ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                    Vinayapiṭake mahāvibhaṅgassa
                       paṭhamo bhāgo
                       ---------
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Verañjakaṇḍaṃ
     [1]  Tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupucimandamūle
mahatā    bhikkhusaṅghena   saddhiṃ   pañcamattehi   bhikkhusatehi   .   assosi
kho  verañjo  brāhmaṇo  samaṇo  khalu  bho  gotamo sakyaputto sakyakulā
pabbajito   verañjāyaṃ   viharati   naḷerupucimandamūle   mahatā  bhikkhusaṅghena
saddhiṃ pañcamattehi bhikkhusatehi . taṃ  kho  pana  bhavantaṃ  gotamaṃ evaṃ kalyāṇo kittisaddo
abbhuggato   itipi  so  bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavāti   so   imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ  sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ  pakāseti  sādhu  kho  pana  tathārūpānaṃ
arahataṃ dassanaṃ hotīti.
     [2]   Athakho   verañjo   brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  verañjo
brāhmaṇo   bhagavantaṃ   etadavoca   sutammetaṃ   bho   gotama  na  samaṇo
gotamo    brāhmaṇe    jiṇṇe    vuḍḍhe   1-   mahallake   addhagate
vayoanuppatte  abhivādeti  vā  paccuṭṭheti  vā  āsanena vā nimantetīti
tayidaṃ   bho   gotama   tatheva   na  hi  bhavaṃ  gotamo  brāhmaṇe  jiṇṇe
vuḍḍhe   mahallake  addhagate  vayoanuppatte  abhivādeti  vā  paccuṭṭheti
vā  āsanena  vā  nimanteti  tayidaṃ  bho  gotama  na  sampannamevāti .
Nāhantaṃ   brāhmaṇa   passāmi   sadevake   loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā     pajāya    sadevamanussāya    yamahaṃ    abhivādeyyaṃ
vā   paccuṭṭheyyaṃ   vā   āsanena   vā  nimanteyyaṃ  yaṃ  hi  brāhmaṇa
tathāgato  abhivādeyya  vā  paccuṭṭheyya  vā  āsanena  vā  nimanteyya
muddhāpi tassa vipateyyāti.
     {2.1} Arasarūpo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno vadeyya arasarūpo samaṇo gotamoti ye te
brāhmaṇa  rūparasā  saddarasā gandharasā rasarasā phoṭṭhabbarasā te tathāgatassa
pahīnā  ucchinnamūlā  tālāvatthukatā anabhāvaṃ katā 2- āyatiṃ anuppādadhammā
ayaṃ   kho   brāhmaṇa  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
@Footnote: 1 Ma. vuddhe. 2 gatātipi pāṭho.
Vadeyya arasarūpo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.2} Nibbhogo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno vadeyya nibbhogo samaṇo gotamoti ye te
brāhmaṇa  rūpabhogā  saddabhogā  gandhabhogā  rasabhogā  phoṭṭhabbabhogā te
tathāgatassa   pahīnā   ucchinnamūlā   tālāvatthukatā   anabhāvaṃ katā āyatiṃ
anuppādadhammā   ayaṃ   kho  brāhmaṇa  pariyāyo yena maṃ pariyāyena sammā
vadamāno  vadeyya  nibbhogo  samaṇo  gotamoti  no ca kho yaṃ tvaṃ sandhāya
vadesīti.
     {2.3} Akiriyavādo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā vadamāno vadeyya akiriyavādo samaṇo gotamoti ahañhi
brāhmaṇa   akiriyaṃ   vadāmi  kāyaduccaritassa  vacīduccaritassa  manoduccaritassa
anekavihitānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ akiriyaṃ vadāmi ayaṃ kho brāhmaṇa
pariyāyo  yena  maṃ  pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo
gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.4} Ucchedavādo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena   maṃ   pariyāyena   sammā   vadamāno  vadeyya ucchedavādo samaṇo
gotamoti    ahañhi    brāhmaṇa   ucchedaṃ   vadāmi   rāgassa   dosassa
mohassa    anekavihitānaṃ    pāpakānaṃ    akusalānaṃ    dhammānaṃ   ucchedaṃ
vadāmi   ayaṃ   kho   brāhmaṇa   pariyāyo   yena   maṃ pariyāyena sammā
Vadamāno  vadeyya  ucchedavādo  samaṇo  gotamoti  no  ca  kho  yaṃ tvaṃ
sandhāya vadesīti.
     {2.5} Jegucchī bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno  vadeyya  jegucchī samaṇo gotamoti ahañhi
brāhmaṇa   jigucchāmi   1-  kāyaduccaritena  vacīduccaritena  manoduccaritena
anekavihitānaṃ   pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā  jigucchāmi  2-
ayaṃ  kho  brāhmaṇa  pariyāyo  yena maṃ pariyāyena sammā vadamāno vadeyya
jegucchī samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.6} Venayiko bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ  pariyāyena  sammā  vadamāno  vadeyya  venayiko  samaṇo  gotamoti.
Ahañhi   brāhmaṇa   vinayāya   dhammaṃ  desemi  rāgassa  dosassa  mohassa
anekavihitānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   vinayāya  dhammaṃ  desemi
ayaṃ   kho   brāhmaṇa  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
vadeyya venayiko samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {2.7}  Tapassī  bhavaṃ  gotamoti  .  atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  tapassī  samaṇo gotamoti
tapanīyāhaṃ   brāhmaṇa   pāpake   akusale   dhamme   vadāmi  kāyaduccaritaṃ
vacīduccaritaṃ    manoduccaritaṃ   yassa   kho   brāhmaṇa   tapanīyā   pāpakā
akusalā      dhammā      pahīnā      ucchinnamūlā      tālāvatthukatā
@Footnote: 1-2 imesu dvīsu ṭhānesu jegucchaṃ vadāmītipi pāṭho dissati.
Anabhāvaṃ    katā    āyatiṃ    anuppādadhammā   tamahaṃ   tapassīti   vadāmi
tathāgatassa    kho    brāhmaṇa    tapanīyā   pāpakā   akusalā   dhammā
pahīnā     ucchinnamūlā    tālāvatthukatā    anabhāvaṃ    katā    āyatiṃ
anuppādadhammā   ayaṃ   kho   brāhmaṇa   pariyāyo  yena  maṃ  pariyāyena
sammā   vadamāno   vadeyya  tapassī  samaṇo  gotamoti  no  ca  kho  yaṃ
tvaṃ sandhāya vadesīti.
     {2.8}  Apagabbho  bhavaṃ  gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya apagabbho samaṇo gotamoti
yassa   kho   brāhmaṇa   āyatiṃ   gabbhaseyyā  punabbhavābhinibbatti  pahīnā
ucchinnamūlā   tālāvatthukatā   anabhāvaṃ   katā   āyatiṃ   anuppādadhammā
tamahaṃ  apagabbhoti  vadāmi  tathāgatassa  kho  brāhmaṇa  āyatiṃ  gabbhaseyyā
punabbhavābhinibbatti    pahīnā    ucchinnamūlā    tālāvatthukatā    anabhāvaṃ
katā   āyatiṃ   anuppādadhammā  ayaṃ  kho  brāhmaṇa  pariyāyo  yena  maṃ
pariyāyena   sammā  vadamāno  vadeyya  apagabbho  samaṇo  gotamoti  no
ca kho yaṃ tvaṃ sandhāya vadesīti.
     [3]   Seyyathāpi   brāhmaṇa  kukkuṭiyā  aṇḍāni  aṭṭha  vā  dasa
vā   dvādasa    vā    tānassu   kukkuṭiyā  sammā  adhisayitāni  sammā
pariseditāni   sammā   paribhāvitāni  yo  nu  kho  tesaṃ  kukkuṭacchāpakānaṃ
paṭhamataraṃ     pādanakhasikhāya     vā     mukhatuṇḍakena    vā    aṇḍakosaṃ
padāletvā    sotthinā    abhinibbijjheyya    kinti   svāssa   vacanīyo
Jeṭṭho   vā   kaniṭṭho  vāti .  jeṭṭhotissa  bho gotama vacanīyo so hi
nesaṃ  jeṭṭho  hotīti  .  evameva kho ahaṃ brāhmaṇa avijjāgatāya pajāya
aṇḍabhūtāya   pariyonaddhāya  avijjaṇḍakosaṃ  padāletvā  eko  va  loke
anuttaraṃ   sammāsambodhiṃ   abhisambuddho  sohaṃ  brāhmaṇa  jeṭṭho  seṭṭho
lokassa  āraddhaṃ  kho  pana  me  brāhmaṇa  viriyaṃ ahosi asallīnaṃ upaṭṭhitā
sati  appamuṭṭhā  1-  passaddho  kāyo  asāraddho  samāhitaṃ cittaṃ ekaggaṃ
so  kho  ahaṃ  brāhmaṇa vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  vihāsiṃ  vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ   upasampajja   vihāsiṃ  pītiyā ca virāgā
upekkhako   ca   vihāsiṃ  sato  ca  sampajāno sukhañca kāyena paṭisaṃvedesiṃ
yantaṃ   ariyā  ācikkhanti   upekkhako   satimā  sukhavihārīti  tatiyaṃ  jhānaṃ
upasampajja  vihāsiṃ  sukhassa   ca   pahānā  dukkhassa  ca  pahānā pubbe va
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja vihāsiṃ.
