ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
             Dhammapadagāthāya ekavīsatimo pakiṇṇakavaggo
     [31] |31.290| 21 Mattāsukhapariccāgā  passe ce vipulaṃ sukhaṃ
                       caje mattāsukhaṃ dhīro           sampassaṃ vipulaṃ sukhaṃ.
      |31.291| Paradukkhūpadhānena              yo 1- attano sukhamicchati
                       verasaṃsaggasaṃsaṭṭho             verā so na parimuccati.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.
      |31.292| Yañhi kiccaṃ tadapaviddhaṃ       akiccaṃ pana kayirati 1-
                       unnaḷānaṃ pamattānaṃ        tesaṃ vaḍḍhanti āsavā.
      |31.293| Yesañca susamāraddhā         niccaṃ kāyagatā sati
                       akiccante na sevanti        kicce sātaccakārino
                       satānaṃ sampajānānaṃ         atthaṃ gacchanti āsavā.
      |31.294| Mātaraṃ pitaraṃ hantvā          rājāno dve ca khattiye
                       raṭṭhaṃ sānucaraṃ hantvā        anīgho yāti brāhmaṇo.
      |31.295| Mātaraṃ pitaraṃ hantvā          rājāno dve ca sotthiye
                       veyyagghapañcamaṃ hantvā  anīgho yāti brāhmaṇo.
      |31.296| Suppabuddhaṃ pabujjhanti       sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         niccaṃ buddhagatā sati.
      |31.297| Suppabuddhaṃ pabujjhanti      sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         niccaṃ dhammagatā sati.
      |31.298| Suppabuddhaṃ pabujjhanti      sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         niccaṃ saṅghagatā sati.
      |31.299| Suppabuddhaṃ pabujjhanti      sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         niccaṃ kāyagatā sati.
      |31.300| Suppabuddhaṃ pabujjhanti       sadā gotamasāvakā
                       yesaṃ divā ca ratto ca         ahiṃsāya rato mano.
      |31.301| Suppabuddhaṃ pabujjhanti       sadā gotamasāvakā
@Footnote: 1 Ma. karīyati.
                       Yesaṃ divā ca ratto ca         bhāvanāya rato mano.
      |31.302| Duppabbajjaṃ durabhiramaṃ        durāvāsā gharā dukkhā
                       dukkho samānasaṃvāso         dukkhānupatitaddhagū
                       tasmā na caddhagū siyā       na ca dukkhānupatito siyā.
      |31.303| Saddho sīlena sampanno     yasobhogasamappito
                       yaṃ yaṃ padesaṃ bhajati              tattha tattheva pūjito.
      |31.304| Dūre santo pakāsenti       himavantova pabbato
                       asantettha na dissanti      rattikhittā 1- yathā sarā.
      |31.305| Ekāsanaṃ ekaseyyaṃ           eko caramatandito
                       eko damayamattānaṃ          vanante ramito siyā.
                            Pakiṇṇakavaggo ekavīsatimo.
                                            -----------
              Dhammapadagāthāya dvāvīsatimo nirayavaggo
     [32] |32.306| 22 Abhūtavādī nirayaṃ upeti
                            yo vāpi katvā na karomīti cāha
                            ubhopi te pecca samā bhavanti
                            nihīnakammā manujā parattha.
      |32.307| Kāsāvakaṇṭhā bahavo        pāpadhammā asaññatā
                       pāpā pāpehi kammehi     nirayante upapajjare.
@Footnote: 1 aññattha rattiṃ khittātipi dissati.
      |32.308| Seyyo ayoguḷo bhutto     tatto aggisikhūpamo
                       yañce bhuñjeyya dussīlo  raṭṭhapiṇḍaṃ asaññato.
         |32.309| Cattāri ṭhānāni naro pamatto
                           āpajjatī paradārūpasevī
                           apuññalābhaṃ nanikāmaseyyaṃ
                           nindaṃ tatiyaṃ nirayaṃ catutthaṃ.
      |32.310| Apuññalābho ca gatī ca pāpikā
                           bhītassa bhītāya ratī ca thokikā
                           rājā ca daṇḍaṃ garukaṃ paṇeti
                           tasmā naro paradāraṃ na seve.
      |32.311| Kuso yathā duggahito          hatthamevānukantati
                       sāmaññaṃ dupparāmaṭṭhaṃ     nirayāyūpakaḍḍhati.
