ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [382] |382.659| 2 Yathāpi bhaddo 1- ājañño   dhure yutto dhurassaho
@Footnote: 1 Po. bhadro.
                         Mathito atibhārena              saṃyuttaṃ 1- nātivattati
     |382.660| evaṃ paññāya ye tittā     samuddo vārinā yathā
                         na pare atimaññanti         ariyadhammova pāṇinaṃ.
      |382.661| Kāle kālavasampattā       bhavābhavavasaṃ gatā
                         narā dukkhaṃ nigacchanti         te ca 2- socanti māṇavā.
      |382.662| Unnatā sukhadhammena          dukkhadhammena vonatā
                         dvayena bālā haññanti    yathābhūtaṃ adassino.
     |382.663| Ye ca dukkhe sukhamhi ca          majjhe sibbanimaccagū 3-
                         ṭhitā te indakhīlova            na te unnataonatā.
      |382.664| Na heva lābhe nālābhe        na yase na ca kittiyā
                         na nindāya pasaṃsāya           na te dukkhe sukhamhi ca
      |382.665| sabbattha te na lippanti     udabinduva pokkhare
                         sabbattha sukhitā dhīrā 4-     sabbattha aparājitā.
     |382.666| Dhammena ca alābho yo         yo ca lābho adhammiko
                         alābho dhammiko seyyo      yañce lābho adhammiko.
     |382.667| Yaso ca appabuddhīnaṃ            viññūnaṃ ayaso ca yo
                         ayaso ca 5- seyyo viññūnaṃ  na yaso appabuddhinaṃ.
     |382.668| Dummedhehi pasaṃsā ca            viññūhi garahā ca yā
                         garahāva seyyo viññūhi      yañce bālappasaṃsanā.
@Footnote: 1 Yu. saṃyugaṃ .  2 Yu. tedha .  3 Yu. sibbanimajjhagū .  4 Yu. vīrā .  5 Ma. va.
      |382.669| Sukhañca kāmamayikaṃ             dukkhañca pavivekiyaṃ
                         pavivekiyaṃ dukkhaṃ seyyo        yañce kāmamayaṃ sukhaṃ.
      |382.670| Jīvitañca adhammena            dhammena maraṇañca yaṃ
                         maraṇaṃ dhammikaṃ seyyo          yañce jīve adhammikaṃ.
      |382.671| Kāmakodhappahīnā 1- ye    santacittā bhavābhave
                         caranti loke asitā            natthi tesaṃ piyāpiyaṃ.
      |382.672| Bhāvayitvāna bojjhaṅge     indriyāni balāni ca
                         pappuyya 2- paramaṃ santiṃ     parinibbanti anāsavāti.
                                                  Godatto thero.
                                                       Uddānaṃ
                            revato ceva godatto      therā dvete mahiddhikā
                           cuddasamhi nipātamhi    gāthāyo aṭṭhavīsatīti.
                                          Cuddasakanipāto niṭṭhito.
                                               ----------------
                                     Theragāthāya soḷasakanipāto
     [383] |383.673| 1 Esa bhiyyo pasīdāmi        sutvā dhammaṃ mahārasaṃ
                         virāgo desito dhammo         anupādāya sabbaso.
     |383.674| Bahūni loke citrāni           asmiṃ paṭhavimaṇḍale 3-
@Footnote: 1 Ma. kāmakopappahīnā. Yu. kāmakopapahīnā .  2 Po. pappeyya .  3 Po. Yu.
@puthuvimaṇḍale.
                         Mathenti maññe saṅkappaṃ    subhaṃ rāgūpasaṃhitaṃ.
      |383.675| Rajamuhataṃ vātena                yathā meghopasāmaye
                         evaṃ sammanti saṅkappā      yadā paññāya passati.
      |383.676| Sabbe saṅkhārā aniccāti   yadā paññāya passati
                         atha nibbindati dukkhe         esa maggo visuddhiyā.
      |383.677| Sabbe saṅkhārā dukkhāti     yadā paññāya passati
                         atha nibbindati dukkhe         esa maggo visuddhiyā.
      |383.678| Sabbe dhammā anattāti     yadā paññāya passati
                         atha nibbindati dukkhe         esa maggo visuddhiyā.
      |383.679| Buddhānubuddho yo thero      koṇḍañño tibbanikkamo 1-
                         pahīnajātimaraṇo               brahmacariyassa kevalī.
      |383.680| Oghapāso daḷho khīlo       pabbato duppadāliyo
                         chetvā khīlañca pāsañca     selaṃ chetvāna 2- dubbhidaṃ
                         tiṇṇo pāraṅgato jhāyī     mutto so mārabandhanā.
      |383.681| Uddhato capalo bhikkhu          mitte āgamma pāpake
                         saṃsīdati mahoghasmiṃ              ummiyā paṭikujjito.
      |383.682| Anuddhato acapalo             nipako saṃvutindriyo
                         kalyāṇamitto medhāvī       dukkhassantakaro siyā.
      |383.683| Kālāpabbaṅgasaṅkāso      kīso dhamanisaṇṭhito 3-
@Footnote: 1 Po. Yu. tibbanikkhamo .   2 Po. Ma. bhetvāna .   3 Yu. dhamanisanthato.
                         Mattaññū annapānasmiṃ     adīnamanaso naro
      |383.684| phuṭṭho ḍaṃsehi makasehi         araññasmiṃ brahāvane
                         nāgo saṅgāmasīseva           sato tatrādhivāsaye.
      |383.685| Nābhinandāmi maraṇaṃ           nābhinandāmi jīvitaṃ
                         kālañca paṭikaṅkhāmi          nibbisaṃ bhatako yathā.
      |383.686| Nābhinandāmi maraṇaṃ           nābhinandāmi jīvitaṃ
                         kālañca paṭikaṅkhāmi          sampajāno patissato.
      |383.687| Pariciṇṇo mayā satthā      kataṃ buddhassa sāsanaṃ
                         ohito garuko bhāro           bhavanetti samūhatā.
      |383.688| Yassa catthāya pabbajito     agārasmā anagāriyaṃ
                         so me attho anuppatto    kiṃ me saddhivihārināti 1-.
