ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [38]  /khu.u./  1  Evamme  sutaṃ. Ekaṃ samayaṃ bhagavā uruvelāyaṃ
viharati   najjā   nerañjarāya   tīre  bodhirukkhamūle  paṭhamābhisambuddho .
Tena   kho   pana   samayena   bhagavā   sattāhaṃ  ekapallaṅkena  nisinno
hoti   vimuttisukhaṃ   paṭisaṃvedī   .   atha   kho  bhagavā  tassa  sattāhassa
accayena    tamhā    samādhimhā   vuṭṭhahitvā   rattiyā   paṭhamaṃ   yāmaṃ
paṭiccasamuppādaṃ anulomaṃ sādhukaṃ manasākāsi
     {38.1}  iti  imasmiṃ  sati  idaṃ  hoti imassuppādā idaṃ uppajjati
yadidaṃ      avijjāpaccayā     saṅkhārā     saṅkhārapaccayā     viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa
kevalassa   1-   dukkhakkhandhassa   samudayo   hotīti  .  atha  kho  bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
               Yadā have pātubhavanti dhammā
               ātāpino jhāyato brāhmaṇassa
               athassa kaṅkhā vapayanti sabbā
               yato pajānāti sahetudhammanti. Suttaṃ paṭhamaṃ.
     [39]  2  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā uruvelāyaṃ viharati
najjā   nerañjarāya   tīre   bodhirukkhamūle   paṭhamābhisambuddho  .  tena
kho   pana   samayena   bhagavā   sattāhaṃ   ekapallaṅkena  nisinno  hoti
vimuttisukhaṃ   paṭisaṃvedī   .  atha  kho  bhagavā  tassa  sattāhassa  accayena
tamhā   samādhimhā   vuṭṭhahitvā   rattiyā  majjhimaṃ  yāmaṃ  paṭiccasamuppādaṃ
paṭilomaṃ sādhukaṃ manasākāsi
     {39.1}  iti  imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati
yadidaṃ   avijjānirodhā   saṅkhāranirodho   saṅkhāranirodhā   viññāṇanirodho
viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā    saḷāyatananirodho
saḷāyatananirodhā  phassanirodho  phassanirodhā  vedanānirodho  vedanānirodhā
taṇhānirodho     taṇhānirodhā     upādānanirodho     upādānanirodhā
bhavanirodho     bhavanirodhā     jātinirodho     jātinirodhā    jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā         nirujjhanti         evametassa
kevalassa    dukkhakkhandhassa   nirodho   hotīti   .   atha   kho   bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yadā have pātubhavanti dhammā
               Ātāpino jhāyato brāhmaṇassa
               athassa kaṅkhā vapayanti sabbā
               yato khayaṃ paccayānaṃ avedīti. Dutiyaṃ.
     [40]   3   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ
viharati   najjā   nerañjarāya   tīre  bodhirukkhamūle  paṭhamābhisambuddho .
Tena   kho   pana   samayena   bhagavā   sattāhaṃ  ekapallaṅkena  nisinno
hoti   vimuttisukhaṃ   paṭisaṃvedī   .   atha   kho  bhagavā  tassa  sattāhassa
accayena    tamhā   samādhimhā   vuṭṭhahitvā   rattiyā   pacchimaṃ   yāmaṃ
paṭiccasamuppādaṃ anulomapaṭilomaṃ sādhukaṃ manasākāsi
     {40.1}  iti  imasmiṃ  sati  idaṃ  hoti imassuppādā idaṃ uppajjati
imasmiṃ  asati  idaṃ  na hoti imassa nirodhā idaṃ nirujjhati yadidaṃ avijjāpaccayā
saṅkhārā     saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā    nāmarūpaṃ
nāmarūpapaccayā    saḷāyatanaṃ    saḷāyatanapaccayā    phasso    phassapaccayā
vedanā      vedanāpaccayā     taṇhā     taṇhāpaccayā     upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa    kevalassa
dukkhakkhandhassa samudayo hoti.
     {40.2}   Avijjāya   tveva  asesavirāganirodhā  saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho
nāmarūpanirodhā     saḷāyatananirodho     saḷāyatananirodhā     phassanirodho
phassanirodhā      vedanānirodho      vedanānirodhā      taṇhānirodho
Taṇhānirodhā      upādānanirodho      upādānanirodhā     bhavanirodho
bhavanirodhā    jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkha-
domanassupāyāsā        nirujjhanti       evametassa       kevalassa
dukkhakkhandhassa    nirodho   hotīti   .   atha   kho   bhagavā   etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yadā have pātubhavanti dhammā
               ātāpino jhāyato brāhmaṇassa
               vidhūpayaṃ tiṭṭhati mārasenaṃ
               suriyova obhāsayamantalikkhanti. Tatiyaṃ.
     [41]   4   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ
viharati   najjā  nerañjarāya  tīre  ajapālanigrodhe  paṭhamābhisambuddho .
