ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                          9. Subhasuttavaṇṇanā
      [462] Evamme sutanti subhasuttaṃ. Tattha todeyyaputtoti tudigāmavāsino
todeyyabrāhmaṇassa putto. Ārādhako hotīti sampādako hoti paripūrako.
Ñāyaṃ dhammanti kāraṇadhammaṃ. Kusalanti anavajjaṃ.
      [463] Micchāpaṭipattinti aniyyānikaṃ akusalapaṭipadaṃ. Sammāpaṭipattinti
niyyānikaṃ kusalapaṭipadaṃ.
      Mahatthantiādīsu mahantehi veyyāvaccakarehi vā upakaraṇehi vā bahūhi
attho etthāti mahatthaṃ. Mahantāni nāmaggahaṇamaṅgalādīni kiccāni etthāti
mahākiccaṃ. Idaṃ ajja kattabbaṃ, idaṃ sveti evaṃ mahantāni adhikārasaṅkhātāni
adhikaraṇāni etthāti mahādhikaraṇaṃ. Bahunnaṃ kamme yuttappayuttatāvasena pīḷāsaṅkhāto
mahāsamārambho etthāti mahāsamārambhaṃ. Gharāvāsakammaṭṭhānanti gharāvāsakammaṃ.
@Footnote: 1 Sī. anatīti

--------------------------------------------------------------------------------------------- page318.

Evaṃ sabbavāresu attho veditabbo. Kasikamme cettha naṅgalakoṭiṃ ādiṃ katvā upakaraṇānaṃ pariyesanavasena mahatthatā, vaṇijjāya yathāṭhitaṃyeva bhaṇḍaṃ gahetvā parivattanavasena appatthatā veditabbā. Vipajjamānanti avuṭṭhiativuṭṭhiādīhi kasikammaṃ, maṇisuvaṇṇādīsu acchekatādīhi ca vaṇijjakammaṃ appaphalaṃ hoti, mūlacchedampi pāpuṇāti, vipariyāyena sampajjamānaṃ mahapphalaṃ cūḷantevāsikassa viya. [464] Evameva khoti yathā kasikammaṭṭhānaṃ vipajjamānaṃ appaphalaṃ hoti, evaṃ gharāvāsakammaṭṭhānampi, akatakalyāṇo hi kālaṃ katvā niraye nibbattati. Mahādattasenāpati nāma kireko brāhmaṇabhaṭo 1- ahosi, tassa maraṇasamaye nirayo upaṭṭhāsi. So brāhmaṇehi "kiṃ passasī"ti vutto lohitagharanti āha. Brahmaloko bho esoti. Brahmaloko nāma bho kahanti. Uparīti. Mayhaṃ heṭṭhā upaṭṭhātīti. Kiñcāpi heṭṭhā upaṭṭhāti, tathāpi uparīti kālaṃ katvā niraye nibbatto. "iminā amhākaṃ yaññe doso dinno"ti sahassaṃ gahetvā nīharituṃ adaṃsu. Sampajjamānaṃ pana mahapphalaṃ hoti. Katakalyāṇo hi kālaṃ katvā sagge nibbattati. Sakalāya guttilavimānakathāya dīpetabbaṃ. Yathā pana taṃ vaṇijjakammaṭṭhānaṃ vipajjamānaṃ appaphalaṃ hoti, evaṃ sīlesu aparipūrakārino anesanāya yuttassa pabbajjā kammaṭṭhānampi. Evarūpā hi neva jhānādisukhaṃ na saggamokkhasukhaṃ 2- labhanti. Sampajjamānaṃ pana mahapphalaṃ hoti. Sīlāni hi pūretvā vipassanaṃ vaḍḍhento arahattampi pāpuṇāti. Brāhmaṇā bho gotamāti idha kiṃ pucchāmīti pucchati? brāhmaṇā Vadanti "pabbajito ime pañca dhamme pūretuṃ samattho nāma natthi, gahaṭṭhova pūretī"ti. Samaṇo pana gotamo "gihissa vā ahaṃ māṇava pabbajitassa vā"ti punappunaṃ vadati, neva pabbajitaṃ muñcati, mayhameva pucchaṃ maññe na sallakkhetīti cāgasīsena pañca dhamme pucchāmīti pucchati. Sace te agarūti sace tuyhaṃ yathā brāhmaṇā paññapenti, tathā idha bhāsituṃ bhāriyaṃ na hoti, yadi na koci aphāsukabhāvo hoti, bhāsassūti attho. Na kho me bhoti kiṃ sandhāyāha? paṇḍitapatirūpakānaṃ hi santike kathetuṃ dukkhaṃ hoti, te pade pade akkharakkhare @Footnote: 1 cha.Ma. brāhmaṇabhatto 2 cha.Ma. saggamokkhaṃ

--------------------------------------------------------------------------------------------- page319.