                                        Aññākoṇḍañño thero.
[384] |384.689| 2 Manussabhūtaṃ sambuddhaṃ   attadantaṃ samāhitaṃ
                         iriyamānaṃ brahmapathe          cittassūpasame rataṃ
      |384.690| yaṃ manussā namassanti         sabbadhammāna pāraguṃ
                         devāpi naṃ namassanti           iti me arahato sutaṃ
      |384.691| sabbasaṃyojanātītaṃ              vanā nibbānamāgataṃ
                         kāmehi nekkhammarataṃ            muttaṃ selāva kañcanaṃ
      |384.692| sa ve accaruci 2- nāgo        himavāvaññe siluccaye
@Footnote: 1 Yu. sandavihārenāti .   2 Yu. accantarucī.
                         Sabbesaṃ nāganāmānaṃ          saccanāmo anuttaro
      |384.693| nāgaṃ vo kittayissāmi         na hi āguṃ karoti so.
                         Soraccaṃ avihiṃsā ca               pādā nāgassa te duve.
      |384.694| Sati ca sampajaññañca         caraṇā nāgassa te 1- pare.
                         Saddhāhattho mahānāgo      upekkhāsetadantavā.
      |384.695| Sati gīvā siro paññā         vīmaṃsā dhammacintanā
                         dhammakucchisamāvāso 2-       viveko tassa vāladhi.
      |384.696| So jhāyī assāsarato         ajjhattaṃ susamāhito
                         gacchaṃ samāhito nāgo          ṭhito nāgo samāhito
      |384.697| sayaṃ samāhito nāgo           nisinnopi samāhito
                         sabbattha saṃvuto nāgo         esā nāgassa sampadā.
      |384.698| Bhuñjati anavajjāni             sāvajjāni na bhuñjati
                         ghāsaṃ acchādanaṃ laddhā        sannidhiṃ parivajjayaṃ
      |384.699| saṃyojanaṃ aṇuṃ thūlaṃ                sabbaṃ chetvāna bandhanaṃ
                         yena yeneva gacchati              anapekkhova gacchati.
      |384.700| Yathāpi udake jātaṃ              puṇḍarīkaṃ pavaḍḍhati
                         nopalippati toyena             sucigandhaṃ manoramaṃ
      |384.701| tatheva ca loke jāto            buddho loke viharati
                          nopalippati lokena            toyena padumaṃ yathā.
      |384.702| Mahāggini 3- pajjalito       anāhāropasammati
@Footnote: 1 tyāparetipi .   2 dhammakucchisamātapotipi .   3 Yu. mahāgini.
                         Aṅgāresu ca santesu            nibbutoti pavuccati.
           |384.703| Atthassāyaṃ viññāpanī  upamā viññūhi desitā
                         viññissanti mahānāgā     nāgaṃ nāgena desitaṃ.
      |384.704| Vītarāgo vītadoso               vītamoho anāsavo
                       sarīraṃ vijahaṃ nāgo                parinibbissatyanāsavoti.
                                                  Udāyī thero.
                                               Tatruddānaṃ bhavati
                         koṇḍañño ca udāyī ca       therā dve te mahiddhikā
                         soḷasamhi nipātamhi            gāthāyo dve ca tiṃsa cāti.
                                            Soḷasakanipāto niṭṭhito.
                                                   --------------
                                           Theragāthāya vīsatinipāto
     [385] |385.705| 1 Yaññatthaṃ vā dhanatthaṃ vā    ye hanāma mayaṃ pure
                         avasesaṃ bhayaṃ hoti               vedhanti vilapanti ca.
      |385.706| Tassa te natthi bhītattaṃ        bhiyyo vaṇṇo pasīdati
                         kasmā na paridevesi           evarūpe mahabbhaye.
      |385.707| Natthi cetasikaṃ dukkhaṃ           anapekkhassa gāmaṇi
                         atikkantā bhayā sabbe    khīṇasaṃyojanassa ve.
      |385.708| Khīṇāya bhavanettiyā          diṭṭhe dhamme yathātathā 1-
@Footnote: 1 Po. Ma. Yu. yathātathe.
                         Na bhayaṃ maraṇe hoti            bhāranikkhepane yathā.
      |385.709| Suciṇṇaṃ brahmacariyaṃ me      maggo cāpi subhāvito
                         maraṇe me bhayaṃ natthi          rogānamiva saṅkhaye.
      |385.710| Suciṇṇaṃ brahmacariyaṃ me      maggo cāpi subhāvito
                         nirassādā bhavā diṭṭhā      visaṃ pitvāna chaḍḍitaṃ.
      |385.711| Pāragū anupādāno          katakicco anāsavo
                         tuṭṭho āyukkhayā hoti      mutto āghātanā yathā.
      |385.712| Uttamaṃ dhammataṃ patto        sabbaloke anatthiko
                         ādittāva gharā mutto      maraṇasmiṃ na socati.
      |385.713| Yadatthi saṅkhataṃ kiñci          bhavo ca yattha labbhati
                         sabbaṃ anissaraṃ etaṃ           idaṃ 1- vuttaṃ mahesinā.
      |385.714| Yo taṃ tathā pajānāti         yathā buddhena desitaṃ
                         na gaṇhāti bhavaṃ kiñci        sutattaṃva ayoguḷaṃ.
      |385.715| Na me hoti ahosinti         bhavissanti na hoti me
                         saṅkhārā vibhavissanti         tattha kā paridevanā.
      |385.716| Suddhaṃ dhammasamuppādaṃ        suddhaṃ saṅkhārasantatiṃ
                         passantassa yathābhūtaṃ         na bhayaṃ hoti gāmaṇi.
      |385.717| Tiṇakaṭṭhasamaṃ lokaṃ             yadā paññāya passati
                         mamattaṃ so asaṃvindaṃ           natthi meti na socati.
      |385.718| Ukkaṇṭhāmi sarīrena          bhavenamhi anatthiko
@Footnote: 1 Po. Ma. Yu. iti.
