![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[820] Attatthapaññā asucī manussāti attatthapaññāti attano atthāya attano hetu attano paccayā attano kāraṇā bhajanti sambhajanti sevanti nisevanti saṃsevanti [3]- ācaranti samācaranti payirupāsanti pucchanti 4- paripañhantīti attatthapaññā . asucī manussāti asucinā kāyakammena samannāgatāti asucī manussā . Asucinā vacīkammena samannāgatāti asucī manussā . asucinā manokammena samannāgatāti asucī manussā . asucinā pāṇātipātena asucinā adinnādānena asucinā kāmesumicchācārena asucinā musāvādena asuciyā pisuṇāya vācāya asuciyā pharusāya vācāya asucinā samphappalāpena asuciyā abhijjhāya asucinā byāpādena asuciyā micchādiṭṭhiyā samannāgatāti asucī manussā . Asuciyā cetanāya samannāgatāti asucī manussā . asuciyā patthanāya samannāgatāti asucī manussā . asucinā paṇidhinā samannāgatāti asucī manussā hīnā nihīnā parihīnā 5- omakā lāmakā jatukkā parittāti attatthapaññā asucī manussā.The Pali Tipitaka in Roman Character Volume 30 page 428. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=30&item=820&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=30&item=820&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=30&item=820&items=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=820&items=1 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=820 Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]