     {3.1}  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese    mudubhūte    kammaniye    ṭhite   āneñjappatte   2-
pubbenivāsānussatiñāṇāya  cittaṃ  abhininnāmesiṃ  so anekavihitaṃ pubbenivāsaṃ
@Footnote: 1  Yu. Ma. asammuṭṭhā. 2 Yu. Ma. ānañjappatte.
Anussarāmi   seyyathīdaṃ   ekaṃpi  jātiṃ  dvepi  jātiyo  tissopi  jātiyo
catassopi  jātiyo  pañcapi  jātiyo  dasapi  jātiyo  vīsaṃpi  jātiyo  tiṃsaṃpi
jātiyo   cattāḷīsaṃpi  jātiyo  paññāsaṃpi  jātiyo  jātisataṃpi  jātisahassaṃpi
jātisatasahassaṃpi   anekepi  saṃvaṭṭakappe  anekepi  vivaṭṭakappe  anekepi
saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo    evaṃgotto   evaṃvaṇṇo
evamāhāro  evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto   so  tato  cuto
amutra    udapādiṃ    tatrāpāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
idhūpapannoti   .   iti   sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ
anussarāmi  .  ayaṃ  kho  me  brāhmaṇa  rattiyā  paṭhame  yāme  paṭhamā
vijjā  adhigatā  avijjā  vihatā  vijjā  uppannā  tamo vihato āloko
uppanno   yathātaṃ   appamattassa   ātāpino   pahitattassa   viharato .
Ayaṃ   kho  me  brāhmaṇa  paṭhamā  abhinibbidhā  ahosi  kukkuṭacchāpakasseva
aṇḍakosamhā.
     {3.2} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte  kammaniye  ṭhite  āneñjappatte  sattānaṃ  cutūpapātañāṇāya cittaṃ
abhininnāmesiṃ  .  so  dibbena cakkhunā visuddhena atikkantamānusakena satte
passāmi  cavamāne  upapajjamāne  hīne  paṇīte  suvaṇṇe  dubbaṇṇe sugate
duggate yathākammūpage satte pajānāmi ime vata bhonto sattā kāyaduccaritena
Samannāgatā  vacīduccaritena  samannāgatā manoduccaritena samannāgatā ariyānaṃ
upavādakā  micchādiṭṭhikā  micchādiṭṭhikammasamādānā  te kāyassa bhedā paraṃ
maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ  anupavādakā  sammādiṭṭhikā  sammādiṭṭhikammasamādānā  te kāyassa
bhedā  paraṃ  maraṇā  sugatiṃ saggaṃ lokaṃ 1- upapannāti. Iti dibbena cakkhunā
visuddhena  atikkantamānusakena  satte  passāmi cavamāne upapajjamāne hīne
paṇīte  suvaṇṇe  dubbaṇṇe  sugate duggate yathākammūpage satte pajānāmi.
Ayaṃ  kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā
vihatā  vijjā  uppannā tamo vihato āloko uppanno yathātaṃ appamattassa
ātāpino  pahitattassa  viharato . Ayaṃ kho me brāhmaṇa dutiyā abhinibbidhā
ahosi kukkuṭacchāpakasseva aṇḍakosamhā.
     {3.3} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ
so  idaṃ  dukkhanti  yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ
ayaṃ   dukkhanirodhoti  yathābhūtaṃ  abbhaññāsiṃ  ayaṃ  dukkhanirodhagāminī  paṭipadāti
@Footnote: 1 saggalokantipi pāṭho.
Yathābhūtaṃ    abbhaññāsiṃ    ime   āsavāti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ
āsavasamudayoti    yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   āsavanirodhoti   yathābhūtaṃ
abbhaññāsiṃ    ayaṃ   āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ   abbhaññāsiṃ
tassa   me  evaṃ  jānato  evaṃ  passato  kāmāsavāpi  cittaṃ  vimuccittha
bhavāsavāpi  cittaṃ  vimuccittha  1-  avijjāsavāpi  cittaṃ vimuccittha vimuttasmiṃ
vimuttamiti  2-  ñāṇaṃ  ahosi  khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ   itthattāyāti  abbhaññāsiṃ  .  ayaṃ  kho  me  brāhmaṇa  rattiyā
pacchime  yāme  tatiyā  vijjā  adhigatā  avijjā  vihatā vijjā uppannā
tamo   vihato   āloko   uppanno   yathātaṃ   appamattassa  ātāpino
pahitattassa  viharato  .  ayaṃ  kho  me  brāhmaṇa tatiyā abhinibbidhā ahosi
kukkuṭacchāpakasseva aṇḍakosamhāti.
     [4] Evaṃ vutte verañjo brāhmaṇo  bhagavantaṃ  etadavoca  jeṭṭho  bhavaṃ
gotamo  seṭṭho  bhavaṃ gotamo  abhikkantaṃ  bho  gotama abhikkantaṃ bho gotama
seyyathāpi  bho  gotama  nikkujjitaṃ  vā ukkujjeyya paṭicchannaṃ vā vivareyya
mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto
rūpāni  dakkhantīti  evamevaṃ 3-  bhotā  gotamena  anekapariyāyena dhammo
@Footnote: 1 yebhuyyena ito paraṃ diṭṭhāsavāpīti atthi. 2 vimuttamhītipi
@pāṭho. 3 sabbattha evamevāti pāṭho dissati.
Pakāsito   esāhaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāmi  dhammañca  bhikkhusaṅghañca
upāsakaṃ  maṃ  bhavaṃ  gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ adhivāsetu
ca  me bhavaṃ gotamo verañjāyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi
bhagavā  tuṇhībhāvena  .  athakho  verañjo  brāhmaṇo  bhagavato  adhivāsanaṃ
viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [5]  Tena  kho  pana  samayena  verañjā  dubbhikkhā hoti dvīhitikā
setaṭṭhikā  salākāvuttā  na  sukarā  uñchena  paggahena  yāpetuṃ. Tena
kho   pana   samayena  uttarāpathakā  assavāṇijā  pañcamattehi  assasatehi
verañjāyaṃ  vassāvāsaṃ  upagatā  honti  .  tehi  assamaṇḍalikāsu  bhikkhūnaṃ
patthapatthapūlakaṃ   1-   paññattaṃ  hoti  .  bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   verañjāyaṃ   2-  piṇḍāya  pavisitvā  piṇḍaṃ  alabhamānā
assamaṇḍalikāsu    piṇḍāya   caritvā   patthapatthapūlakaṃ   ārāmaṃ   haritvā
udukkhale  koṭṭetvā  koṭṭetvā  paribhuñjanti  .  āyasmā  panānando
patthapūlakaṃ silāyaṃ piṃsitvā 3- bhagavato upanāmeti. Taṃ bhagavā paribhuñjati.
     {5.1} Assosi kho bhagavā udukkhalasaddaṃ. Jānantāpi tathāgatā pucchanti
jānantāpi  na  pucchanti  kālaṃ  viditvā  pucchanti  kālaṃ viditvā na pucchanti
@Footnote: 1 sabbattha patthapatthamūlakanti pāṭho dissati. 2 Yu. Ma. verañjaṃ.
@3 Yu. Ma. pisitvā.
Atthasañhitaṃ    tathāgatā    pucchanti    no   anatthasañhitaṃ   anatthasañhite
setughāto  tathāgatānaṃ  .  dvīhākārehi  buddhā bhagavanto bhikkhū paṭipucchanti
dhammaṃ   vā  desessāma  sāvakānaṃ  vā  sikkhāpadaṃ  paññāpessāmāti .
Athakho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  kinnu  kho  so  ānanda
udukkhalasaddoti   .   athakho   āyasmā   ānando   bhagavato  etamatthaṃ
ārocesi  .  sādhu  sādhu  ānanda  tumhehi  ānanda  sappurisehi  vijitaṃ
pacchimā janatā sālimaṃsodanaṃ atimaññissatīti.
     [6]  Athakho  āyasmā  mahāmoggallāno  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdi   .  ekamantaṃ
nisinno   kho  āyasmā  mahāmoggallāno  bhagavantaṃ  etadavoca  etarahi
bhante  verañjā  dubbhikkhā  dvīhitikā  setaṭṭhikā  salākāvuttā na sukarā
uñchena  paggahena   yāpetuṃ   imissā   bhante   mahāpaṭhaviyā heṭṭhimatalaṃ
sampannaṃ  1-  seyyathāpi  khuddakamadhuṃ  2- anīlakaṃ evamassādaṃ sādhāhaṃ bhante
paṭhaviṃ  parivatteyyaṃ   bhikkhū  pappaṭakojaṃ  paribhuñjissantīti  .  ye  pana  te
moggallāna  paṭhavīnissitā  pāṇā  te kathaṃ karissasīti. Ekāhaṃ bhante pāṇiṃ
abhinimminissāmi  seyyathāpi  mahāpaṭhavī  ye  paṭhavīnissitā  pāṇā  te tattha
saṅkāmessāmi  ekena  hatthena  paṭhaviṃ parivattessāmīti. Alaṃ moggallāna
@Footnote: 1 Ma. Rā. rasasampannaṃ. 2 Yu. khuddamadhuṃ.
Mā  te  rucci  paṭhaviṃ  parivattetuṃ  vipallāsaṃpi sattā paṭilabheyyunti. Sādhu
bhante  sabbo  bhikkhusaṅgho  uttarakuruṃ  piṇḍāya  gaccheyyāti. Ye pana te
moggallāna   bhikkhū  aniddhimanto  te  kathaṃ  karissasīti  .  tathāhaṃ  bhante
karissāmi  yathā  sabbe  bhikkhū  gacchissantīti  .  alaṃ  moggallāna mā te
rucci sabbassa bhikkhusaṅghassa uttarakuruṃ piṇḍāya gamananti.