                         Soyaṃ bhijjissati kāyo        añño ca na bhavissati.
      |385.719| Yaṃ vo kiccaṃ sarīrena             taṃ karotha yadicchatha
                         na me tappaccayā tattha      doso pemaṃ ca hehiti.
      |385.720| Tassa taṃ vacanaṃ sutvā          abbhūtaṃ lomahaṃsanaṃ
                         satthāni nikkhipitvāna        māṇavā etadabravuṃ.
      |385.721| Kiṃ bhadante karitvāna          ko vā ācariyo tava
                         kassa sāsanamāgamma         labbhate taṃ asokatā.
      |385.722| Sabbaññū sabbadassāvī    jino ācariyo mama
                         mahākāruṇiko satthā        sabbalokatikicchako.
      |385.723| Tenāyaṃ desito dhammo       khayagāmī anuttaro
                         tassa sāsanamāgamma         labbhate taṃ asokatā.
         |385.724| Sutvāna corā isino subhāsitaṃ
                             nikkhippa satthāni ca āvudhāni ca
                             tamhā ca kammā viramiṃsu eke
                             eke ca pabbajjamarocayiṃsu.
          |385.725| Te pabbajitvā sugatassa sāsane
                             bhāvetvā bojjhaṅgabalāni paṇḍitā
                             udaggacittā sumanā katindriyā
                             phusiṃsu nibbānapadaṃ asaṅkhatanti.
                                       Adhimutto thero.
     [386] |386.726| 2 Samaṇassa ahū cintā    pārāsariyassa 1- bhikkhuno
                         ekakassa nisinnassa         pavivittassa jhāyino
      |386.727| kimānupubbaṃ puriso          kiṃ vattaṃ kiṃ samācāraṃ 2-
                         attano kiccakārissa        na ca kiñci viheṭhaye.
     |386.728| Indriyāni manussānaṃ      hitāya ahitāya ca
                         arakkhitāni ahitāya         rakkhitāni hitāya ca.
      |386.729| Indriyāneva sārakkhaṃ      indriyāni ca gopayaṃ
                         attano kiccakārissa        na ca kiñci viheṭhaye.
      |386.730| Cakkhundriyañca rūpesu       gacchantaṃ anivārayaṃ
                         anādīnavadassāvī            so dukkhā na hi muccati.
      |386.731| Sotindriyañca 3- saddesu   gacchantaṃ anivārayaṃ
                         anādīnavadassāvī             so dukkhā na hi muccati.
     |386.732| Anissaraṇadassāvī            gandhe ce paṭisevati
                         na so muccati dukkhamhā     gandhesu adhimucchito.
     |386.733| Ambilamadhuraggañca           tittakaggamanussaraṃ
                         rasataṇhāya gadhito           hadayaṃ nāvabujjhati.
      |386.734| Subhānayappaṭikūlāni         phoṭṭhabbāni anussaraṃ
                         ratto rāgādhikaraṇaṃ           vividhaṃ vindate dukkhaṃ 4-.
      |386.735| Manañcetehi dhammehi       yo na sakkoti rakkhituṃ
@Footnote: 1 Yu. pārāpariyassa .   2 Po. Yu. samācaraṃ .   3 Po. Ma. ce .   4 Ma. Yu. dukhaṃ.
                         Tato naṃ dukkhamanveti         sabbasotehi pañcahi.
      |386.736| Pubbalohitasampuṇṇaṃ      bahussa kuṇapassa ca
                         naravīrakataṃ vagguṃ                 samuggamiva cittitaṃ.
      |386.737| Kaṭukaṃ madhurassādaṃ             piyanibandhanaṃ dukkhaṃ 1-
                         khuraṃva madhunālittaṃ              ullittaṃ nāvabujjhati.
      |386.738| Itthirūpe itthirase            phoṭṭhabbepica itthiyā
                         itthigandhesu sāratto       vividhaṃ vindate dukkhaṃ 1-.
     |386.739| Itthisotāni sabbāni       sandanti pañcapañcasu
                         tesamāvaraṇaṃ kātuṃ            yo sakkoti viriyavā.
      |386.740| So atthavā so dhammaṭṭho   so dakkho so vicakkhaṇo
                         kareyya ramamāno hi          kiccaṃ dhammatthasaṃhitaṃ.
      |386.741| Atho sīdati saññuttaṃ       vajje kiccaṃ niratthakaṃ
                         na taṃ kiccanti maññitvā  appamatto vicakkhaṇo.
      |386.742| Yañca atthena saññuttaṃ   yā ca dhammagatā rati
                         taṃ samādāya vattetha         sā hi ve uttamā rati.
      |386.743| Uccāvacehupāyehi          paresamabhijigīsāti
                         hantvā vadhitvā atha socayitvā
                         ālopati sāhasā yo paresaṃ.
      |386.744| Tacchanto āṇiyā āṇiṃ     nihanti balavā yathā
@Footnote: 1 Ma. Yu. dukhaṃ.
                         Indriyānindriyeheva        nihanti kusalā tathā.
      |386.745| Saddhaṃ viriyaṃ samādhiñca         satipaññañca bhāvayaṃ
                         pañca pañcahi hantvāna     anīgho yāti brāhmaṇo.
      |386.746| So atthavā so dhammaṭṭho    katvā vākyānusāsaniṃ
                         sabbena sabbaṃ buddhassa      so naro sukhamedhatīti.
                                         Pārāsariyo 1- thero.
     [387] |387.747| 3 Cirarattaṃ vatātāpī          dhammaṃ anuvicintayaṃ
                         samaṃ cittassa nālatthaṃ         pucchaṃ samaṇabrāhmaṇe.
      |387.748| Ko so pāragato 2- loke    ko patto amatogadhaṃ
                         kassa dhammaṃ paṭicchāmi         paramatthavijānanaṃ.
      |387.749| Antovaṅkagato āsiṃ           macchova ghasamāmisaṃ
                         baddho mahindapāsena         vepacityāsuro yathā.
     |387.750| Añchāmi naṃ na muñcāmi       asmā sokapariddavā
                         ko me bandhaṃ muñcaṃ loke     sambodhiṃ vedayissati.
     |387.751| Samaṇaṃ brāhmaṇaṃ vā kaṃ        ādisantaṃ pabhaṅguṇaṃ
                         kassa dhammaṃ paṭicchāmi         jarāmaccupavāhanaṃ.
      |387.752| Vicikicchākaṅkhāgadhitaṃ 3-      sārambhabalasaññutaṃ
                         kodhappattamanatthaddhaṃ         abhijappapadāraṇaṃ.
      |387.753| Taṇhādhanusamuṭṭhānaṃ          dve ca pannarasāyutaṃ
@Footnote: 1 Yu. pārāpariyo .     2 Ma. Yu. pāraṅgato .   3 Ma. vicikicchākaṅkhāganthitaṃ.