      |32.312| Yaṃ kiñci sithilaṃ kammaṃ          saṅkiliṭṭhañca yaṃ vataṃ
                       saṅkassaraṃ brahmacariyaṃ        na taṃ hoti mahapphalaṃ.
      |32.313| Kayirañce 1- kayirathenaṃ       daḷhamenaṃ parakkame
                       sithilo hi paribbājo          bhiyyo ākirate rajaṃ.
      |32.314| Akataṃ dukkataṃ seyyo          pacchā tappati dukkataṃ
                       katañca sukataṃ seyyo         yaṃ katvā nānutappati.
      |32.315| Nagaraṃ yathā paccantaṃ           guttaṃ santarabāhiraṃ
@Footnote: 1 kayirā ce kayirāthenantipi.
                       Evaṃ gopetha attānaṃ         khaṇo vo 1- mā upaccagā
                       khaṇātītā hi socanti         nirayamhi samappitā.
      |32.316| Alajjitāye lajjanti         lajjitāye na lajjare
                       micchādiṭṭhisamādānā      sattā gacchanti duggatiṃ.
      |32.317| Abhaye bhayadassino            bhaye ca abhayadassino
                       micchādiṭṭhisamādānā      sattā gacchanti duggatiṃ.
      |32.318| Avajje vajjamatino            vajje ca avajjadassino
                       micchādiṭṭhisamādānā      sattā gacchanti duggatiṃ.
      |32.319| Vajjañca vajjato ñatvā     avajjañca avajjato
                       sammādiṭṭhisamādānā      sattā gacchanti suggatiṃ.
                               Nirayavaggo dvāvīsatimo.
                                             --------
              Dhammapadagāthāya tevīsatimo nāgavaggo
     [33] |33.320| 23 Ahaṃ nāgova saṅgāme  cāpato patitaṃ saraṃ
                       ativākyantitikkhissaṃ        dussīlo hi bahujjano.
      |33.321| Dantaṃ nayanti samitiṃ           dantaṃ rājābhirūhati
                       danto seṭṭho manussesu    yotivākyantitikkhati.
      |33.322| Varamassatarā dantā           ājānīyā ca sindhavā
                       kuñjarā ca mahānāgā      attadanto tato varaṃ.
@Footnote: 1 Yu. ve.
      |33.323| Na hi etehi yānehi          gaccheyya agataṃ disaṃ
                       yathāttanā sudantena       danto dantena gacchati.
           |33.324| Dhanapālako nāma kuñjaro
                             kaṭukappabhedano dunnivārayo
                             baddho kabalaṃ na bhuñjati
                             sumarati nāgavanassa kuñjaro.
           |33.325| Middhī yadā hoti mahagghaso ca
                             niddāyitā samparivattasāyī
                             mahāvarāhova nivāpapuṭṭho
                             punappunaṃ gabbhamupeti mando.
      |33.326| Idaṃ pure cittamacāri cārikaṃ 1-
                             yenicchakaṃ yatthakāmaṃ yathāsukhaṃ
                             tadajjahaṃ niggahessāmi yoniso
                             hatthippabhinnaṃ viya aṃkusaggaho.
      |33.327| Appamādaratā hotha          sacittamanurakkhatha
                       duggā uddharathattānaṃ       paṅke sannova 2- kuñjaro.
            |33.328| Sace labhetha nipakaṃ sahāyaṃ
                             saddhiṃcaraṃ sādhuvihāridhīraṃ
                             abhibhuyya sabbāni parissayāni
                             careyya tenattamano satīmā.
@Footnote: 1 Yu. cāritaṃ .     2 Yu. sattova.
      |33.329| No ce labhetha nipakaṃ sahāyaṃ
                             saddhiṃcaraṃ sādhuvihāridhīraṃ
                             rājāva raṭṭhaṃ vijitaṃ pahāya
                             eko care mātaṅgaraññeva nāgo.
      |33.330| Ekassa caritaṃ seyyo          natthi bāle sahāyatā
                             eko care na ca pāpāni kayirā
                             appossukko mātaṅgaraññeva nāgo.
            |33.331| Atthamhi jātamhi sukhā sahāyā
                             tuṭṭhī sukhā yā itarītarena
                             puññaṃ sukhaṃ jīvitasaṅkhayamhi
                             sabbassa dukkhassa sukhaṃ pahānaṃ.
      |33.332| Sukhā matteyyatā loke     atho petteyyatā sukhā
                       sukhā sāmaññatā loke    atho brahmaññatā sukhā.
      |33.333| Sukhaṃ yāva jarā sīlaṃ              sukhā saddhā patiṭṭhitā
                       sukho paññāya paṭilābho    pāpānaṃ akaraṇaṃ sukhaṃ.