     [7]   Athakho   āyasmato   sāriputtassa  rahogatassa  paṭisallīnassa
evaṃ    cetaso    parivitakko    udapādi   katamesānaṃ   kho   buddhānaṃ
bhagavantānaṃ   brahmacariyaṃ   na   ciraṭṭhitikaṃ   ahosi   katamesānaṃ   buddhānaṃ
bhagavantānaṃ    brahmacariyaṃ   ciraṭṭhitikaṃ   ahosīti   .   athakho   āyasmā
sāriputto    sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena    bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sāriputto   bhagavantaṃ  etadavoca
idha   mayhaṃ   bhante  rahogatassa  paṭisallīnassa  evaṃ  cetaso  parivitakko
udapādi    katamesānaṃ    kho    buddhānaṃ   bhagavantānaṃ   brahmacariyaṃ   na
ciraṭṭhitikaṃ    ahosi    katamesānaṃ    buddhānaṃ    bhagavantānaṃ   brahmacariyaṃ
ciraṭṭhitikaṃ   ahosīti   .   bhagavato   ca   sāriputta   vipassissa  bhagavato
ca   sikhissa   bhagavato   ca  vessabhussa  brahmacariyaṃ  na  ciraṭṭhitikaṃ  ahosi
bhagavato    ca    sāriputta    kakusandhassa   bhagavato   ca   konāgamanassa
bhagavato   ca   kassapassa   brahmacariyaṃ   ciraṭṭhitikaṃ   ahosīti  .  ko  nu
Kho   bhante   hetu   ko   paccayo   yena   bhagavato   ca   vipassissa
bhagavato    ca    sikhissa    bhagavato   ca   vessabhussa   brahmacariyaṃ   na
ciraṭṭhitikaṃ ahosīti.
     {7.1}  Bhagavā  ca  sāriputta vipassī bhagavā ca sikhī bhagavā ca vessabhū
kilāsuno   ahesuṃ  sāvakānaṃ  vitthārena  dhammaṃ  dassetuṃ  appakañca  nesaṃ
ahosi   suttaṃ   geyyaṃ   veyyākaraṇaṃ   gāthā  udānaṃ  itivuttakaṃ  jātakaṃ
abbhūtadhammaṃ    vedallaṃ    appaññattaṃ    sāvakānaṃ   sikkhāpadaṃ   anuddiṭṭhaṃ
pātimokkhaṃ   tesaṃ   buddhānaṃ   bhagavantānaṃ   antaradhānena  buddhānubuddhānaṃ
sāvakānaṃ  antaradhānena  ye te pacchimā sāvakā nānānāmā nānāgottā
nānājaccā   nānākulā   pabbajitā   te   taṃ   brahmacariyaṃ  khippaññeva
antaradhāpesuṃ   seyyathāpi   sāriputta   nānāpupphāni  phalake  nikkhittāni
suttena  asaṅgahitāni  tāni  vāto  vikirati  vidhamati viddhaṃseti taṃ kissa hetu
yathātaṃ   suttena  asaṅgahitattā  evameva  kho  sāriputta  tesaṃ  buddhānaṃ
bhagavantānaṃ    antaradhānena    buddhānubuddhānaṃ   sāvakānaṃ   antaradhānena
ye   te   pacchimā   sāvakā   nānānāmā  nānāgottā  nānājaccā
nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ
     {7.2} kilāsuno ca te buddhā 1- bhagavanto ahesuṃ sāvake 2- cetasā
ceto   paricca   ovadituṃ   bhūtapubbaṃ   sāriputta   vessabhū  bhagavā  arahaṃ
sammāsambuddho    aññatarasmiṃ    bhiṃsanake   vanasaṇḍe   sahassaṃ   bhikkhusaṅghaṃ
@Footnote: 1 ayaṃ pāṭho katthaci na dissati. 2 sāvakānantipi atthi.
Cetasā   ceto  paricca  ovadati  anusāsati  evaṃ  vitakketha  mā  evaṃ
vitakkayittha   evaṃ   manasikarotha  mā  evaṃ  manasākattha  idaṃ  pajahatha  idaṃ
upasampajja   viharathāti   athakho   sāriputta   tesaṃ   bhikkhusahassānaṃ   1-
vessabhunā   bhagavatā   arahatā   sammāsambuddhena   evaṃ  ovadiyamānānaṃ
evaṃ    anusāsiyamānānaṃ    anupādāya    āsavehi   cittāni   vimucciṃsu
tatra     sudaṃ     sāriputta     bhiṃsanakassa     vanasaṇḍassa    bhiṃsanakatasmiṃ
hoti   yo   koci   avītarāgo   taṃ   vanasaṇḍaṃ  pavisati  yebhuyyena  2-
lomāni   haṃsanti   ayaṃ   kho   sāriputta   hetu   ayaṃ   paccayo  yena
bhagavato   ca   vipassissa   bhagavato   ca  sikhissa  bhagavato  ca  vessabhussa
brahmacariyaṃ   na   ciraṭṭhitikaṃ   ahosīti   .  ko  pana  bhante  hetu  ko
paccayo   yena   bhagavato   ca   kakusandhassa   bhagavato  ca  konāgamanassa
bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti.
     {7.3}  Bhagavā ca sāriputta kakusandho bhagavā ca konāgamano bhagavā ca
kassapo  akilāsuno  ahesuṃ  sāvakānaṃ  vitthārena  dhammaṃ  desetuṃ  bahuñca
nesaṃ  ahosi  suttaṃ  geyyaṃ  veyyākaraṇaṃ  gāthā  udānaṃ  itivuttakaṃ jātakaṃ
abbhūtadhammaṃ   vedallaṃ   paññattaṃ  sāvakānaṃ  sikkhāpadaṃ  uddiṭṭhaṃ  pātimokkhaṃ
tesaṃ   buddhānaṃ   bhagavantānaṃ   antaradhānena   buddhānubuddhānaṃ   sāvakānaṃ
antaradhānena   ye   te   pacchimā  sāvakā  nānānāmā  nānāgottā
nānājaccā     nānākulā     pabbajitā     te     taṃ    brahmacariyaṃ
@Footnote: 1 tesaṃ bhikkhūnanti amhākaṃ khanti. 2 Ma. yebhūyena.
Ciraṃ   dīghamaddhānaṃ   ṭhapesuṃ   seyyathāpi   sāriputta  nānāpupphāni  phalake
nikkhittāni    suttena   susaṅgahitāni   tāni   vāto   na   vikirati   na
vidhamati   na   viddhaṃseti   taṃ  kissa  hetu  yathātaṃ  suttena  susaṅgahitattā
evameva   kho   sāriputta   tesaṃ   buddhānaṃ   bhagavantānaṃ  antaradhānena
buddhānubuddhānaṃ   sāvakānaṃ   antaradhānena   ye   te  pacchimā  sāvakā
nānānāmā   nānāgottā   nānājaccā   nānākulā   pabbajitā   te
taṃ   brahmacariyaṃ   ciraṃ   dīghamaddhānaṃ   ṭhapesuṃ   ayaṃ  kho  sāriputta  hetu
ayaṃ   paccayo  yena  bhagavato  ca  kakusandhassa  bhagavato  ca  konāgamanassa
bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti.
     [8]  Athakho  āyasmā  sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
karitvā  yena  bhagavā  tenañjaliṃ  paṇāmetvā  bhagavantaṃ etadavoca etassa
bhagavā  kālo etassa sugata kālo yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññāpeyya
uddiseyya pātimokkhaṃ yathayidaṃ 1- brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikanti.
     {8.1}  Āgamehi  tvaṃ sāriputta āgamehi tvaṃ sāriputta tathāgato va
tattha   kālaṃ  jānissati  na  tāva  sāriputta  satthā  sāvakānaṃ  sikkhāpadaṃ
paññāpeti   uddisati   pātimokkhaṃ   yāva  na  idhekacce  āsavaṭṭhāniyā
dhammā   saṅghe   pātubhavanti   yato   ca   kho   sāriputta   idhekacce
āsavaṭṭhāniyā   dhammā   saṅghe   pātubhavanti   atha   satthā   sāvakānaṃ
@Footnote: 1 Ma. yathāyidaṃ.