@Yu. ...gathitaṃ.
                         Passa orasikaṃ bālaṃ            bhetvāna yadi tiṭṭhati.
      |387.754| Anudiṭṭhīnaṃ appahānaṃ          saṅkappasaratejitaṃ
                         tena viddho pavedhāmi           pattaṃva māluteritaṃ.
      |387.755| Ajjhattaṃ me samuṭṭhāya       khippaṃ pacceti 1- pāpakaṃ
                         chaphassāyatanī kāyo            yattha sarati sabbadā.
      |387.756| Taṃ na passāmi tekicchaṃ         yo me taṃ sallamuddhare
                         nānārajjena satthena         nāññena vicikicchitaṃ.
      |387.757| Ko me asattho avaṇo         sallamabbhantarāpassayaṃ
                         ahiṃsaṃ sabbagattāni            lallaṃ me uddharissati.
     |387.758| Dhammappati hi so seṭṭho       visadosapavāhako
                         gambhīre patitassa me           thalaṃ pāṇiva dassaye.
      |387.759| Rahadehamasmi ogāḷho      ahāriyarajamantike
                         māyāussuyyasārambha        thīnamiddhamapatthaṭe.
      |387.760| Uddhaccameghathanitaṃ              saṃyojanavalāhakaṃ
                         vāhā vahanti kuddiṭṭhiṃ       saṅkappā rāganissitā.
      |387.761| Savanti sabbadhī sotā         latā ubbhijja tiṭṭhati
                         te sote ko nivāreyya        taṃ lataṃ ko hi checchati.
      |387.762| Velaṃ karotha bhadante            sotānaṃ sannivāraṇaṃ
                         mā te manomayo soto        rukkhaṃva sahasā luve.
@Footnote: 1 Ma. Yu. paccati māmakaṃ.
      |387.763| Evaṃ me bhayajātassa            apārā pāramesato
                         tāṇo paññāvudho satthā   isisaṅghanisevito.
      |387.764| Sopāṇaṃ sukataṃ suddhaṃ           dhammasāramayaṃ daḷhaṃ
                         pādāsi vuyhamānassa         mā bhāyīti ca mabravī.
      |387.765| Satipaṭṭhānapāsādaṃ           āruyha paccavekkhisaṃ
                         yantaṃ pubbe amaññissaṃ     sakkāyābhirataṃ pajaṃ.
      |387.766| Yadā ca maggamaddakkhiṃ         nāvāya abhirūhanaṃ
                         anadhiṭṭhāya attānaṃ           titthamaddakkhimuttamaṃ.
      |387.767| Sallaṃ attasamuṭṭhānaṃ          bhavanettipabhāvitaṃ
                         etesaṃ appavattāya           desesi maggamuttamaṃ.
      |387.768| Dīgharattānusayitaṃ                 cirarattapatiṭṭhitaṃ
                         buddho me pānudī gandhaṃ       visadosapavāhanoti.
                                            Telukāni 1- thero.
     [388] |388.769| 4 Passa cittakataṃ bimbaṃ     arukāyaṃ samussitaṃ
                         āturaṃ bahusaṅkappaṃ             yassa natthi dhuvaṃ ṭhiti.
      |388.770| Passa cittakataṃ rūpaṃ               maṇinā kuṇḍalena ca
                         aṭṭhitacena 2- onaddhaṃ        saha vatthehi sobhati.
      |388.771| Alattakakatā pādā           mukhaṃ cuṇṇakamakkhitaṃ
                         alaṃ bālassa mohāya          no ca pāragavesino.
@Footnote: 1 Yu. telakāni .       2 Ma. aṭṭhiṃ tacena.
      |388.772| Aṭṭhapadakatā kesā            nettā añjanamakkhitā
                         alaṃ bālassa mohāya           no ca pāragavesino.
      |388.773| Añjanīva navā cittā          pūtikāyo alaṅkato
                         alaṃ bālassa mohāya           no ca pāragavesino.
      |388.774| Odahi migavo pāsaṃ              nāsādā vākuraṃ migo
                         bhutvā nivāpaṃ gacchāma         kandante migabandhake.
      |388.775| Chinnā pāsā migavassa        nāsādā vākuraṃ migo
                         bhutvā nivāpaṃ gacchāma         socante migaluddake.
            |388.776| Passāmi loke sadhane manusse
                               laddhāna vittaṃ na dadanti mohā.
                               Laddhā dhanaṃ sannicayaṃ karonti
                               bhiyyo ca kāme abhipatthayanti.
            |388.777| Rājā pasayhappaṭhaviṃ vijetvā
                               sasāgarantaṃ mahimāvasanto
                               oraṃ samuddassa atittarūpo
                               pāraṃ samuddassapi patthayetha.
            |388.778| Rājā ca aññe ca bahū manussā
                               avītataṇhā maraṇaṃ upenti
                               ūnāva hutvāna jahanti dehaṃ
                               kāmehi lokamhi na hatthi titti.
            |388.779| Kandantī naṃ ñātī pakiriya kese
                               aho vatā no amarāti cāhu
                               vatthena naṃ pārutaṃ nīharitvā
                               citaṃ samodhāya tato dahanti.
            |388.780| So ḍayhati sūlehi tujjamāno
                               ekena vatthena pahāya bhoge
                               na miyyamānassa bhavanti tāṇā
                               ñātī ca mittā atha vā sahāyā.
            |388.781| Dāyādakā tassa dhanaṃ haranti
                               satto pana gacchati yena kammaṃ
                               na miyyamānaṃ dhanamanveti kiñci
                               puttā ca dārā ca dhanañca raṭṭhaṃ.
             |388.782| Na dīghamāyuṃ labhate dhanena
                                na cāpi vittena jaraṃ vihanti
                               appañhi naṃ jīvitamāhu dhīrā
                               asassataṃ vippariṇāmadhammaṃ.
            |388.783| Addhā 1- daliddā ca phusanti phassaṃ
                               bālo ca dhīro ca tatheva phuṭṭho
                               bālo hi bālyā vadhitova seti
@Footnote: 1 aḍḍhātipi.