Dosameva vadanti. Ekantapaṇḍitā pana kathaṃ sutvā sukathitaṃ pasaṃsanti, dukkathite pāḷipadaatthabyañjanesu yaṃ yaṃ virujjhati, taṃ taṃ ujuṃ katvā denti. Bhagavatā ca sadiso ekantapaṇḍito nāma natthi, tenāha "na kho me bho gotama garu, yatthassu bhavanto vā nisinnā bhavantarūpā vā"ti. Saccanti vacīsaccaṃ. Tapanti tapacariyaṃ. Brahmacariyanti methunaviratiṃ. Ajjhenanti mantagahaṇaṃ. Cāganti āmisapariccāgaṃ. [466] Pāpito bhavissatīti ajānanabhāvaṃ pāpito bhavissati. Etadavocāti bhagavatā andhaveṇūpamāya niggahito taṃ paccāharituṃ asakkonto yathā nāma dubbalasunakho migaṃ uṭṭhapetvā sāmikassa abhimukhaṃ katvā sayaṃ apasakkamati, evameva ācariyaṃ apadisanto etaṃ "brāhmaṇo"tiādivacanaṃ avoca. Tattha pokkharasātīti idaṃ tassa nāmaṃ, "pokkharasātī"tipi 1- vuccati. Tassa kira kāyo setapokkharasadiso devanagare ussāpitarajatatoraṇaṃ viya sobhati, sīsaṃ panassa kāḷavaṇṇaindanīlamaṇimayaṃ 2- viya, massupi candamaṇḍale kāḷamegharāji viya khāyati, akkhīni nīluppalasadisāni, nāsā rajatapanāḷikā viya suvaṭṭitā suparisuddhā, hatthapādatalāni ceva mukhañca katalākhārasaparikammaṃ viya sobhati. Ativiya sobhaggappatto brāhmaṇassa attabhāvo. Arājake ṭhāne rājānaṃ kātuṃ yuttamimaṃ brāhmaṇaṃ, 3- evamesa 4- sassirīko, iti naṃ pokkharasadisattā "pokkharasātī"ti sañjānanti, pokkhare pana so nibbatto, na mātukucchiyanti iti naṃ pokkhare sayitattā "pokkharasāyī"ti sañjānanti. Opamaññoti upamaññagotto. Subhagavanikoti ukkaṭṭhāya subhagavanassa issaro. Hassakaṃyevāti hasitabbakaññeva. Nāmakaṃyevāti lāmakaññeva. Tadeva taṃ atthābhāvena rittakaṃ. Rittakattā ca 5- tucchakaṃ. Idāni taṃ bhagavā sācariyakaṃ niggahituṃ kiṃ pana māṇavātiādimāha. [467] Tattha katamā nesaṃ seyyoti katamā vācā tesaṃ seyyo, pāsaṃsataroti 6- attho. Sammuccāti sammatiyā lokavohārena. Mantāti tulayitvā pariggaṇhitvā. Paṭisaṅkhāyāti jānitvā. Atthasañhitanti kāraṇanissitaṃ. Evaṃ @Footnote: 1 cha.Ma. pokkharasāyītipi 2 cha.Ma. kāḷavaṇṇaindanīlamayaṃ @3 Ma. yutto brāhmaṇo 4 Sī., Ma., ka. evameva 5 Sī. rittakattāva @6 Sī. seyyaṃsā varatarāti

--------------------------------------------------------------------------------------------- page320.

Santeti lokavohāraṃ amuñcitvā tulayitvā jānitvā kāraṇanissitaṃ katvā kathitāya seyyabhāve sati. Āvutoti āvarito. Nivutoti nivārito. Ophuṭoti onaddho. Pariyonaddhoti paliveṭhito. [468] Gadhitotiādīni vuttatthāneva. Sace taṃ bho gotama ṭhānanti sace etaṃ kāraṇamatthi. Svāssāti dhūmachārikādīnaṃ abhāvena so assa aggi accimā ca vaṇṇimā ca pabhassaro cāti. Tathūpamāhaṃ māṇavāti tappaṭibhāgaṃ ahaṃ. Idaṃ vuttaṃ hoti:- yatheva hi tiṇakaṭṭhupādānaṃ paṭicca jalamāno aggi dhūmachārikāaṅgārānaṃ atthitāya sadoso hoti. Evaṃ 1- pañca kāmaguṇe paṭicca uppannā pīti jātijarābyādhimaraṇasokādīnaṃ atthitāya sadosā. Yathā pana pariccattatiṇakaṭṭhupādāno dhūmādīnaṃ abhāvena parisuddho, evameva lokuttarajjhānadvayasampayuttapīti jātiādīnaṃ abhāvena parisuddhāti attho. [469] Idāni ye te brāhmaṇehi cāgasīsena pañca dhammā paññattā, tepi yasmā pañceva hutvā na niccalā tiṭṭhanti, anukampājātikena saddhiṃ cha āpajjanti. Tasmā taṃ dosaṃ dassetuṃ ye te māṇavātiādimāha. Tattha anukampājātikanti anukampāsabhāvaṃ. Kattha bahulaṃ samanupassasīti idaṃ bhagavā yasmā "esa ime pañca dhamme pabbajito paripūretuṃ samattho nāma natthi, gahaṭṭho paripūretī"ti āha, tasmā "pabbajitova ime pūreti, gahaṭṭho pūretuṃ samattho nāma natthī"ti teneva mukhena bhaṇāpetuṃ pucchati. Na satataṃ samitaṃ saccavādītiādīsu gahaṭṭho aññasmiṃ asati valañjanakamusāvādampi karotiyeva, pabbajitā asinā sīse chijjantepi dve kathā na kathenti. Gahaṭṭho ca antotemāsamattampi sikkhāpadaṃ rakkhituṃ na sakkoti, pabbajito niccaṃ 2- tapassī sīlavā tapanissitako hoti. Gahaṭṭho māsassa aṭṭhadivasamattampi uposathakammaṃ kātuṃ na sakkoti, pabbajitā yāvajīvaṃ brahmacārino honti. Gahaṭṭho ratanasuttamaṅgalasuttamattampi potthake likhitvā ṭhapeti, pabbajitā niccaṃ sajjhāyanti. Gahaṭṭho salākabhattampi akhaṇḍaṃ katvā dātuṃ na sakkoti, pabbajitā aññasmiṃ @Footnote: 1 cha.Ma. evamevaṃ 2 ka, nicacakālameva