Sikkhāpadaṃ   paññāpeti   uddisati  pātimokkhaṃ  tesaññeva  āsavaṭṭhāniyānaṃ
dhammānaṃ  paṭighātāya  na  tāva  sāriputta  idhekacce āsavaṭṭhāniyā dhammā
saṅghe  pātubhavanti  yāva  na  saṅgho rattaññumahattaṃ patto hoti yato ca kho
sāriputta  saṅgho  rattaññumahattaṃ  patto hoti atha idhekacce āsavaṭṭhāniyā
dhammā   saṅghe  pātubhavanti  atha  satthā  sāvakānaṃ  sikkhāpadaṃ  paññāpeti
uddisati   pātimokkhaṃ   tesaññeva   āsavaṭṭhāniyānaṃ  dhammānaṃ  paṭighātāya
na  tāva  sāriputta  idhekacce  āsavaṭṭhāniyā  dhammā  saṅghe pātubhavanti
yāva  na  saṅgho  vepullamahattaṃ  patto  hoti yato ca kho sāriputta saṅgho
vepullamahattaṃ  patto  hoti  atha  idhekacce  āsavaṭṭhāniyā dhammā saṅghe
pātubhavanti    atha    satthā   sāvakānaṃ   sikkhāpadaṃ  paññāpeti  uddisati
pātimokkhaṃ   tesaññeva   āsavaṭṭhāniyānaṃ  dhammānaṃ  paṭighātāya  na  tāva
sāriputta  idhekacce  āsavaṭṭhāniyā  dhammā  saṅghe  pātubhavanti  yāva na
saṅgho  lābhaggamahattaṃ  patto  hoti  yato ca kho sāriputta saṅgho lābhagga-
mahattaṃ   patto   hoti   atha  idhekacce  āsavaṭṭhāniyā  dhammā saṅghe
pātubhavanti   atha   satthā   sāvakānaṃ   sikkhāpadaṃ   paññāpeti   uddisati
pātimokkhaṃ   tesaññeva   āsavaṭṭhāniyānaṃ  dhammānaṃ  paṭighātāya  nirabbudo
hi   sāriputta  bhikkhusaṅgho  nirādīnavo  apagatakāḷako  suddho  pariyodāto
sāre  patiṭṭhito  imesaṃ  hi  sāriputta  pañcannaṃ  bhikkhusatānaṃ yo pacchimako
Bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
     [9]  Athakho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  āciṇṇaṃ kho
panetaṃ   ānanda   tathāgatānaṃ   yehi   nimantitā  vassaṃ  vasanti  na  te
anapaloketvā     janapadacārikaṃ    pakkamanti    āyāmānanda    verañjaṃ
brāhmaṇaṃ  apalokessāmāti  .  evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato   paccassosi   .   athakho  bhagavā  nivāsetvā  pattacīvaramādāya
āyasmatā   ānandena   pacchāsamaṇena   yena   verañjassa  brāhmaṇassa
nivesanaṃ  tenupasaṅkami  upasaṅkamitvā  paññatte  āsane  nisīdi  .  athakho
verañjo   brāhmaṇo  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {9.1}  Ekamantaṃ  nisinnaṃ  kho  verañjaṃ brāhmaṇaṃ bhagavā etadavoca
nimantitamhā  tayā  brāhmaṇa  vassaṃ  vutthā  apalokema  1-  taṃ  icchāma
mayaṃ   janapadacārikaṃ   pakkamitunti  .  saccaṃ  bho  gotama  nimantitattha  mayā
vassaṃ  vutthā  apica  yo  deyyadhammo  so  na dinno tañca kho no asantaṃ
nopi  adātukamyatā  taṃ  kutettha  labbhā  bahukiccā  gharāvāsā bahukaraṇīyā
adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi
bhagavā  tuṇhībhāvena  .  athakho  bhagavā  verañjaṃ  brāhmaṇaṃ dhammiyā kathāya
sandassetvā   samādapetvā  samuttejetvā  sampahaṃsetvā  uṭṭhāyāsanā
@Footnote: 1 Yu. Ma. apalokāma.
Pakkāmi  .  athakho  verañjo  brāhmaṇo  tassā  rattiyā accayena sake
nivesane   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā   bhagavato  kālaṃ
ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti.
     {9.2}  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena   verañjassa   brāhmaṇassa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   saddhiṃ   bhikkhusaṅghena   .   athakho verañjo
brāhmaṇo    buddhappamukhaṃ   bhikkhusaṅghaṃ   paṇītena   khādanīyena   bhojanīyena
sahatthā   santappetvā  sampavāretvā  bhagavantaṃ  bhuttāviṃ  onītapattapāṇiṃ
ticīvarena acchādesi ekamekañca bhikkhuṃ ekamekena dussayugena acchādesi.
     {9.3}  Athakho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā
samādapetvā  samuttejetvā  sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Athakho
bhagavā   verañjāyaṃ   yathābhirantaṃ  viharitvā  anupagamma  soreyyaṃ  saṅkassaṃ
kaṇṇakujjaṃ     yena     payāgapatiṭṭhānaṃ     tenupasaṅkami    upasaṅkamitvā
payāgapatiṭṭhāne  gaṅgaṃ  nadiṃ  uttaritvā  yena  bārāṇasī tadavasari. Athakho
bhagavā  bārāṇasiyaṃ  yathābhirantaṃ  viharitvā yena vesālī tena cārikaṃ pakkāmi
anupubbena  cārikaṃ  caramāno  yena  vesālī  tadavasari . Tatra sudaṃ bhagavā
vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
                  Verañjabhāṇavāraṃ niṭṭhitaṃ.
                    --------------
                     Paṭhamapārājikakaṇḍaṃ
     [10] Tena kho pana samayena vesāliyā avidūre kalandagāmo 1- hoti.
Tattha  sudinno  nāma  kalandaputto  2- seṭṭhiputto hoti. Athakho sudinno
kalandaputto   sambahulehi  sahāyakehi  saddhiṃ  vesāliṃ  agamāsi  kenacideva
karaṇīyena  .  tena  kho  pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ
desento  nisinno  hoti  .  addasā  kho  sudinno kalandaputto bhagavantaṃ
mahatiyā  parisāya  parivutaṃ  dhammaṃ  desentaṃ  nisinnaṃ. Disvānassa etadahosi
yannūnāhaṃpi  dhammaṃ  suṇeyyanti  .  athakho  sudinno  kalandaputto  yena sā
parisā tenupasaṅkami upasaṅkamitvā ekamantaṃ nisīdi.
     {10.1}  Ekamantaṃ  nisinnassa kho sudinnassa kalandaputtassa etadahosi
yathā  yathā  kho  ahaṃ  bhagavatā  dhammaṃ  desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ
ajjhāvasatā   ekantaparipuṇṇaṃ  ekantaparisuddhaṃ  saṅkhalikhitaṃ  brahmacariyaṃ  carituṃ
yannūnāhaṃ   kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā
agārasmā   anagāriyaṃ   pabbajeyyanti   .  athakho  sā  parisā  bhagavatā
dhammiyā    kathāya    sandassitā   samādapitā   samuttejitā   sampahaṃsitā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
@Footnote: 1 Yu. kalandakagāmo nāma. Ma. kalandagāmo nāma. 2 Yu.
@kalandakaputto.
     {10.2} Athakho sudinno kalandaputto aciravuṭṭhitāya parisāya yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   sudinno   kalandaputto   bhagavantaṃ  etadavoca
yathā   yathāhaṃ   bhante   bhagavatā  dhammaṃ  desitaṃ  ājānāmi  nayidaṃ  sukaraṃ
agāraṃ     ajjhāvasatā    ekantaparipuṇṇaṃ    ekantaparisuddhaṃ    saṅkhalikhitaṃ
brahmacariyaṃ   carituṃ  icchāmahaṃ  bhante  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni    acchādetvā   agārasmā   anagāriyaṃ   pabbajituṃ   pabbājetu
maṃ    bhagavāti    .    anuññātosi    pana   tvaṃ   sudinna   mātāpitūhi
agārasmā  anagāriyaṃ  pabbajjāyāti  .  na  kho  ahaṃ  bhante  anuññāto
mātāpitūhi   agārasmā   anagāriyaṃ   pabbajjāyāti   .  na  kho  sudinna
tathāgatā    ananuññātaṃ   mātāpitūhi   puttaṃ   pabbājentīti   .   sohaṃ
bhante    tathā    karissāmi    yathā   maṃ   mātāpitaro   anujānissanti
agārasmā anagāriyaṃ pabbajjāyāti 1-.
     [11]  Athakho  sudinno  kalandaputto  vesāliyaṃ  taṃ karaṇīyaṃ tīretvā
yena    kalandagāmo   yena   mātāpitaro   tenupasaṅkami   upasaṅkamitvā
mātāpitaro   etadavoca   amma   tāta   yathā   yathāhaṃ  bhagavatā  dhammaṃ
desitaṃ   ājānāmi   nayidaṃ   sukaraṃ   agāraṃ  ajjhāvasatā  ekantaparipuṇṇaṃ
@Footnote: 1 ito paraṃ katthaci athakho sudinno kalandaputto bhagavato bhāsitaṃ
@abhinanditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
@pakkāmīti likhitaṃ.
Ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   icchāmahaṃ   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajituṃ    anujānātha   maṃ   agārasmā   anagāriyaṃ   pabbajjāyāti  .
Evaṃ   vutte   sudinnassa  kalandaputtassa  mātāpitaro  sudinnaṃ  kalandaputtaṃ
etadavocuṃ    tvaṃ    khosi    tāta    sudinna    amhākaṃ   ekaputtako
piyo   manāpo   sukhedhito   sukhaparihato   na   tvaṃ  tāta  sudinna  kiñci
dukkhassa    jānāsi   maraṇenapi   mayante   akāmakā   vinā   bhavissāma
kiṃ    pana    mayaṃ   taṃ   jīvantaṃ   anujānissāma   agārasmā   anagāriyaṃ
pabbajjāyāti   .   dutiyampi   kho   sudinno   kalandaputto  mātāpitaro
etadavoca    amma    tāta   yathā   yathāhaṃ   bhagavatā   dhammaṃ   desitaṃ
ājānāmi    nayidaṃ    sukaraṃ    agāraṃ    ajjhāvasatā    ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   icchāmahaṃ   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajituṃ    anujānātha   maṃ   agārasmā   anagāriyaṃ   pabbajjāyāti  .