                                Nāgavaggo tevīsatimo.
                                         ---------
                 Dhammapadagāthāya catuvīsatimo taṇhāvaggo
     [34] |34.334| 24 Manujassa pamattacārino
                             taṇhā vaḍḍhati māluvā viya
                             so palavatī 1- hurāhuraṃ
                             phalamicchaṃva vanasmiṃ vānaro.
      |34.335| Yaṃ esā sahatī jammī          taṇhā loke visattikā
                       sokā tassa pavaḍḍhanti     abhivaḍḍhaṃva bīraṇaṃ.
      |34.336| Yo ce taṃ sahatī jammiṃ          taṇhaṃ loke duraccayaṃ
                       sokā tamhā papatanti      udabinduva pokkharā.
      |34.337| Taṃ vo vadāmi bhaddaṃ vo        yāvantettha samāgatā
                       taṇhāya mūlaṃ khaṇatha          usīratthova bīraṇaṃ.
                       Mā vo naḷaṃ va sotova         māro bhañji punappunaṃ.
           |34.338| Yathāpi mūle anupaddave daḷhe
                            chinnopi rukkho punareva rūhati
                            evampi taṇhānusaye anūhate
                            nibbattati dukkhamidaṃ punappunaṃ.
      |34.339| Yassa chattiṃsatīsotā            manāpassavanā bhusā
                       mahā 2- vahanti duddiṭṭhiṃ     saṅkappā rāganissitā.
@Footnote: 1 pariplavatītipi .       2 Yu. vāhāvahanti.
      |34.340| Savanti sabbadhī sotā         latā ubbhijja tiṭṭhati
                       tañca disvā lataṃ jātaṃ       mūlaṃ paññāya chindatha.
           |34.341| Saritāni sinehitāni ca
                             somanassāni bhavanti jantuno
                             te sātasitā sukhesino
                             te ve jātijarūpagā narā.
           |34.342| Tasiṇāya purakkhatā pajā
                             parisappanti sasova bādhito 1-
                             saññojanasaṅgasattā 2-
                             dukkhamupenti punappunaṃ cirāya.
           |34.343| Tasiṇāya purakkhatā pajā
                             parisappanti sasova bādhito 3-
                             tasmā tasiṇaṃ vinodaye
                             bhikkhu ākaṅkhaṃ 4- virāgamattano.
           |34.344| Yo nibbanaṭho vanādhimutto
                             vanamutto vanameva dhāvati
                             taṃ puggalameva passatha
                             mutto bandhanameva dhāvati.
           |34.345| Na taṃ daḷhaṃ bandhanamāhu dhīrā
                             yadāyasaṃ dārujaṃ pabbajañca
@Footnote: 1-3 Ma. banudhito. .    2 Ma. Yu. saññojanasaṅgasattakā .    4 Yu. ākaṅkhī.
                             Sārattarattā maṇikuṇḍalesu
                             puttesu dāresu ca yā apekkhā.
           |34.346| Etaṃ daḷhaṃ bandhanamāhu dhīrā
                             ohārinaṃ sithilaṃ duppamuñcaṃ
                             etaṃpi chetvāna paribbajanti
                             anapekkhino kāmasukhaṃ pahāya.
           |34.347| Ye rāgarattānupatanti sotaṃ
                             sayaṃ kataṃ makkaṭakova jālaṃ
                             etampi chetvāna vajanti dhīrā
                             anapekkhino sabbadukkhaṃ pahāya.
           |34.348| Muñca pure muñca pacchato
                             majjhe muñca bhavassa pāragū
                             sabbattha vimuttamānaso
                             na puna jātijaraṃ upehisi.
           |34.349| Vitakkamathitassa jantuno
                             tibbarāgassa subhānupassino
                             bhiyyo taṇhā pavaḍḍhati
                             esa kho daḷhaṃ karoti bandhanaṃ.
