![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[172] Evañhetaṃ bhaddāli hoti sattesu hāyamānesu @Footnote: 1-6 Po. Ma. Yu. karissāma . 2 Po. ekacakkhu . 3 Ma. evamevaṃ. @4-7 Ma. khoti saddo natthi . 5 Po. sabbe. @8 Ma. yenamidhekacce bhikkhū tathā tathā pasayha pasuyha kāraṇaṃ @karontīti . 9 Po. yenapi idhekacce bhikkhū tathā pavayha kāraṇaṃ kārentīti.--------------------------------------------------------------------------------------------- page175.
Saddhamme antaradhāyamāne bahutarāni ceva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇṭhahanti . na tāva bhaddāli satthā sāvakānaṃ sikkhāpadaṃ paññāpeti yāva na idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. {172.1} Yato ca kho bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya . na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti yāva na saṅgho mahattaṃ patto hoti . yato ca kho bhaddāli saṅgho mahattaṃ patto 1- hoti atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya . na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti yāva na saṅgho lābhaggaṃ patto hoti ... Yasaggaṃ patto hoti ... bāhusaccaṃ patto hoti ... Rattaññutaṃ patto hoti. Yato ca kho bhaddāli saṅgho rattaññutaṃ patto hoti atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.The Pali Tipitaka in Roman Character Volume 13 page 174-175. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=13&item=172&items=1&pagebreak=1&mode=bracket Classified by content :- https://84000.org/tipitaka/pitaka_item/roman_item.php?book=13&item=172&items=1&pagebreak=1 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=172&items=1&pagebreak=1&mode=bracket Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=172&items=1&pagebreak=1&mode=bracket Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=172 Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]