Dutiyampi   kho   sudinnassa  kalandaputtassa  mātāpitaro  sudinnaṃ  kalandaputtaṃ
etadavocuṃ    tvaṃ    khosi    tāta    sudinna    amhākaṃ   ekaputtako
piyo   manāpo   sukhedhito   sukhaparihato   na   tvaṃ  tāta  sudinna  kiñci
dukkhassa   jānāsi   maraṇenapi   mayante   akāmakā  vinā  bhavissāma  kiṃ
pana  mayaṃ  taṃ  jīvantaṃ  anujānissāma  agārasmā  anagāriyaṃ pabbajjāyāti.
Tatiyampi    kho    sudinno    kalandaputto    mātāpitaro    etadavoca
Amma   tāta   yathā   yathāhaṃ   bhagavatā  dhammaṃ  desitaṃ  ājānāmi  nayidaṃ
sukaraṃ   agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ   ekantaparisuddhaṃ  saṅkhalikhitaṃ
brahmacariyaṃ    carituṃ    icchāmahaṃ   kesamassuṃ   ohāretvā   kāsāyāni
vatthāni    acchādetvā   agārasmā   anagāriyaṃ   pabbajituṃ   anujānātha
maṃ   agārasmā   anagāriyaṃ   pabbajjāyāti   .  tatiyampi  kho  sudinnassa
kalandaputtassa    mātāpitaro    sudinnaṃ    kalandaputtaṃ   etadavocuṃ   tvaṃ
khosi   tāta   sudinna   amhākaṃ   ekaputtako  piyo  manāpo  sukhedhito
sukhaparihato    na    tvaṃ    tāta    sudinna   kiñci   dukkhassa   jānāsi
maraṇenapi   mayante   akāmakā   vinā   bhavissāma   kiṃ   pana   mayaṃ  taṃ
jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti.
     {11.1}  Athakho  sudinno  kalandaputto na maṃ mātāpitaro anujānanti
agārasmā   anagāriyaṃ   pabbajjāyāti   tattheva   anantarahitāya   bhūmiyā
nipajji  idheva  me  maraṇaṃ  bhavissati  pabbajjā  vāti 1-. Athakho sudinno
kalandaputto   ekaṃpi   bhattaṃ  na  bhuñji  dvepi  bhattāni  na  bhuñji  tīṇipi
bhattāni   na   bhuñji   cattāripi  bhattāni  na  bhuñji  pañcapi  bhattāni  na
bhuñji chapi bhattāni na bhuñji sattapi bhattāni na bhuñji.
     [12]   Athakho   sudinnassa   kalandaputtassa   mātāpitaro   sudinnaṃ
kalandaputtaṃ   etadavocuṃ   tvaṃ  khosi  tāta  sudinna  amhākaṃ  ekaputtako
@Footnote: 1 pabbajjāyātipi pāṭho.
Piyo  manāpo  sukhedhito  sukhaparihato  na  tvaṃ  tāta  sudinna kiñci dukkhassa
jānāsi  maraṇenapi  mayante  akāmakā  vinā  bhavissāma  kiṃ  pana  mayaṃ  taṃ
jīvantaṃ    anujānissāma    agārasmā   anagāriyaṃ   pabbajjāya   uṭṭhehi
tāta  sudinna  bhuñja  ca piva ca paricārehi ca bhuñjanto pivanto paricārento
kāme  paribhuñjanto  puññāni  karonto  abhiramassu  na  taṃ  mayaṃ anujānāma
agārasmā anagāriyaṃ pabbajjāyāti.
     {12.1} Evaṃ vutte sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho
.pe.   tatiyampi   kho   sudinnassa   kalandaputtassa   mātāpitaro  sudinnaṃ
kalandaputtaṃ   etadavocuṃ   tvaṃ  khosi  tāta  sudinna  amhākaṃ  ekaputtako
piyo  manāpo  sukhedhito  sukhaparihato  na  tvaṃ  tāta  sudinna kiñci dukkhassa
jānāsi  maraṇenapi  mayante  akāmakā  vinā  bhavissāma  kiṃ  pana  mayaṃ  taṃ
jīvantaṃ    anujānissāma    agārasmā   anagāriyaṃ   pabbajjāya   uṭṭhehi
tāta   sudinna   bhuñja   ca   piva  ca  paricārehi  ca  bhuñjanto  pivanto
paricārento    kāme    paribhuñjanto   puññāni   karonto   abhiramassu
na   taṃ   mayaṃ   anujānāma   agārasmā   anagāriyaṃ   pabbajjāyāti  .
Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.
     [13]   Athakho  sudinnassa  kalandaputtassa  sahāyakā  yena  sudinno
kalandaputto     tenupasaṅkamiṃsu     upasaṅkamitvā    sudinnaṃ    kalandaputtaṃ
etadavocuṃ   tvaṃ   khosi   samma   sudinna  mātāpitūnaṃ  ekaputtako  piyo
Manāpo   sukhedhito   sukhaparihato   na  tvaṃ  samma  sudinna  kiñci  dukkhassa
jānāsi    maraṇenapi   te   mātāpitaro   akāmakā   vinā   bhavissanti
kiṃ   pana   taṃ   jīvantaṃ   anujānissanti  agārasmā  anagāriyaṃ  pabbajjāya
uṭṭhehi   samma   sudinna   bhuñja   ca  piva  ca  paricārehi  ca  bhuñjanto
pivanto    paricārento    kāme    paribhuñjanto   puññāni   karonto
abhiramassu    na   taṃ   mātāpitaro   anujānanti   agārasmā   anagāriyaṃ
pabbajjāyāti.
     {13.1}  Evaṃ  vutte  sudinno kalandaputto tuṇhī ahosi. Dutiyampi
kho   .pe.   tatiyampi   kho  sudinnassa  kalandaputtassa  sahāyakā  sudinnaṃ
kalandaputtaṃ   etadavocuṃ   tvaṃ  khosi  samma  sudinna  .pe.  tatiyampi  kho
sudinno   kalandaputto  tuṇhī  ahosi  .  athakho  sudinnassa  kalandaputtassa
sahāyakā   yena   sudinnassa   kalandaputtassa   mātāpitaro  tenupasaṅkamiṃsu
upasaṅkamitvā   sudinnassa   kalandaputtassa   mātāpitaro  etadavocuṃ  amma
tāta  eso  sudinno  anantarahitāya  bhūmiyā  nipanno  idheva  me  maraṇaṃ
bhavissati  pabbajjā  vāti  sace  tumhe  sudinnaṃ  nānujānissatha  agārasmā
anagāriyaṃ  pabbajjāya  tattheva  maraṇaṃ  āgamissati  sace  pana tumhe sudinnaṃ
anujānissatha    agārasmā    anagāriyaṃ    pabbajjāya    pabbajitaṃpi    naṃ
dakkhissatha    sace    sudinno    nābhiramissati    agārasmā    anagāriyaṃ
pabbajjāya   kā   tassa   aññā   gati   bhavissati  idheva  paccāgamissati
anujānātha     sudinnaṃ    agārasmā    anagāriyaṃ    pabbajjāyāti   .
Anujānāma tātā sudinnaṃ agārasmā anagāriyaṃ pabbajjāyāti.
     [14]   Athakho  sudinnassa  kalandaputtassa  sahāyakā  yena  sudinno
kalandaputto     tenupasaṅkamiṃsu     upasaṅkamitvā    sudinnaṃ    kalandaputtaṃ
etadavocuṃ     uṭṭhehi    samma    sudinna    anuññātosi    mātāpitūhi
agārasmā   anagāriyaṃ   pabbajjāyāti   .  athakho  sudinno  kalandaputto
anuññātomhi   kira   mātāpitūhi   agārasmā   anagāriyaṃ   pabbajjāyāti
haṭṭho    udaggo    pāṇinā    gattāni    paripuñchanto   vuṭṭhāsi  .
Athakho   sudinno   kalandaputto   katipāhaṃ   balaṃ   gāhetvā  1-  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   sudinno   kalandaputto  bhagavantaṃ
etadavoca   anuññātomhi   2-   ahaṃ   bhante   mātāpitūhi  agārasmā
anagāriyaṃ   pabbajjāya   pabbājetu  maṃ  bhante  bhagavāti  .  alattha  kho
sudinno   kalandaputto   bhagavato  santike  pabbajjaṃ  alattha  upasampadaṃ .
Acirupasampanno   ca   panāyasmā   sudinno  evarūpe  dhūtaguṇe  samādāya
vattati    āraññiko    hoti   piṇḍapātiko   paṃsukūliko   sapadānacāriko
aññataraṃ vajjīgāmaṃ upanissāya viharati.
     [15]  Tena  kho  pana  samayena  vajjī  dubbhikkhā  hoti  dvīhitikā
setaṭṭhikā   salākāvuttā   na   sukarā  uñchena  paggahena  yāpetuṃ .
Athakho    āyasmato    sudinnassa    etadahosi   etarahi   kho   vajjī
@Footnote: 1 yebhuyyena gahetvāti pāṭho dissati. 2 Yu. Ma. anuññāto.