                               Dhīro ca na vedhati phassaphuṭṭho.
            |388.784| Tasmā hi paññāva dhanena seyyo
                               yāya vosānamidhādhigacchati
                               abyositattā hi bhavābhavesu
                               pāpāni kammāni karonti mohā.
            |388.785| Upeti gabbhañca parañca lokaṃ
                               saṃsāramāpajja paramparāya
                               tassappapañño abhisaddahanto
                               upeti gabbhañca parañca lokaṃ.
            |388.786| Coro yathā sandhimukhe gahīto
                               sakammunā haññati pāpadhammo
                               evaṃ pajā pecca paramhi loke
                               sakammunā haññati pāpadhammo.
            |388.787| Kāmā hi citrā madhurā manoramā
                               virūparūpena mathenti cittaṃ
                               ādīnavaṃ kāmaguṇesu disvā
                               tasmā ahaṃ pabbajitomhi rāja.
            |388.788| Dumapphalānīva patanti māṇavā
                               daharā ca vuḍḍhā ca sarīrabhedā
                               Etampi disvā pabbajitomhi rāja
                               apaṇṇakaṃ sāmaññameva seyyo.
      |388.789| Saddhāyāhaṃ pabbajito         upeto jinasāsane
                         avajjā mayhaṃ pabbajjā      anaṇo bhuñjāmi bhojanaṃ.
      |388.790| Kāme ādittato disvā      jātarūpāni satthato
                         gabbhe vokkantito dukkhaṃ     nirayesu mahabbhayaṃ.
     |388.791| Etamādīnavaṃ disvā             saṃvegaṃ alabhiṃ tadā
                         sohaṃ viddho tadā santo       sampatto āsavakkhayaṃ.
      |388.792| Pariciṇṇo mayā satthā       kataṃ buddhassa sāsanaṃ
                         ohito garuko bhāro           bhavanetti samūhatā.
      |388.793| Yassa catthāya pabbajito     agārasmā anagāriyaṃ
                         so me attho anuppatto    sabbasaṃyojanakkhayoti.
                                                Raṭṭhapālo thero.
     [389] |389.794| 5 Rūpaṃ disvā sati muṭṭhā    piyanimittaṃ manasikaroto
                         sārattacitto vedeti         tañca ajjhosa tiṭṭhati.
      |389.795| Tassa vaḍḍhanti vedanā     anekā rūpasambhavā
                        abhijjhā ca vihesā ca         cittamassūpahaññati
                        evamācinato dukkhaṃ            ārā nibbāna vuccati.
     |389.796| Saddaṃ sutvā sati muṭṭhā     piyanimittaṃ manasikaroto
                        sārattacitto vedeti         tañca ajjhosa tiṭṭhati.
     |389.797| Tassa vaḍḍhanti vedanā    anekā saddasambhavā
                        abhijjhā ca vihesā ca       cittamassūpahaññati
                        evamācinato dukkhaṃ          ārā nibbāna vuccati.
     |389.798| Gandhaṃ ghatvā sati muṭṭhā   piyanimittaṃ manasikaroto
                        sārattacitto vedeti       tañca ajjhosa tiṭṭhati.
     |389.799| Tassa vaḍḍhanti vedanā    anekā gandhasambhavā
                        abhijjhā ca vihesā ca       cittamassūpahaññati
                        evamācinato dukkhaṃ          ārā nibbāna vuccati.
     |389.800| Rasaṃ bhotvā sati muṭṭhā     piyanimittaṃ manasikaroto
                        sārattacitto vedeti        tañca ajjhosa tiṭṭhati.
     |389.801| Tassa vaḍḍhanti vedanā    anekā rasasambhavā
                        abhijjhā ca vihesā ca       cittamassūpahaññati
                        evamācinato dukkhaṃ          ārā nibbāna vuccati.
     |389.802| Phassaṃ phussa sati muṭṭhā     piyanimittaṃ manasikaroto
                        sārattacitto vedeti        tañca ajjhosa tiṭṭhati.
     |389.803| Tassa vaḍḍhanti vedanā    anekā phassasambhavā
                        abhijjhā ca vihesā ca       cittamassūpahaññati
                        evamācinato dukkhaṃ          ārā nibbāna vuccati.
     |389.804| Dhammaṃ ñatvā sati muṭṭhā   piyanimittaṃ manasikaroto
                        sārattacitto vedeti       tañca ajjhosa tiṭṭhati.
     |389.805| Tassa vaḍḍhanti vedanā    anekā dhammasambhavā
                        abhijjhā ca vihesā ca       cittamassūpahaññati
                        evamācinato dukkhaṃ          ārā nibbāna vuccati.
     |389.806| Na so rajjati rūpesu          rūpaṃ disvā patissato
                        virattacitto vedeti         tañca nājjhosa 1- tiṭṭhati.
     |389.807| Yathāssa passato rūpaṃ       sevato vāpi vedanaṃ
                        khiyyati nopaciyyati          evaṃ so caratī sato
                        evaṃ apacinato dukkhaṃ         santike nibbāna vuccati.
     |389.808| Na so rajjati saddesu        saddaṃ sutvā patissato
                        virattacitto vedeti          tañca nājjhosa tiṭṭhati.
     |389.809| Yathāssa suṇato saddaṃ      sevato vāpi vedanaṃ
                        khiyyati nopaciyyati          evaṃ so caratī sato
                        evaṃ apacinato dukkhaṃ        santike nibbāna vuccati.
     |389.810| Na so rajjati gandhesu        gandhaṃ ghatvā patissato
                        virattacitto vedeti          tañca nājjhosa tiṭṭhati.
     |389.811| Yathāssa ghāyato gandhaṃ     sevato vāpi vedanaṃ
                        khiyyati nopaciyyati          evaṃ so caratī sato
                        evaṃ apacinato dukkhaṃ        santike nibbāna vuccati.