           |34.350| Vitakkūpasame ca yo rato
                             asubhaṃ bhāvayatī sadā sato
                             Esa kho vyantikāhati
                             esacchecchati 1- mārabandhanaṃ.
      |34.351| Niṭṭhaṃ gato asantāsī     vītataṇho anaṅgaṇo
                       acchindi bhavasallāni     antimoyaṃ samussayo.
      |34.352| Vītataṇho anādāno     niruttipadakovido
                       akkharānaṃ sannipātaṃ      jaññā pubbaparāni ca
                       sa ve antimasārīro        mahāpañño mahāpurisoti vuccati.
           |34.353| Sabbābhibhū sabbavidūhamasmi
                             sabbesu dhammesu anūpalitto
                             sabbañjaho taṇhakkhaye vimutto
                             sayaṃ abhiññāya kamuddiseyyaṃ.
           |34.354| Sabbadānaṃ dhammadānaṃ jināti
                             sabbaṃ rasaṃ dhammaraso jināti
                             sabbaṃ ratiṃ dhammaratī jināti
                             taṇhakkhayo sabbadukkhaṃ jināti.
      |34.355| Hananti bhogā dummedhaṃ      no 1- ce pāragavesino
                       bhogataṇhāya dummedho    hanti aññeva attanaṃ.
      |34.356| Tiṇadosāni khettāni       rāgadosā ayaṃ pajā
                       tasmā hi vītarāgesu         dinnaṃ hoti mahapphalaṃ.
@Footnote: 1 esacchindatītipi .      2 no ca itipi.
      |34.357| Tiṇadosāni khettāni        dosadosā ayaṃ pajā
                       tasmā hi vītadosesu         dinnaṃ hoti mahapphalaṃ.
      |34.358| Tiṇadosāni khettāni        mohadosā ayaṃ pajā
                       tasmā hi vītamohesu         dinnaṃ hoti mahapphalaṃ.
      |34.359| Tiṇadosāni khettāni       icchādosā ayaṃ pajā
                       tasmā hi vigaticchesu         dinnaṃ hoti mahapphalaṃ.
                               Taṇhāvaggo catuvīsatimo.
                                          ------------
                       Dhammapadagāthāya pañcavīsatimo bhikkhuvaggo
     [35] |35.360| 25 Cakkhunā saṃvaro sādhu  sādhu sotena saṃvaro
                       ghānena saṃvaro sādhu             sādhu jivhāya saṃvaro
      |35.361| kāyena saṃvaro sādhu              sādhu vācāya saṃvaro
                       manasā saṃvaro sādhu              sādhu sabbattha saṃvaro
                       sabbattha saṃvuto bhikkhu          sabbadukkhā pamuccati.
           |35.362| Hatthasaññato pādasaññato
                             vācāya saññato saññatattamo
                             ajjhattarato samāhito
                             eko santusito tamāhu bhikkhu 1-.
      |35.363| Yo mukhasaññato bhikkhu        mantabhāṇī anuddhato
                       atthaṃ dhammañca dīpeti         madhuraṃ tassa bhāsitaṃ.
@Footnote: 1 Ma. Yu. bhikkhuṃ.
      |35.364| Dhammārāmo dhammarato         dhammaṃ anuvicintayaṃ
                       dhammaṃ anussaraṃ bhikkhu            saddhammā na parihāyati.
      |35.365| Salābhaṃ nātimaññeyya        nāññesaṃ pihayañcare
                       aññesaṃ pihayaṃ bhikkhu          samādhiṃ nādhigacchati.
      |35.366| Appalābhopi ce bhikkhu         salābhaṃ nātimaññati
                       taṃ ve devā pasaṃsanti           suddhājīviṃ atanditaṃ.
      |35.367| Sabbaso nāmarūpasmiṃ           yassa natthi mamāyitaṃ
                       asatā ca na socati              sa ve bhikkhūti vuccati.
      |35.368| Mettāvihārī yo bhikkhu         pasanno buddhasāsane
                       adhigacche padaṃ santaṃ             saṅkhārūpasamaṃ sukhaṃ.
      |35.369| Siñca bhikkhu imaṃ nāvaṃ           sittā te lahumessati
                       chetvā rāgañca dosañca     tato nibbānamehisi.
      |35.370| Pañca chinde pañca jahe       pañca uttari bhāvaye
                       pañcasaṅgātigo bhikkhu          oghatiṇṇoti vuccati.
           |35.371| Jhāya bhikkhu mā ca pamādo
                             mā te kāmaguṇe bhamassu cittaṃ
                             mā lohaguḷaṃ gilī pamatto
                             mā kandi dukkhamidanti ḍayhamāno.
      |35.372| Natthi jhānaṃ apaññassa      paññā natthi ajhāyato 3-
                       yamhi jhānañca paññā ca  sa ve nibbānasantike.