Dubbhikkhā   dvīhitikā   setaṭṭhikā   salākāvuttā   na   sukarā  uñchena
paggahena  yāpetuṃ  bahū  kho pana me vesāliyaṃ ñātakā 1- aḍḍhā mahaddhanā
mahābhogā      pahūtajātarūparajatā     pahūtavittūpakaraṇā     pahūtadhanadhaññā
yannūnāhaṃ   ñātakānaṃ   2-   upanissāya   vihareyyaṃ   ñātakāpi  3-  maṃ
nissāya    dānāni   dassanti   puññāni   karissanti   bhikkhū   ca   lābhaṃ
lacchanti   ahañca   piṇḍakena   na   kilamissāmīti   .   athakho  āyasmā
sudinno   senāsanaṃ   saṃsāmetvā  pattacīvaramādāya  yena  vesālī  tena
pakkāmi anupubbena cārikaṃ 4- caramāno 5- yena vesālī tadavasari.
     {15.1}  Tatra  sudaṃ  āyasmā  sudinno  vesāliyaṃ viharati mahāvane
kūṭāgārasālāyaṃ  .  assosuṃ  kho  āyasmato  sudinnassa  ñātakā sudinno
kira   kalandaputto   vesāliṃ  anuppattoti  .  te  āyasmato  sudinnassa
saṭṭhimatte   thālipāke   bhattābhihāraṃ   abhihariṃsu   .   athakho  āyasmā
sudinno     te    saṭṭhimatte    thālipāke    bhikkhūnaṃ    vissajjetvā
pubbaṇhasamayaṃ       nivāsetvā       pattacīvaramādāya       kalandagāmaṃ
piṇḍāya    pāvisi   kalandagāme   sapadānaṃ   piṇḍāya   caramāno   yena
sakapitu   nivesanaṃ   tenupasaṅkami  .  tena  kho  pana  samayena  āyasmato
sudinnassa   ñātidāsī   ābhidosikaṃ   kummāsaṃ   chaḍḍetukāmā   hoti  .
Athakho   āyasmā   sudinno   taṃ  ñātidāsiṃ  etadavoca  sace  taṃ  bhagini
@Footnote: 1 Yu. Ma. ñātī. 2-3 Yu. Ma. ñātī. 4-5 tīsupi potthakesu idaṃ
@pāṭhadvayaṃ na dissati.
Chaḍḍanīyadhammaṃ   idha   me   patte   ākirāti   .   athakho   āyasmato
sudinnassa   ñātidāsī   taṃ   ābhidosikaṃ   kummāsaṃ   āyasmato  sudinnassa
patte    ākirantī    hatthānañca    pādānañca    sarassa   ca   nimittaṃ
aggahesi   .   athakho   āyasmato   sudinnassa  ñātidāsī  yenāyasmato
sudinnassa   mātā   tenupasaṅkami   upasaṅkamitvā   āyasmato   sudinnassa
mātaraṃ    etadavoca    yagghayye    jāneyyāsi   ayyaputto   sudinno
anuppattoti. Sace je saccaṃ bhaṇasi adāsiṃ taṃ karomīti.
     {15.2} Tena kho pana samayena āyasmā sudinno taṃ ābhidosikaṃ kummāsaṃ
aññataraṃ   kuḍḍamūlaṃ   nissāya   paribhuñjati   .   pitāpi   kho  āyasmato
sudinnassa    kammantā   āgacchanto   addasa   āyasmantaṃ   sudinnaṃ   taṃ
ābhidosikaṃ   kummāsaṃ   aññataraṃ   kuḍḍamūlaṃ   nissāya  paribhuñjantaṃ  disvāna
yenāyasmā     sudinno     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
sudinnaṃ   etadavoca   atthi   nāma   tāta   sudinna  ābhidosikaṃ  kummāsaṃ
paribhuñjissasi  nanu  1-  tāta  sudinna  sakagehaṃ  2- gantabbanti. Agamamhā
kho  te  gahapati gehaṃ tatāyaṃ 3- ābhidosiko kummāso mayā laddhoti 4-.
Athakho   āyasmato   sudinnassa   pitā   āyasmato   sudinnassa  bāhāyaṃ
gahetvā   āyasmantaṃ   sudinnaṃ   etadavoca   ehi   tāta  sudinna  gharaṃ
gamissāmāti   .   athakho   āyasmā   sudinno   yena  sakapitu  nivesanaṃ
@Footnote: 1 Yu. Ma. nanu nāma. 2 Yu. Ma. sakaṃ gehaṃ. 3 Yu. tatrāyaṃ.
@4 mayā laddhoti pāṭhadvayaṃ yuropiyamarammapotthakesu na dissati.
Tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho
āyasmato   sudinnassa   pitā   āyasmantaṃ   sudinnaṃ   etadavoca   bhuñja
tāta   sudinnāti   .   alaṃ   gahapati   kataṃ  me  ajja  bhattakiccanti .
Adhivāsehi   tāta   sudinna   svātanāya   bhattanti   .  adhivāsesi  kho
āyasmā    sudinno    tuṇhībhāvena   .   athakho   āyasmā   sudinno
uṭṭhāyāsanā pakkāmi.
     [16]  Athakho  āyasmato  sudinnassa mātā tassā rattiyā accayena
haritena  gomayena  paṭhaviṃ  opuñchāpetvā  dve  puñje  kārāpesi ekaṃ
hiraññassa  ekaṃ  suvaṇṇassa  tāva  mahantā  puñjā  ahesuṃ  orato  ṭhito
puriso  pārato  ṭhitaṃ  purisaṃ na passati pārato ṭhito puriso orato ṭhitaṃ purisaṃ
na  passati te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṃ paññāpetvā
tirokaraṇīyaṃ   parikkhipāpetvā   1-   āyasmato   sudinnassa  purāṇadutiyikaṃ
āmantesi  tenahi  vadhu  yena  alaṅkārena  alaṅkatā  puttassa  sudinnassa
piyā  ahosi  manāpā  tena  alaṅkārena  alaṅkarāti  .  evaṃ  ayyeti
kho    āyasmato    sudinnassa    purāṇadutiyikā   āyasmato   sudinnassa
mātuyā paccassosi.
     {16.1}   Athakho   āyasmā   sudinno  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya      yena      sakapitu      nivesanaṃ      tenupasaṅkami
upasaṅkamitvā    paññatte    āsane   nisīdi   .   athakho   āyasmato
@Footnote: 1 yebhuyyena parikkhipitvāti pāṭho dissati.
Sudinnassa    pitā   yenāyasmā   sudinno   tenupasaṅkami   upasaṅkamitvā
te   puñje   vivarāpetvā   āyasmantaṃ   sudinnaṃ   etadavoca  idante
tāta    sudinna    mātumattikaṃ    itthikāya    itthīdhanaṃ   aññaṃ   pettikaṃ
aññaṃ   pitāmahaṃ   labbhā   tāta   sudinna   hīnāyāvattitvā   bhogā  ca
bhuñjituṃ   puññāni   ca   kātuṃ  ehi  tvaṃ  tāta  sudinna  hīnāyāvattitvā
bhoge   ca   bhuñjassu   puññāni   ca   karohīti  .  tāta  na  ussahāmi
na   visahāmi   abhirato   ahaṃ   brahmacariyaṃ   carāmīti   .  dutiyampi  kho
.pe.    tatiyampi    kho    āyasmato   sudinnassa   pitā   āyasmantaṃ
sudinnaṃ    etadavoca   idante   tāta   sudinna   mātumattikaṃ   itthikāya
itthīdhanaṃ     aññaṃ     pettikaṃ     aññaṃ    pitāmahaṃ    labbhā    tāta
sudinna    hīnāyāvattitvā   bhogā   ca   bhuñjituṃ   puññāni   ca   kātuṃ
ehi    tvaṃ   tāta   sudinna   hīnāyāvattitvā   bhoge   ca   bhuñjassu
puññāni   ca   karohīti   .   vadeyyāma   kho   taṃ  gahapati  sace  tvaṃ
nātikaḍḍheyyāsīti    .   vadehi   tāta   sudinnāti   .   tenahi   tvaṃ
gahapati   mahante   mahante   sāṇipasibbake  kārāpetvā  hiraññasuvaṇṇassa
pūrāpetvā      sakaṭehi      nibbāhāpetvā     majjhe     gaṅgāya
sote   osādehi   1-  taṃ  kissa  hetu  yaṃ  hi  te  gahapati  bhavissati
tatonidānaṃ   bhayaṃ   vā   chambhitattaṃ   vā  lomahaṃso  vā  ārakkho  vā
so   te   na  bhavissatīti  .  evaṃ  vutte  āyasmato  sudinnassa  pitā
@Footnote: 1 Yu. otārehi. Ma. Rā. osārehi.
Anattamano ahosi kathaṃ hi nāma putto sudinno evaṃ vakkhatīti.
     {16.2}  Athakho  āyasmato  sudinnassa  pitā  āyasmato sudinnassa
purāṇadutiyikaṃ  āmantesi  tenahi  vadhu  tvaṃ  piyā ca manāpā ca appevanāma
putto   sudinno   tuyhaṃpi   vacanaṃ   kareyyāti   .   athakho  āyasmato
sudinnassa    purāṇadutiyikā   āyasmato   sudinnassa   pādesu   gahetvā
āyasmantaṃ    sudinnaṃ    etadavoca    kīdisā    nāma   tā   ayyaputta
accharāyo   yāsaṃ   tvaṃ   hetu   brahmacariyaṃ   carasīti  .  na  kho  ahaṃ
bhagini   accharānaṃ   hetu   brahmacariyaṃ   carāmīti   .  athakho  āyasmato
sudinnassa    purāṇadutiyikā    ajjatagge    maṃ    ayyaputto    sudinno
bhaginivādena samudācaratīti tattheva mucchitā papatā.
