ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Aparihīnajjhāno brahmaloke nibbatti, tassa so attabhāvo piyo ahosi
manāpo, tasmā tādiseneva attabhāvena carati, tena naṃ sanaṅkumāroti sañjānanti.
Janetasminti janitasmiṃ, pajāyāti attho. Ye gottapaṭisārinoti ye janetasmiṃ
gottaṃ paṭisaranti "ahaṃ gotamo ahaṃ kassapo"ti, tesu loke gottapaṭisārīsu
khattiyo seṭṭho. Anumatā bhagavatāti mama pañhābyākaraṇena saddhiṃ saṃsanditvā
desitāti ambaṭṭhasutte buddhena bhagavatā "ahaṃpi ambaṭṭha evaṃ vadāmi:-
          `khattiyo  seṭṭho  janetasmiṃ 1-   ye  gottapaṭisārino
           vijjācaraṇasampanno             so  seṭṭho  devamānuse"ti 2-
evaṃ bhāsantena anumatā 3- anumoditā. Sādhu sādhu ānandāti bhagavā kira ādito
paṭṭhāya niddaṃ anokkamantova imaṃ suttaṃ sutvā ānandena sekhapaṭipadāya kūṭaṃ
gahitanti ñatvā uṭṭhāya pallaṅkaṃ ābhujitvā nisinno sādhukāraṃ adāsi, ettāvatā
ca pana idaṃ suttaṃ jinabhāsitaṃ nāma jātaṃ. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā  majjhimanikāyaṭṭhakathāya
                       sekhasuttavaṇṇanā  niṭṭhitā.
                              Dutiyaṃ.
                         ---------------
@Footnote: 1 ṭīkā.  janitasaddo eva ikārassa ekāraṃ katvā janetasminti vutto janitasminti
@attho veditabboti evaṃ ṭīkānayena jane tasminti padadvayaṃ na vibhajitabbaṃ.
@2 dī.Sī. 9/277/89 sambaṭṭhasutta    3 cha.Ma. anuñātā



             The Pali Atthakatha in Roman Book 9 page 26. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=633              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=633              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=24              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=480              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=472              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=472              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]