@Footnote: 1 Po. ajhāyino.
      |35.373| Suññāgāraṃ paviṭṭhassa        santacittassa bhikkhuno
                       amānusī ratī hoti               sammā dhammaṃ vipassato.
      |35.374| Yato yato sammasati             khandhānaṃ udayabbayaṃ
                       labhatī pītipāmojjaṃ             amataṃ taṃ vijānataṃ.
      |35.375| Tatrāyamādi bhavati              idha paññassa bhikkhuno
                       indriyagutti 1- santuṭṭhī   pātimokkhe ca saṃvaro
      |35.376| mitte bhajassu kalyāṇe       suddhājīve atandite.
                       Paṭisanthāravuttyassa          ācārakusalo siyā
                       tato pāmojjabahulo          dukkhassantaṃ karissati 2-.
      |35.377| Vassikā viya pupphāni           maddavāni pamuñcati
                       evaṃ rāgañca dosañca         vippamuñcetha bhikkhavo.
      |35.378| Santakāyo santavāco         santamano susamāhito
                       vantalokāmiso bhikkhu          upasantoti vuccati.
      |35.379| Attanā codayattānaṃ          paṭimaṃsetamattanā
                       so attagutto satimā         sukhaṃ bhikkhu vihāhisi.
      |35.380| Attā hi attano nātho      attā hi attano gati
                       tasmā saññama attānaṃ     assaṃ bhadraṃva vāṇijo.
      |35.381| Pāmojjabahulo bhikkhu          pasanno buddhasāsane
                       adhigacche padaṃ santaṃ             saṅkhārūpasamaṃ sukhaṃ.
      |35.382| Yo have daharo bhikkhu            yuñjati buddhasāsane
@Footnote: 1 Yu. indriyagutto .  2 Po. karissasi.
                       So imaṃ lokaṃ pabhāseti         abbhā muttova candimā.
                                 Bhikkhuvaggo pañcavīsatimo.
                                             -----------
                     Dhammapadagāthāya chabbīsatimo brāhmaṇavaggo
     [36] |36.383| 26 Chinda sotaṃ parakkamma        kāme panūda brāhmaṇa
                       saṅkhārānaṃ khayaṃ ñatvā         akataññūsi brāhmaṇa.
      |36.384| Yadā dvayesu dhammesu          pāragū hoti brāhmaṇo
                       athassa sabbe saṃyogā         atthaṃ gacchanti jānato.
      |36.385| Yassa pāraṃ apāraṃ vā           pārāpāraṃ na vijjati
                       vītaddaraṃ visaññuttaṃ            tamahaṃ brūmi brāhmaṇaṃ.
      |36.386| Jhāyiṃ virajamāsīnaṃ                katakiccaṃ anāsavaṃ
                       uttamatthaṃ anuppattaṃ          tamahaṃ brūmi brāhmaṇaṃ.
      |36.387| Divā tapati ādicco            rattimābhāti candimā
                       sannaddho khattiyo tapati      jhāyī tapati brāhmaṇo
                       atha sabbamahorattiṃ             buddho tapati tejasā.
            |36.388| Bāhitapāpo hi brāhmaṇo
                             samacariyā samaṇoti vuccati
                             pabbājayamattano malaṃ
                             tasmā pabbajitoti vuccati.
      |36.389| Na brāhmaṇassa pahareyya   nāssa muñcetha brāhmaṇo
                       dhi brāhmaṇassa hantāraṃ     tato dhi yassa muñcati.
            |36.390| Na brāhmaṇassetadakiñci seyyo
                             yadānisedho manaso piyehi
                             yato yato hiṃsamano nivattati
                             tato tato sammatimeva dukkhaṃ.