     {16.3}  Athakho  āyasmā  sudinno  pitaraṃ  etadavoca sace gahapati
bhojanaṃ  dātabbaṃ  detha  mā  no  viheṭhayitthāti . Bhuñja tāta sudinnāti.
Athakho   āyasmato   sudinnassa  mātā  ca  pitā  ca  āyasmantaṃ  sudinnaṃ
paṇītena   khādanīyena   bhojanīyena   sahatthā  santappesuṃ  sampavāresuṃ .
Athakho   āyasmato   sudinnassa   mātā   āyasmantaṃ   sudinnaṃ   bhuttāviṃ
onītapattapāṇiṃ   etadavoca   idaṃ   tāta   sudinna   kulaṃ  aḍḍhaṃ  mahaddhanaṃ
mahābhogaṃ    pahūtajātarūparajataṃ    pahūtavittūpakaraṇaṃ    pahūtadhanadhaññaṃ    labbhā
tāta   sudinna   hīnāyāvattitvā   bhogā  ca  bhuñjituṃ  puññāni  ca  kātuṃ
ehi    tvaṃ   tāta   sudinna   hīnāyāvattitvā   bhoge   ca   bhuñjassu
puññāni    ca    karohīti    .   amma   na   ussahāmi   na   visahāmi
Abhirato   ahaṃ   brahmacariyaṃ   carāmīti  .  dutiyampi  kho  .pe.  tatiyampi
kho   āyasmato   sudinnassa   mātā   āyasmantaṃ   sudinnaṃ   etadavoca
idaṃ   tāta   sudinna   kulaṃ   aḍḍhaṃ   mahaddhanaṃ  mahābhogaṃ  pahūtajātarūparajataṃ
pahūtavittūpakaraṇaṃ     pahūtadhanadhaññaṃ     tenahi    tāta    sudinna    bījakaṃpi
dehi   mā  no  aputtakaṃ  sāpateyyaṃ  licchavino  1-  atiharāpesunti .
Etaṃ   kho   me   amma   sakkā  kātunti  .  kahaṃ  pana  tāta  sudinna
etarahi   viharasīti  .  mahāvane  ammāti  .  athakho  āyasmā  sudinno
uṭṭhāyāsanā pakkāmi.
     [17]  Athakho  āyasmato  sudinnassa  mātā  āyasmato  sudinnassa
purāṇadutiyikaṃ  āmantesi  tenahi  vadhu  yadā  utunī ahosi pupphaṃ te uppannaṃ
hoti  atha  me  āroceyyāsīti . Evaṃ ayyeti kho āyasmato sudinnassa
purāṇadutiyikā   āyasmato   sudinnassa   mātuyā   paccassosi  .  athakho
āyasmato  sudinnassa  purāṇadutiyikā  na  cirasseva  utunī  ahosi  pupphaṃsā
uppajji.
     {17.1}   Athakho  āyasmato  sudinnassa  purāṇadutiyikā  āyasmato
sudinnassa  mātaraṃ  etadavoca  utunimhi ayye pupphaṃ me uppannanti. Tenahi
vadhu  yena  alaṅkārena  alaṅkatā  puttassa  sudinnassa piyā ahosi manāpā
tena  alaṅkārena  alaṅkarāti  .  evaṃ  ayyeti kho āyasmato sudinnassa
purāṇadutiyikā   āyasmato   sudinnassa   mātuyā   paccassosi  .  athakho
@Footnote: 1 sabbattha potthakesu licchaviyoti pāṭho dissati.
Āyasmato    sudinnassa    mātā   āyasmato   sudinnassa   purāṇadutiyikaṃ
ādāya     yena    mahāvanaṃ    yenāyasmā    sudinno    tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ   sudinnaṃ   etadavoca   idaṃ   tāta   sudinna
kulaṃ    aḍḍhaṃ    mahaddhanaṃ    mahābhogaṃ   pahūtajātarūparajataṃ   pahūtavittūpakaraṇaṃ
pahūtadhanadhaññaṃ    labbhā    tāta   sudinna   hīnāyāvattitvā   bhogā   ca
bhuñjituṃ   puññāni   ca   kātuṃ  ehi  tvaṃ  tāta  sudinna  hīnāyāvattitvā
bhoge   ca   bhuñjassu   puññāni   ca   karohīti  .  amma  na  ussahāmi
na   visahāmi   abhirato   ahaṃ   brahmacariyaṃ   carāmīti   .  dutiyampi  kho
.pe.    tatiyampi    kho   āyasmato   sudinnassa   mātā   āyasmantaṃ
sudinnaṃ   etadavoca   idaṃ   tāta  sudinna  kulaṃ  aḍḍhaṃ  mahaddhanaṃ  mahābhogaṃ
pahūtajātarūparajataṃ     pahūtavittūpakaraṇaṃ     pahūtadhanadhaññaṃ     tenahi    tāta
sudinna    bījakaṃpi   dehi   mā   no   aputtakaṃ   sāpateyyaṃ   licchavino
atiharāpesunti  .  etaṃ  kho  me  amma  sakkā  kātunti purāṇadutiyikāya
bāhāyaṃ     gahetvā     mahāvanaṃ     ajjhogāhetvā     appaññatte
sikkhāpade    anādīnavadasso   purāṇadutiyikāya   tikkhattuṃ   methunaṃ   dhammaṃ
abhiviññāpesi. Sā tena gabbhaṃ gaṇhi.
     [18]   Bhummā   devā   saddamanussāvesuṃ   nirabbudo   vata  bho
bhikkhusaṅgho      nirādīnavo      sudinnena     kalandaputtena     abbudaṃ
uppāditaṃ   ādīnavo   uppāditoti   .  bhummānaṃ  devānaṃ  saddaṃ  sutvā
cātummahārājikā   devā   saddamanussāvesuṃ   tāvatiṃsā   devā  yāmā
Devā   tusitā   devā   nimmānaratī   devā   paranimmitavasavattī  devā
brahmakāyikā   devā   saddamanussāvesuṃ  nirabbudo  vata  bho  bhikkhusaṅgho
nirādīnavo    sudinnena    kalandaputtena   abbudaṃ   uppāditaṃ   ādīnavo
uppāditoti  .  itiha  tena  khaṇena  tena  muhuttena  yāva  brahmalokā
saddo abbhuggañchi.
     {18.1}  Athakho  āyasmato  sudinnassa purāṇadutiyikā  tassa gabbhassa
paripākamanvāya  puttaṃ  vijāyi  .  athakho  āyasmato  sudinnassa  sahāyakā
tassa  dārakassa  bījakoti  nāmaṃ  akaṃsu  āyasmato sudinnassa purāṇadutiyikāya
bījakamātāti  nāmaṃ  akaṃsu  āyasmato  sudinnassa  bījakapitāti  nāmaṃ akaṃsu.
Te aparena samayena ubho agārasmā anagāriyaṃ pabbajitvā arahattaṃ sacchākaṃsu.
     [19]  Athakho  āyasmato sudinnassa ahudeva kukkuccaṃ ahu vippaṭisāro
alābhā  vata  me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yohaṃ
evaṃ  svākkhāte  dhammavinaye  pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ
brahmacariyaṃ caritunti. So teneva kukkuccena tena vippaṭisārena kiso ahosi
lūkho    dubbaṇṇo    uppaṇḍuppaṇḍukajāto   dhamanisanthatagatto   antomano
līnamano dukkhī dummano vippaṭisārī pajjhāyi.
     {19.1} Athakho āyasmato sudinnassa sahāyakā bhikkhū āyasmantaṃ sudinnaṃ
etadavocuṃ  pubbe  kho  tvaṃ  āvuso  sudinna  vaṇṇavā  ahosi  pīnindriyo
pasannamukhavaṇṇo   vippasannacchavivaṇṇo   pariyodāto  sodāni  tvaṃ  etarahi
Kiso     lūkho     dubbaṇṇo    uppaṇḍuppaṇḍukajāto    dhamanisanthatagatto
antomano    līnamano   dukkhī   dummano   vippaṭisārī   pajjhāyasi   kacci
no  tvaṃ  āvuso  sudinna  anabhirato  brahmacariyaṃ  carasīti  .  na  kho ahaṃ
āvuso   anabhirato   brahmacariyaṃ  carāmi  atthi  me  pāpakammaṃ  1-  kataṃ
purāṇadutiyikāya   methuno   dhammo   paṭisevito   tassa   mayhaṃ   āvuso
ahudeva  kukkuccaṃ  ahu  vippaṭisāro  alābhā  vata  me  na vata me lābhā
dulladdhaṃ  vata  me  na  vata  me  suladdhaṃ yohaṃ evaṃ svākkhāte dhammavinaye
pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritunti.
