![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[237] Katamo ca bhikkhave puggalo saddhānusārī idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na 1- kāyena phusitvā viharati paññāya cassa disvā ekacce āsavā parikkhīṇā honti tathāgate cassa saddhāmattaṃ hoti pemamattaṃ apicassa ime dhammā honti seyyathīdaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ ayaṃ vuccati bhikkhave puggalo saddhānusārī . imassapi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi taṃ kissa hetu appevanāma ayamāyasmā anulomikāni senāsanāni @Footnote: 1 Po. nakāro natthi. Paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti . imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi.The Pali Tipitaka in Roman Character Volume 13 page 232-233. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=13&item=237&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=13&item=237&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=237&items=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=237&items=1 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=237 Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]