@Footnote: 1 Yu. najjhosa .pe..
     |389.812| Na so rajjati rasesu           rasaṃ bhotvā patissato
                        virattacitto vedeti          tañca nājjhosa tiṭṭhati.
     |389.813| Yathāssa sāyato rasaṃ        sevato vāpi vedanaṃ
                        khiyyati nopaciyyati          evaṃ so caratī sato
                        evaṃ apacinato dukkhaṃ         santike nibbāna vuccati.
     |389.814| Na so rajjati phassesu        phassaṃ phussa patissato
                        virattacitto vedeti          tañca nājjhosa tiṭṭhati.
     |389.815| Yathāssa phusato phassaṃ       sevato vāpi vedanaṃ
                        khiyyati nopaciyyati          evaṃ so caratī sato
                        evaṃ apacinato dukkhaṃ         santike nibbāna vuccati.
     |389.816| Na so rajjati dhammesu        dhammaṃ ñatvā patissato
                        virattacitto vedeti          tañca nājjhosa tiṭṭhati.
     |389.817| Yathāssa vijānato dhammaṃ   sevato vāpi vedanaṃ
                        khiyyati nopaciyyati          evaṃ so caratī sato
                        evaṃ apacinato dukkhaṃ        santike nibbāna vuccati.
                                        Māluṅkayaputto thero.
     [390] |390.818| 6 Paripuṇṇakāyo suruci     sujāto cārudassano
                      suvaṇṇavaṇṇosi bhagavā    susukkadāṭhosi viriyavā.
    |390.819| Narassa hi sujātassa         ye bhavanti viyañjanā
                        Sabbe te tava kāyasmiṃ    mahāpurisalakkhaṇā.
     |390.820| Pasannanetto sumukho      brahā uju patāpavā
                        majjhe samaṇasaṅghassa     ādiccova virocasi.
     |390.821| Kalyāṇadassano bhikkhu    kañcanasannibhattaco
                        kiṃ te samaṇabhāvena         evaṃ uttamavaṇṇino.
    |390.822| Rājā arahasi bhavituṃ          cakkavatti rathesabho
                        cāturanto vijitāvī         jambusaṇḍassa issaro.
     |390.823| Khattiyā bhojarājāno     anuyantā bhavanti te
                        rājābhirājā manujindo   rajjaṃ kārehi gotama.
    |390.824| Rājāhamasmi selāti (bhagavā)  dhammarājā anuttaro
                       dhammena cakkaṃ vattemi      cakkaṃ appaṭivattiyaṃ.
    |390.825| Sambuddho paṭijānāsi (iti selo brāhmaṇo) dhammarājā anuttaro
                        dhammena cakkaṃ vattemi     iti bhāsasi gotama.
    |390.826| Ko nu senāpati bhoto      sāvako satthuranvayo
                        ko imaṃ anuvatteti          dhammacakkaṃ pavattitaṃ.
    |390.827| Mayā pavattitaṃ cakkaṃ (selāti bhagavā) dhammacakkamanuttaraṃ
                        sārīputtonuvatteti        anujāto tathāgataṃ.
    |390.828| Abhiññeyyaṃ abhiññātaṃ  bhāvetabbañca bhāvitaṃ
                        pahātabbaṃ pahīnaṃ me       tasmā buddhosmi brāhmaṇa.
     |390.829| Vinayassu mayi kaṅkhaṃ          adhimuccassu brāhmaṇa
                        dullabhaṃ dassanaṃ hoti       sambuddhānaṃ abhiṇhaso.
     |390.830| Yesaṃ ve dullabho loke     pātubhāvo abhiṇhaso
                     sohaṃ brāhmaṇa buddhosmi  sallakatto anuttaro.
     |390.831| Brahmabhūto atitulo       mārasenappamaddano
                        sabbāmitte vasīkatvā    modāmi akutobhayo.
     |390.832| Idaṃ bhonto nisāmetha     yathā bhāsati cakkhumā
                        sallakatto mahāvīro       sīhova nadatī vane.
    |390.833| Brahmabhūtaṃ atitulaṃ           mārasenappamaddanaṃ
                        ko disvā nappasīdeyya   api kaṇhābhijātiko.
     |390.834| Yo maṃ icchati anvetu      yo vā nicchati gacchatu
                        idhāhaṃ pabbajissāmi      varapaññassa santike.
    |390.835| Etañce ruccatī bhoto      sammāsambuddhasāsanaṃ
                        mayampi pabbajissāma     varapaññassa santike.
    |390.836| Brāhmaṇā tisatā ime   yācanti pañjalīkatā
                       brahmacariyaṃ carissāma       bhagavā tava santike.
   |390.837| Svākkhātaṃ brahmacariyaṃ (selāti bhagavā) sandiṭṭhikamakālikaṃ
                      yattha amoghā pabbajjā   appamattassa sikkhato.
  |390.838| Yantaṃ saraṇamāgamma          ito aṭṭhami 1- cakkhuma
                     sattarattena bhagavā           dantamha tava sāsane.
@Footnote: 1 Ma. aṭṭhame.
     |390.839| Tuvaṃ buddho tuvaṃ satthā      tuvaṃ mārābhibhū muni
                        tuvaṃ anusaye chetvā         tiṇṇo tāresimaṃ pajaṃ.
     |390.840| Upadhī te samatikkantā    āsavā te padālitā
                        sīhova anupādāno        pahīnabhayabheravo.
     |390.841| Bhikkhavo tisatā ime        tiṭṭhantī pañjalīkatā
                        pāde vīra pasārehi          nāgā vandantu satthunoti.
                                            Selo thero.