--------------------------------------------------------------------------------------------- page321.

Asati kākasunakhādīnampi piṇḍaṃ denti, bhaṇḍaggāhakadaharassapi patte pakkhipantevāti evamattho daṭṭhabbo. Cittassāhaṃ eteti ahaṃ ete pañca dhamme mettacittassa parivāre vadāmīti attho. [470] Jātavaḍḍhoti jāto ca vaḍḍhito ca. Yo hi kevalaṃ tattha jātova hoti, aññattha vaḍḍhito, tassa samantā gāmamaggā 1- na sabbaso paccakkhā honti, tasmā jātavaḍḍhoti āha. Jātavaḍḍhopi hi yo ciraṃ nikkhanto, tassa na sabbaso paccakkhā honti, tasmā tāvadeva avasaṭanti āha, taṃkhaṇameva nikkhantanti attho. Dandhāyitattanti "ayaṃ nu kho maggo ayaṃ nanu kho"ti kaṅkhāvasena cirāyitattaṃ. Vitthāyitattanti yathā sukhumaṃ atthajātaṃ sahasā pucchitassa kassaci sarīraṃ thaddhabhāvaṃ gaṇhāti, evaṃ thaddhabhāvagahaṇaṃ, na tvevāti iminā sabbaññutañāṇassa appaṭihatabhāvaṃ dasseti. Tassa hi purisassa mārāvaṭṭanādīnaṃ vasena siyā ñāṇassa paṭighāto, tena so dandhāyeyya vā vitthāyeyya vā, sabbaññutañāṇaṃ pana appaṭihataṃ, na sakkā tassa kenaci antarāyo kātunti dīpeti. Seyyathāpi māṇava balavā saṅkhadhamoti ettha balavāti balasampanno. Saṅkhadhamoti saṅkhadhamako. Appakasirenāti akicchena adukkhena. Dubbalo hi saṅkhadhamako saṅkhaṃ dhamantopi na sakkoti catasso disā sarena viññāpetuṃ, nāssa saṅkhasaddo sabbaso phari. Balavato pana vipphāriko 2- hoti, tasmā balavāti āha. Mettāya cetovimuttiyāti ettha mettāyāti vutte upacāropi appanāpi vaṭṭati, cetovimuttiyāti vutte pana appanāva vaṭṭati. Yaṃ pamāṇakataṃ kammanti pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati, appamāṇakataṃ kammaṃ nāma rūpārūpāvacaraṃ. Tesupi idha brahmavihārakammaññeva adhippetaṃ. Tañhi pamāṇaṃ atikkamitvā odissakaanodissakadisāpharaṇavasena vaḍḍhetvā katattā appamāṇakatanti vuccati. Na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatīti taṃ kāmāvacarakammaṃ tasmiṃ rūpārūpāvacarakamme na ohīyati na tiṭṭhati. Kiṃ vuttaṃ hoti:- taṃ 3- kāmāvacarakammaṃ tassa rūpārūpāvacarakammassa antarā laggituṃ vā ṭhātuṃ vā rūpārūpāvacarakammaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā patiṭṭhātuṃ na sakkoti, athakho rūpārūpāvacarakammameva @Footnote: 1 Ma. samantagāme maggā 2 Sī. vitthāriko 1 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page322.

Kāmāvacaraṃ mahogho viya parittaṃ udakaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya subhasuttavaṇṇanā niṭṭhitā. --------


             The Pali Atthakatha in Roman Book 9 page 317-322. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=7993&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=7993&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=709              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=11249              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=13289              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=13289              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]