniyaṅgānīti padhānaṃ vuccati padahanabhāvo, padhānamassa atthīti padhāniyo. Padhāniyassa bhikkhuno aṅgānīti padhāniyaṅgāni. Saddhoti saddhāya samannāgato. Sā panesā āgamanasaddhā adhigamasaddhā okappanasaddhā pasādasaddhāti catubbidhā. Tattha sabbaññubodhisattānaṃ saddhā abhinīhārato paṭṭhāya āgatattā āgamanasaddhā nāma. Ariyasāvakānaṃ paṭivedhena adhigatattā adhigamasaddhā nāma. Buddho dhammo saṃghoti vutte acalabhāvena okappanaṃ okappanasaddhā nāma. Pasāduppatti pasādasaddhā nāma, idha pana okappanasaddhā adhippetā. Bodhinti catumaggañāṇaṃ taṃ supaṭividdhaṃ tathāgatenāti saddahati, desanāsīsameva cetaṃ, iminā pana aṅgena tīsupi ratanesu saddhā adhippetā. Yassa hi buddhādīsu pasādo balavā, tassa padhānaviriyaṃ ijjhati. Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavipākiniyā. 2- Gahaṇiyāti kammajatejodhātuyā. Nātisītāya nāccuṇhāyāti atisītagahaṇiko hi sītabhīru hoti, accuṇhagahaṇiko uṇhabhīru tesaṃ padhānaṃ na ijjhati. Majjhimagahaṇikassa ijjhati. Tenāha "majjhimāya padhānakkhamāyā"ti. Yathābhūtaṃ attānaṃ āvikattāti yathābhūtaṃ attano aguṇaṃ pakāsetā udayatthagāminiyāti udayañca atthañca gantuṃ paricchindituṃ samatthāya, etena paññāsalakkhaṇapariggāhikaṃ udayabbayañāṇaṃ vuttaṃ. Ariyāyāti parisuddhāya. Nibbedhikāyāti anibbiddhapubbe lobhakkhandhādayo nibbijjhituṃ samatthāya. Sammādukkhakkhayagāminiyāti tadaṅgavasena kilesānaṃ pahīnattā yaṃ dukkhaṃ khīyati, tassa dukkhassa khayagāminiyā. Iti sabbehipi @Footnote: 1 cha.Ma. payojatvā 2 cha.Ma. samavipācaniyā

--------------------------------------------------------------------------------------------- page238.

Imehi padehi vipassanāpaññāva kathitā. Duppaññassa hi padhānaṃ na ijjhati. Iminā ca pañca padhāniyaṅgāni lokiyāneva veditabbāni. [345] Sāyamanusiṭṭho pāto visesaṃ adhigamissatīti atthaṅgate sūriye anusiṭṭho aruṇuggamane visesaṃ adhigacchati. Pātamanusiṭṭho sāyanti aruṇuggamane anusiṭṭho sūriyatthaṅgamanavelāyaṃ. Ayañca pana desanā neyyapuggalavasena vuttā. Dandhapañño hi neyyapuggalo sattadivasehi arahattaṃ pāpuṇāti, tikkhapañño ekadivasena, sesadivase majjhimapaññāvasena veditabbaṃ. Aho buddho aho dhammo aho dhammassa svākkhātatāti yasmā buddhadhammānaṃ oḷāratāya dhammassa ca svākkhātatāya pātova kammaṭṭhānaṃ kathāpetvā sāyaṃ arahattaṃ pāpuṇāti, tasmā pasaṃsanto evamāha. Yatra hi nāmāti vimhayatthe nipāto. [346] Kucchimatīti āsannasattā. 1- Yo me ayaṃ bhante kucchigatoti kiṃ panevaṃ saraṇaṃ gahitaṃ hotīti. Na hoti. Acittakasaraṇagamanaṃ nāma natthi, ārakkho pana paccupaṭṭhitova hoti. Atha naṃ yadā mahallakakāle mātāpitaro "tāta kucchigatameva taṃ saraṇaṃ gaṇhāpayimhā"ti sārenti, so ca sallakkhetvā "ahaṃ saraṇaṃ gato upāsako"ti satiṃ uppādeti, tadā saraṇaṃ gahitaṃ nāma hoti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya bodhirājakumārasuttavaṇṇanā niṭṭhitā. ------


             The Pali Atthakatha in Roman Book 9 page 234-238. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=5890&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=5890&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=486              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=7663              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=9020              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=9020              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]