     [391] |391.842| 7 Yā taṃ me hatthigīvāya   sukhumā vatthā padhāritā
                        sālīnaṃ odano bhutto       sucimaṃsūpasecano.
     |391.843| Sojja bhaddo sātatiko     uñchāpattāgate rato
                        jhāyati anupādāno        putto godhāya bhaddiyo.
     |391.844| Paṃsukūlī sātatiko             uñchāpattāgate rato
                        jhāyati anupādāno        putto godhāya bhaddiyo.
            |391.845| Piṇḍapātī sātatiko       .................
            |391.846| Tecīvarī sātatiko             .................
            |391.847| Sapadānacārī sātatiko     .................
            |391.848| Ekāsanī sātatiko          .................
            |391.849| Pattapiṇḍī sātatiko       .................
            |391.850| Khalupacchābhattī sātatiko   .................
            |391.851| Āraññiko sātatiko    .................
            |391.852| Rukkhamūliko sātatiko     .................
            |391.853| Abbhokāsī sātatiko     .................
            |391.854| Sosāniko sātatiko      .................
            |391.855| Yathāsanthatiko sātatiko .................
            |391.856| Nesajjiko sātatiko      .................
            |391.857| Appiccho sātatiko       .................
            |391.858| Santuṭṭho sātatiko       .................
            |391.859| Pavivitto sātatiko        .................
            |391.860| Asaṃsaṭṭho sātatiko       .................
     |391.861| Āraddhaviriyo sātatiko     uñchāpattāgate rato
                        jhāyati anupādāno        putto godhāya bhaddiyo.
     |391.862| Hitvā satapalaṃ kaṃsaṃ            sovaṇṇaṃ satarājikaṃ
                        aggahiṃ mattikāpattaṃ        idaṃ dutiyābhisecanaṃ.
     |391.863| Ucce maṇḍalipākāre      daḷhamaṭṭālakoṭṭhake
                        rakkhito khaggahatthehi        uttasaṃ vihariṃ pure.
     |391.864| Sojja bhaddo anutrāsī     pahīnabhayabheravo
                        jhāyati vanamogayha          putto godhāya bhaddiyo.
     |391.865| Sīlakkhandhe patiṭṭhāya       satiṃ paññañca bhāvayaṃ
                        pāpuṇiṃ anupubbena         sabbasaṃyojanakkhayanti.
                                  Bhaddiyo kāligodhāya putto thero.
     [392] |392.866| 8 Gacchaṃ vadesi samaṇa ṭhitomhi
                                       mamañca brūsi ṭhitamaṭṭhitoti
                                       pucchāmi taṃ samaṇa etamatthaṃ
                                       kasmā ṭhito tvaṃ ahamaṭṭhitomhi.
                    |392.867| Ṭhito ahaṃ aṅgulimāla sabbadā
                                       sabbesu bhūtesu nidhāya daṇḍaṃ
                                       tuvañca pāṇesu asaññatosi
                                       tasmā ṭhitohaṃ tuvamaṭṭhitosi.
                    |392.868| Cirassaṃ vata me mahito mahesi
                                        mahāvanaṃ samaṇo paccupādi
                                        sohaṃ cajissāmi sahassapāpaṃ
                                       sutvāna gāthaṃ tava dhammayuttaṃ.
                    |392.869| Icceva coro asimāvudhañca
                                       sobbhe papāte narake anvakāsi
                                       avandi coro sugatassa pāde
                                       tattheva pabbajjamayāci buddhaṃ.
                    |392.870| Buddho ca kho kāruṇiko mahesi
                                       yo satthā lokassa sadevakassa
                                       tamehi bhikkhūti tadā avoca
                                       eseva tassa ahu bhikkhubhāvo.
     |392.871| Yo ca pubbe pamajjitvā 1- pacchā so nappamajjati
                        somaṃ lokaṃ pabhāseti          abbhā muttova candimā.
    |392.872| Yassa pāpaṃ kataṃ kammaṃ         kusalena pithīyati
                       somaṃ lokaṃ pabhāseti           abbhā muttova candimā.
    |392.873| Yo have daharo bhikkhu          yuñjatī buddhasāsane
                       somaṃ lokaṃ pabhāseti          abbhā muttova candimā.
                |392.874| Disā hi me dhammakathaṃ suṇantu
                                   disā hi me yuñjantu buddhasāsane ca 2-
                                   disā hi me te manusse bhajantu
                                   ye dhammamevādapayanti santo.
     |392.875| Disā hi me khantivādānaṃ   avirodhappasaṃsinaṃ
                        suṇantu dhammaṃ kālena       tañca anuvidhīyantu.
     |392.876| Na hi jātu so mamaṃ hiṃse      aññaṃ vā pana kañcinaṃ 3-
                        pappuyya paramaṃ santiṃ         rakkheyya tasathāvare.
               |392.877| Udakaṃ hi nayanti nettikā
                                  usukārā namayanti tejanaṃ
                                  dāruṃ namayanti tacchakā
                                  attānaṃ damayanti paṇḍitā.
    |392.878| Daṇḍeneke damayanti        aṅkusehi kasāhi ca
                       adaṇḍena asatthena         ahaṃ dantomhi tādinā.
@Footnote: 1 Yu. yo pubbe pamajjitvāna .    2 Ma. Yu. casaddo natthi .   3 po Ma. kiñcanaṃ.
    |392.879| Ahiṃsakoti me nāmaṃ           hiṃsakassa pure sato
                        ajjāhaṃ saccanāmomhi     na naṃ hiṃsāmi kañcinaṃ.
     |392.880| Coro ahaṃ pure āsiṃ          aṅgulimāloti vissuto
                        vuyhamāno mahoghena        buddhaṃ saraṇamāgamaṃ.
    |392.881| Lohitapāṇī pure āsiṃ       aṅgulimāloti vissuto
                        saraṇāgamanaṃ passa            bhavanetti samūhatā.
     |392.882| Tādisaṃ kammaṃ katvāna       bahuṃ duggatigāminaṃ
                        phuṭṭho kammavipākena        anaṇo bhuñjāmi bhojanaṃ.
     |392.883| Pamādamanuyuñjanti         bālā dummedhino janā
                        appamādañca medhāvī       dhanaṃ seṭṭhaṃva rakkhati.
     |392.884| Mā pamādamanuyuñjetha      mā kāmaratisanthavaṃ
                        appamatto hi jhāyanto   pappoti paramaṃ sukhaṃ.
    |392.885| Svāgataṃ nāpagataṃ              netaṃ dummantitaṃ mama
                        saṃvibhattesu dhammesu          yaṃ seṭṭhaṃ tadupāgamaṃ.