Tena   kho   pana   samayena   bhagavā   sattāhaṃ  ekapallaṅkena  nisinno
hoti   vimuttisukhaṃ   paṭisaṃvedī   .   atha   kho  bhagavā  tassa  sattāhassa
accayena    tamhā   samādhimhā   vuṭṭhāsi   .   atha   kho   aññataro
huhuṃkajātiko   1-   brāhmaṇo  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhito  kho  so  brāhmaṇo  bhagavantaṃ
etadavoca   kittāvatā   nukho   bho   gotama  brāhmaṇo  hoti  katame
ca   pana   brāhmaṇakaraṇā   dhammāti   .   atha   kho  bhagavā  etamatthaṃ
@Footnote: 1 huṃhuṃkajātikotipi.
Viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yo brāhmaṇo bāhitapāpadhammo
               nihuhuṃko nikkasāvo yatatto
               vedantagū vusitabrahmacariyo
               dhammena so brāhmaṇo 1- brahmavādaṃ vadeyya
               yassussadā natthi kuhiñci loketi. Catutthaṃ.
     [42]   5   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana
samayena   āyasmā   ca   sārīputto   āyasmā   ca  mahāmoggallāno
āyasmā   ca   mahākassapo   āyasmā   ca   mahākaccāno   āyasmā
ca   mahākoṭṭhito   āyasmā  ca  mahākappino  āyasmā  ca  mahācundo
āyasmā  ca  anuruddho  āyasmā  2-  ca  revato  āyasmā  ca nando
yena bhagavā tenupasaṅkamiṃsu.
     {42.1}    Addasā   kho   bhagavā   āyasmante   dūrato   va
āgacchante    disvāna    bhikkhū    āmantesi   ete   3-   bhikkhave
brāhmaṇā   āgacchanti   ete   bhikkhave   brāhmaṇā  āgacchantīti .
Evaṃ   vutte   aññataro   brāhmaṇajātiko   bhikkhu  bhagavantaṃ  etadavoca
kittāvatā    nukho    bhante    brāhmaṇo   hoti   katame   ca   pana
brāhmaṇakaraṇā   dhammāti   .   atha   kho   bhagavā   etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
     bāhitvā    pāpake    dhamme    ye    caranti    sadā   satā
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Yu. .pe. āyasmā ca revato āyasmā ca devadatto
@āyasmā ca ānando .pe. iti dissati .  3 Ma. Yu. te.
Khīṇasaññojanā buddhā te ve lokasmi brāhmaṇāti. Pañcamaṃ.
     [43]  6   Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā rājagahe viharati
veḷuvane   kalandakanivāpe   .   tena   kho   pana   samayena  āyasmā
mahākassapo    pipphaliguhāyaṃ    viharati    ābādhiko    hoti    dukkhito
bāḷhagilāno   .   atha   kho  āyasmā  mahākassapo  aparena  samayena
tamhā   ābādhā   vuṭṭhāsi   .   atha   kho  āyasmato  mahākassapassa
tamhā   ābādhā   vuṭṭhitassa   etadahosi   yannūnāhaṃ  rājagahaṃ  piṇḍāya
pāviseyyanti.
     {43.1}  Tena  kho  pana samayena pañcamattāni devatāsatāni ussukaṃ
āpannāni   honti   āyasmato   mahākassapassa   piṇḍapātapaṭilābhāya .
Athakho    āyasmā    mahākassapo   tāni   pañcamattāni   devatāsatāni
paṭikkhipitvā       pubbaṇhasamayaṃ       nivāsetvā      pattacīvaramādāya
rājagahaṃ     piṇḍāya     pāvisi     yena    daliddavisikhā    kapaṇavisikhā
pesakāravisikhā    .   addasā   kho   bhagavā   āyasmantaṃ   mahākassapaṃ
rājagahe     piṇḍāya     carantaṃ    yena    daliddavisikhā    kapaṇavisikhā
pesakāravisikhā   .  atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ
imaṃ udānaṃ udānesi
          anaññaposimaññātaṃ       dantaṃ sāre patiṭṭhitaṃ
          khīṇāsavaṃ vantadosaṃ             tamahaṃ brūmi brāhmaṇanti. Chaṭṭhaṃ.
     [44]  7  Evamme  sutaṃ  .  ekaṃ samayaṃ bhagavā pāvāyaṃ 1- viharati
@Footnote: 1 Yu. pāṭaliyaṃ.
Ajakalāpake   cetiye   ajakalāpakassa   yakkhassa   bhavane  .  tena  kho
pana   samayena   bhagavā   rattandhakāratimisāyaṃ  abbhokāse  nisinno  hoti
devo  ca  ekamekaṃ  phusāyati  .  atha  kho  ajakalāpako  yakkho bhagavato
bhayaṃ   chambhitattaṃ   lomahaṃsaṃ   uppādetukāmo   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavato   avidūre   tikkhattuṃ   akkulo   pakkulo   1-
akkulapakkulikaṃ akāsi eso te samaṇa pisācoti.
     {44.1}  Atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
            yadā sakesu dhammesu      pāragū hoti brāhmaṇo
          atha evaṃ 2- pisācañca    pakkulañcātivattatīti 3-. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 73-79. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=25&item=38&items=7&mode=bracket              Classified by content :- https://84000.org/tipitaka/pitaka_item/roman_item.php?book=25&item=38&items=7              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=38&items=7&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=38&items=7&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=38              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]