      |36.391| Yassa kāyena vācāya          manasā natthi dukkataṃ
                       saṃvutaṃ tīhi ṭhānehi               tamahaṃ brūmi brāhmaṇaṃ.
      |36.392| Yamhā dhammaṃ vijāneyya       sammāsambuddhadesitaṃ
                       sakkaccaṃ naṃ namasseyya        aggihuttaṃva brāhmaṇo.
      |36.393| Na jaṭāhi na gottehi 1-     na jaccā hoti brāhmaṇo
                       yamhi saccañca dhammo ca     so sucī 2- so ca brāhmaṇo.
      |36.394| Kinte jaṭāhi dummedha         kinte ajinasāṭiyā
                       abbhantarante gahaṇaṃ         bāhiraṃ parimajjasi.
      |36.395| Paṃsukūladharaṃ jantuṃ                 kisandhamanisanthataṃ
                       ekaṃ vanasmiṃ jhāyantaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.396| Na cāhaṃ brāhmaṇaṃ brūmi     yonijaṃ mattisambhavaṃ
                       bhovādī nāma so hoti        sa ve hoti sakiñcano
                       akiñcanaṃ anādānaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.397| Sabbasaṃyojanaṃ chetvā          yo ve na paritassati
@Footnote: 1 Po. Ma. Yu. gotutena .   2 Yu. sukhī.
                       Saṅgātigaṃ visaṃyuttaṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.398| Chetvā naddhiṃ 1- varattañca  sandānaṃ 2- sahanukkamaṃ
                       ukkhittapalighaṃ buddhaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.399| Akkosaṃ vadhabandhañca          aduṭṭho yo titikkhati
                       khantībalaṃ balāṇīkaṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.400| Akkodhanaṃ vatavantaṃ              sīlavantaṃ anussadaṃ
                       dantaṃ antimasārīraṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.401| Vāri pokkharapatteva            āraggeriva sāsapo
                       yo na limpati kāmesu         tamahaṃ brūmi brāhmaṇaṃ.
      |36.402| Yo dukkhassa pajānāti        idheva khayamattano
                       pannabhāraṃ visaññuttaṃ        tamahaṃ brūmi brāhmaṇaṃ.
      |36.403| Gambhīrapaññaṃ medhāviṃ          maggāmaggassa kovidaṃ
                       uttamatthaṃ anuppattaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.404| Asaṃsaṭṭhaṃ gahaṭṭhehi             anāgārehi cūbhayaṃ
                       anokasāriṃ appicchaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.405| Nidhāya daṇḍaṃ bhūtesu           tasesu thāvaresu ca
                       yo na hanti na ghāteti        tamahaṃ brūmi brāhmaṇaṃ.
      |36.406| Aviruddhaṃ viruddhesu               attadaṇḍesu nibbutaṃ
                       sādānesu anādānaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.407| Yassa rāgo ca doso ca        māno makkho ca pātito
@Footnote: 1 Yu. nandī .  2 Yu. sandāmaṃ. Ma. Po. sandhānaṃ.
                       Sāsaporiva āraggā          tamahaṃ brūmi brāhmaṇaṃ.
      |36.408| Akakkasaṃ viññāpaniṃ          giraṃ saccaṃ udīraye
                       yāya nābhisaje kañci         tamahaṃ brūmi brāhmaṇaṃ.
      |36.409| Yodha dīghaṃ vā rassaṃ vā         aṇuṃ thūlaṃ subhāsubhaṃ
                       loke adinnaṃ nādiyati        tamahaṃ brūmi brāhmaṇaṃ.
      |36.410| Āsā yassa na vijjanti       asmiṃ loke paramhi ca
                       nirāsayaṃ 1- visaṃyuttaṃ          tamahaṃ brūmi brāhmaṇaṃ.
      |36.411| Yassālayā na vijjanti        aññāya akathaṅkathī
                       amatogadhaṃ anuppattaṃ          tamahaṃ brūmi brāhmaṇaṃ.
      |36.412| Yodha puññañca pāpañca ubho saṅgaṃ upaccagā
                       asokaṃ virajaṃ suddhaṃ               tamahaṃ brūmi brāhmaṇaṃ.
      |36.413| Candaṃva vimalaṃ suddhaṃ              vippasannamanāvilaṃ
                       nandibhavaparikkhīṇaṃ              tamahaṃ brūmi brāhmaṇaṃ.
