ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

page1.

Abhidhammapiṭake paṭṭhānaṃ catuttho bhāgo anulomadukapaṭṭhānaṃ pacchimaṃ --------- namo tassa bhagavato arahato sammāsambuddhassa. Sārammaṇadukaṃ paṭiccavāro [1] Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati hetupaccayā: sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe .pe. sārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati hetupaccayā: sārammaṇe khandhe paṭicca citta- samuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe .pe. sārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā: sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe .pe. {1.1} Anārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati hetupaccayā: ekaṃ mahābhūtaṃ .pe. mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ . anārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe

--------------------------------------------------------------------------------------------- page2.

Vatthuṃ paṭicca sārammaṇā khandhā . anārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā mahābhūte paṭicca kaṭattārūpaṃ. {1.2} Sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... . Sārammaṇañca anārammaṇañca dhammaṃ paṭicca anārammaṇo dhammo uppajjati hetupaccayā: sārammaṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe .pe. sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... sārammaṇe khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.


             The Pali Tipitaka in Roman Character Volume 43 page 1-2. https://84000.org/tipitaka/pitaka_item/roman_item.php?book=43&item=1&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item.php?book=43&item=1&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=43&item=1&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=1&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=1              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]