     |392.886| Svāgataṃ nāpagataṃ             netaṃ dummantitaṃ mama
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
     |392.887| Araññe rukkhamūle vā       pabbatesu guhāsu vā
                        tattha tattheva aṭṭhāsiṃ       ubbiggamanaso tadā.
     |392.888| Sukhaṃ sayāmi ṭhāyāmi          sukhaṃ kappemi jīvitaṃ
                        ahatthapāso mārassa       aho satthānukampito.
     |392.889| Brahmajacco pure āsiṃ     udicco ubhato ahuṃ 1-
                        sojja putto sugatassa      dhammarājassa satthuno.
     |392.890| Vītataṇho anādāno       guttadvāro susaṃvuto
                        aghamūlaṃ vadhitvāna 2-        patto me āsavakkhayo.
    |392.891| Pariciṇṇo mayā satthā     kataṃ buddhassa sāsanaṃ
                        ohito garuko bhāro         bhavanetti samūhatāti.
                                           Aṅgulimālo thero.
[393] |393.892| 9 Pahāya mātāpitaro    bhaginīñātibhātaro
                        pañca kāmaguṇe hitvā     anuruddhova jhāyati.
    |393.893| Sameto naccagītehi            sammatāḷappabodhano
                        na tena suddhimajjhagamā     mārassa visaye rato.
    |393.894| Etañca samatikkamma        rato buddhassa sāsane
                        sabboghaṃ samatikkamma       anuruddhova jhāyati.
    |393.895| Rūpā saddā rasā gandhā    phoṭṭhabbā ca manoramā
                       ete ca samatikkamma          anuruddhova jhāyati.
    |393.896| Piṇḍapātapaṭikkanto      eko adutiyo muni
                        esati paṃsukūlāni             anuruddho anāsavo.
    |393.897| Vicini 3- aggahī dhovi         rajayī dhārayī muni
                        paṃsukūlāni matimā            anuruddho anāsavo.
@Footnote: 1 Ma. ahu .  2 Yu. vamitvāna .  3 Ma. vicinī.
     |393.898| Mahiccho ca asantuṭṭho      saṃsaṭṭho yo ca uddhato
                        tassa dhammā ime honti   pāpakā saṅkilesikā.
    |393.899| Sato ca hoti appiccho       santuṭṭho avighātavā
                        pavivekarato vitto            niccamāraddhavīriyo.
     |393.900| Tassa dhammā ime honti   kusalā bodhipakkhikā
                        anāsavo ca so hoti         iti vuttaṃ mahesinā.
    |393.901| Mama saṅkappamaññāya       satthā loke anuttaro
                        manomayena kāyena           iddhiyā upasaṅkami.
    |393.902| Yadā me ahu saṅkappo       tato uttariṃ 1- desayi
                        nippapañcarato buddho      nippapañcamadesayi.
     |393.903| Tassāhaṃ dhammamaññāya    vihāsiṃ sāsane rato
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
     |393.904| Pañcapaññāsa vassāni   yato nesajjiko ahaṃ
                        pañcavīsati vassāni          yato middhaṃ samūhataṃ.
     |393.905| Nāhu assāsapassāso     ṭhitacittassa tādino
                        anejo santimārabbha        cakkhumā parinibbuto.
     |393.906| Asallīnena cittena          vedanaṃ ajjhavāsayi
                        pajjotasseva nibbānaṃ      vimokkho cetaso ahu.
     |393.907| Ete pacchimakā dāni       munino phassapañcamā
@Footnote: 1 Ma. Yu. uttari.
                        Nāññe dhammā bhavissanti   sambuddhe parinibbute.
     |393.908| Natthi dāni punāvāso      devakāyasmiṃ 1- jālini
                        vikkhīṇo jātisaṃsāro         natthi dāni punabbhavo.
                    |393.909| Yassa muhuttena sahassadhā
                                       loko saṃvidito sabrahmakappo
                                       vasī iddhiguṇe cutūpapāte
                                       kāle passati devatā sa bhikkhu.
     |393.910| Annabhāro pure āsiṃ        daliddo ghāsahārako
                        samaṇaṃ paṭipādesiṃ            upariṭṭhaṃ yasassinaṃ.
     |393.911| Somhi sakyakule jāto     anuruddhoti maṃ vidū
                        upeto naccagītehi           sammatāḷappabodhano.
     |393.912| Athaddasāsiṃ sambuddhaṃ        satthāraṃ akutobhayaṃ
                        tasmiṃ cittaṃ pasādetvā     pabbajiṃ anagāriyaṃ.
     |393.913| Pubbenivāsaṃ jānāmi       yattha me vusitaṃ pure
                        tāvatiṃsesu devesu            aṭṭhāsiṃ sakkajātiyā.
     |393.914| Sattakkhattuṃ manussindo   ahaṃ rajjamakārayiṃ
                        cāturanto vijitāvī           jambusaṇḍassa issaro
                        adaṇḍena asatthena        dhammena anusāsayiṃ.
    |393.915| Ito satta ito satta        saṃsārāni catuddasa
                        nivāsamabhijānissaṃ            devaloke ṭhito tadā.
@Footnote: 1 Ma. Yu. devakāyasmi.
     |393.916| Pañcaṅgike samādhimhi      sante ekodibhāvite
                        paṭippassaddhiladdhamhi     dibbacakkhuṃ visujjhi me.
     |393.917| Cutūpapātaṃ jānāmi           sattānaṃ āgatiṃ gatiṃ
                        itthabhāvaññathābhāvaṃ      jhāne pañcaṅgike ṭhito.
     |393.918| Pariciṇṇo mayā satthā .pe.  bhavanetti samūhatā.
     |393.919| Vajjīnaṃ veḷuvagāme           ahaṃ jīvitasaṅkhayā
                        heṭṭhato veḷugumbasmiṃ      nibbāyissaṃ anāsavoti.
                                              Anuruddho thero.



             The Pali Tipitaka in Roman Character Volume 26 page 363-394. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=26&item=382&items=12&mode=bracket              Classified by content :- https://84000.org/tipitaka/pitaka_item/roman_item.php?book=26&item=382&items=12              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=382&items=12&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=382&items=12&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=382              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]