      |36.414| Yo imaṃ palipathaṃ duggaṃ          saṃsāraṃ mohamaccagā
                       tiṇṇo pāragato jhāyī      anejo akathaṅkathī
                       anupādāya nibbuto          tamahaṃ brūmi brāhmaṇaṃ.
      |36.415| Yodha kāme pahantvāna       anāgāro paribbaje
                       kāmabhavaparikkhīṇaṃ               tamahaṃ brūmi brāhmaṇaṃ.
      |36.416| Yodha taṇhaṃ pahantvāna      anāgāro paribbaje
@Footnote: 1 nirāsāsantipi.
                       Taṇhābhavaparikkhīṇaṃ            tamahaṃ brūmi brāhmaṇaṃ.
      |36.417| Hitvā mānusakaṃ yogaṃ          dibbaṃ yogaṃ upaccagā
                       sabbayogavisaṃyuttaṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.418| Hitvā ratiñca aratiñca       sītibhūtaṃ nirūpadhiṃ
                       sabbalokābhibhuṃ vīraṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.419| Cutiṃ yo vedi sattānaṃ          upapattiñca sabbaso
                       asattaṃ sugataṃ buddhaṃ            tamahaṃ brūmi brāhmaṇaṃ.
      |36.420| Yassa gatiṃ na jānanti          devā gandhabbamānusā
                       khīṇāsavaṃ arahantaṃ              tamahaṃ brūmi brāhmaṇaṃ.
      |36.421| Yassa pure ca pacchā ca         majjhe ca natthi kiñcanaṃ
                       akiñcanaṃ anādānaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.422| Usabhaṃ pavaraṃ vīraṃ                   mahesiṃ vijitāvinaṃ
                       anejaṃ nhātakaṃ buddhaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.423| Pubbenivāsaṃ yo vedi         saggāpāyañca passati
                       atho jātikkhayaṃ patto        abhiññā vosito muni
                       sabbavositavosānaṃ            tamahaṃ brūmi brāhmaṇaṃ.
                               Brāhmaṇavaggo chabbīsatimo.
                                 Dhammapadagāthāya uddānaṃ
     [37] 27 Yamakaṃ appamadaṃ cittaṃ               pupphaṃ bālena paṇḍitaṃ
                  arahantaṃ sahassena                 pāpaṃ daṇḍena te dasa.
                  Jarā attā ca loko ca            buddhaṃ sukhaṃ piyena ca
                  kodhaṃ malañca dhammaṭṭhaṃ            maggavaggena vīsati.
                  Pakiṇṇaṃ nirayaṃ nāgo              taṇhaṃ bhikkhu ca brāhmaṇo
                  ete chabbīsatī vaggā             desitādiccabandhunā.
                  Yamake vīsatī gāthā                 appamādamhi dvādasa
                  ekādasā cittavagge             pupphavaggamhi soḷasa
                  bāle sattarasā gāthā           paṇḍitamhi catuddasa
                  arahante dasā gāthā             sahasse honti soḷasa
                  terasā pāpavaggamhi             daṇḍamhi dasa satta ca
                  ekādasā jarāvagge              attavaggamhi dvādasa
                  dvādasā lokavaggamhi           buddhavaggamhi soḷasa
                  sukhe ca piyavagge ca                 gāthāyo honti dvādasa
                  cuddasā kodhavaggamhi             malavaggekavīsati
                  sattarasā ca dhammaṭṭhe             maggavaggamhi 1- soḷasa
                  pakiṇṇe soḷasa gāthā           niraye nāge cuddasa
                  dvāvīsa 2- taṇhāvaggamhi    tevīsā bhikkhuvaggakā
                  cattāḷīsa ca gāthāyo            brāhmaṇe vaggamuttame
                  gāthāsatāni cattāri              tevīsā ca punāpare
                  dhammapade nipātamhi              desitādiccabandhunā.
                                    Dhammapadaṃ niṭṭhitaṃ.
@Footnote: 1 maggavagge aḍḍhaaṭṭhārasa gāthāti dissati .  2 taṇhāvagge sattavīsati gāthāti
@dissati.



             The Pali Tipitaka in Roman Character Volume 25 page 53-72. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=25&item=31&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=25&item=31&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=31&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=31&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=31              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]