![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[118] Atthi pañhena āgamanti pañhatthikamhā 1- āgatā pañhaṃ pucchitukāmamhā āgatā pañhaṃ sotukāmā āgatamhāti 2- evampi atthi pañhena āgamaṃ . athavā pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ pañhaṃ sotukāmānaṃ āgamaṃ abhikkamanaṃ upasaṅkamanaṃ payirupāsanaṃ atthīti evampi atthi pañhena āgamaṃ . athavā pañhāgamo tuyhaṃ atthi tvampi pahu visavī alamatto mayā pucchituṃ 3- kathetuṃ visajjetuṃ sandassetuṃ 4- bhaṇitunti 5- evampi atthi pañhena āgamaṃ.The Pali Tipitaka in Roman Character Volume 30 page 45. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=30&item=118&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=30&item=118&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=118&items=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=118&items=1 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=118 Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]