     {19.2}  Alaṃ  hi te āvuso sudinna kukkuccāya alaṃ vippaṭisārāya yaṃ
tvaṃ   evaṃ   svākkhāte  dhammavinaye  pabbajitvā  na  sakkhissasi  yāvajīvaṃ
paripuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    carituṃ    nanu    āvuso   bhagavatā
anekapariyāyena   virāgāya   dhammo  desito  no  sarāgāya  visaṃyogāya
dhammo   desito   no   saṃyogāya   anupādānāya  dhammo  desito  no
saupādānāya   tattha   nāma   tvaṃ   āvuso  bhagavatā  virāgāya  dhamme
desite   sarāgāya   cetessasi   visaṃyogāya  dhamme  desite  saṃyogāya
cetessasi   anupādānāya   dhamme   desite   saupādānāya  cetessasi
nanu   āvuso   bhagavatā  anekapariyāyena  rāgavirāgāya  dhammo  desito
madanimmadanāya     pipāsavinayāya     ālayasamugghātāya     vaṭṭūpacchedāya
@Footnote: 1 Yu. pāpaṃ kammaṃ. Ma. pāpakaṃ.
Taṇhakkhayāya   virāgāya   nirodhāya   nibbānāya   dhammo   desito  nanu
āvuso  bhagavatā  anekapariyāyena  kāmānaṃ  pahānaṃ  akkhātaṃ  kāmasaññānaṃ
pariññā   akkhātā   kāmapipāsānaṃ   paṭivinayo   akkhāto  kāmavitakkānaṃ
samugghāto   akkhāto  kāmapariḷāhānaṃ  vūpasamo  akkhāto  netaṃ  āvuso
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  athakhvetaṃ
āvuso    appasannānañceva    appasādāya    pasannānañca   ekaccānaṃ
aññathattāyāti  .  athakho  te  bhikkhū  āyasmantaṃ  sudinnaṃ anekapariyāyena
vigarahitvā bhagavato etamatthaṃ ārocesuṃ.
     [20]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   āyasmantaṃ   sudinnaṃ  paṭipucchi  saccaṃ  kira  tvaṃ  sudinna
purāṇadutiyikāya  methunaṃ  dhammaṃ  paṭisevasīti  1-  .  saccaṃ bhagavāti. Vigarahi
buddho  bhagavā  ananucchavikaṃ  2-  moghapurisa ananulomikaṃ  appaṭirūpaṃ assāmaṇakaṃ
akappiyaṃ  akaraṇīyaṃ  kathaṃ  hi nāma tvaṃ moghapurisa  evaṃ svākkhāte dhammavinaye
pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ
     {20.1} nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no
sarāgāya visaṃyogāya dhammo desito no saṃyogāya anupādānāya dhammo desito
no saupādānāya tattha nāma tvaṃ moghapurisa mayā virāgāya dhamme desite sarāgāya
@Footnote: 1 Yu. paṭisevīti. 2 yebhuyyena ananucchaviyanti pāṭho dissati.
Cetessasi  visaṃyogāya  dhamme  desite  saṃyogāya cetessasi anupādānāya
dhamme  desite saupādānāya cetessasi nanu mayā moghapurisa anekapariyāyena
rāgavirāgāya  dhammo  desito madanimmadanāya pipāsavinayāya ālayasamugghātāya
vaṭṭūpacchedāya  taṇhakkhayāya  virāgāya  nirodhāya nibbānāya dhammo desito
nanu  mayā  moghapurisa  anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ  kāmasaññānaṃ
pariññā   akkhātā   kāmapipāsānaṃ   paṭivinayo  akkhāto   kāmavitakkānaṃ
samugghāto akkhāto kāmapariḷāhānaṃ vūpasamo akkhāto
     {20.2}  varante  moghapurisa  āsīvisassa  ghoravisassa mukhe aṅgajātaṃ
pakkhittaṃ  na  tveva  mātugāmassa  aṅgajāte  aṅgajātaṃ  pakkhittaṃ  varante
moghapurisa  kaṇhasappassa  mukhe  aṅgajātaṃ  pakkhittaṃ  na  tveva  mātugāmassa
aṅgajāte  aṅgajātaṃ  pakkhittaṃ  varante moghapurisa aṅgārakāsuyā ādittāya
sampajjalitāya  sañjotibhūtāya  1-  aṅgajātaṃ  pakkhittaṃ na tveva mātugāmassa
aṅgajāte  aṅgajātaṃ  pakkhittaṃ  taṃ  kissa hetu tatonidānaṃ hi moghapurisa maraṇaṃ
vā  nigaccheyya  maraṇamattaṃ  vā  dukkhaṃ  na tveva tappaccayā kāyassa bhedā
paraṃ    maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjeyya  itonidānañca
kho   moghapurisa   kāyassa   bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapajjeyya   tattha   nāma   tvaṃ   moghapurisa  yaṃ  tvaṃ  asaddhammaṃ
@Footnote: 1 yebhuyyena sajjotibhūtāyāti pāṭho dissati.
Gāmadhammaṃ   vasaladhammaṃ   duṭṭhullaṃ   odakantikaṃ  rahassaṃ  dvayaṃ  dvayasamāpattiṃ
samāpajjissasi  bahunnaṃ  kho  tvaṃ  moghapurisa  akusalānaṃ  dhammānaṃ  ādikattā
pubbaṅgamo   netaṃ  moghapurisa  appasannānaṃ  vā  pasādāya  pasannānaṃ  vā
bhiyyobhāvāya    athakhvetaṃ    moghapurisa   appasannānañceva   appasādāya
pasannānañca ekaccānaṃ aññathattāyāti.
     {20.3}  Athakho bhagavā āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā
dubbharatāya  dupposatāya  mahicchatāya  asantuṭṭhatāya  saṅgaṇikāya  kosajjassa
avaṇṇaṃ   bhāsitvā   anekapariyāyena   subharatāya   suposatāya  appicchassa
santuṭṭhassa   sallekhassa   dhūtassa  pāsādikassa  appaccayassa  viriyārambhassa
vaṇṇaṃ  bhāsitvā  bhikkhūnaṃ  tadanucchavikaṃ  tadanulomikaṃ  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi  tenahi  bhikkhave  bhikkhūnaṃ  sikkhāpadaṃ paññāpessāmi dasa atthavase
paṭicca  saṅghasuṭṭhutāya  saṅghaphāsutāya  dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ
bhikkhūnaṃ  phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ
paṭighātāya  appasannānaṃ  pasādāya  pasannānaṃ  bhiyyobhāvāya saddhammaṭṭhitiyā
vinayānuggahāya evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {20.4}  yo  pana  bhikkhu  methunaṃ dhammaṃ paṭiseveyya pārājiko hoti
asaṃvāsoti.
     {20.5} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
                   Sudinnabhāṇavāraṃ niṭṭhitaṃ.
     [21]  Tena  kho  pana  samayena  aññataro bhikkhu vesāliyaṃ mahāvane
makkaṭiṃ   āmisena   upalāpetvā   tassā   methunaṃ  dhammaṃ  paṭisevati .
Athakho    so    bhikkhu    pubbaṇhasamayaṃ    nivāsetvā   pattacīvaramādāya
vesāliṃ   piṇḍāya   pāvisi   .   tena   kho   pana  samayena  sambahulā
bhikkhū   senāsanacārikaṃ   āhiṇḍantā   yena   tassa   bhikkhuno   vihāro
tenupasaṅkamiṃsu   .   addasā   kho   sā  makkaṭī  te  bhikkhū  dūrato  va
āgacchante   disvāna   yena   te   bhikkhū   tenupasaṅkami  upasaṅkamitvā
tesaṃ   bhikkhūnaṃ   purato   kaṭiṃpi  cālesi  cheppaṃpi  cālesi  kaṭiṃpi  oḍḍi
nimittaṃpi  akāsi  .  athakho  tesaṃ  bhikkhūnaṃ  etadahosi  nissaṃsayaṃ  kho  so
bhikkhu  imissā  makkaṭiyā  methunaṃ  dhammaṃ  paṭisevatīti  ekamantaṃ  nilīyiṃsu .
Athakho   so   bhikkhu   vesāliyaṃ   piṇḍāya   caritvā  piṇḍapātaṃ  ādāya
paṭikkami.
     {21.1}  Athakho sā makkaṭī yena so bhikkhu tenupasaṅkami. Athakho so
bhikkhu   taṃ   piṇḍapātaṃ   ekadesaṃ  bhuñjitvā  ekadesaṃ  tassā  makkaṭiyā
adāsi  .  athakho  sā  makkaṭī  taṃ  piṇḍapātaṃ  1- bhuñjitvā tassa bhikkhuno
kaṭiṃ  oḍḍi  .  athakho  so bhikkhu tassā makkaṭiyā methunaṃ dhammaṃ paṭisevati.
Athakho  te  bhikkhū  taṃ  bhikkhuṃ  etadavocuṃ  nanu  āvuso  bhagavatā sikkhāpadaṃ
paññattaṃ   kissa   tvaṃ   āvuso   imissā  2-  makkaṭiyā  methunaṃ  dhammaṃ
paṭisevasīti   .   saccaṃ   āvuso   bhagavatā   sikkhāpadaṃ   paññattaṃ  tañca
@Footnote: 1 Yu. taṃ piṇḍaṃ. 2 pāyatoyaṃ pāṭho natthi.
Kho   manussitthiyā   no  tiracchānagatāyāti  .  nanu  āvuso  tatheva  taṃ
hoti    ananucchavikaṃ    āvuso    ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ
akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma   tvaṃ  āvuso  evaṃ  svākkhāte
dhammavinaye    pabbajitvā   na   sakkhissasi   yāvajīvaṃ   paripuṇṇaṃ   parisuddhaṃ
brahmacariyaṃ   carituṃ   nanu   āvuso   bhagavatā  anekapariyāyena  virāgāya
dhammo    desito   no   sarāgāya   .pe.   kāmapariḷāhānaṃ   vūpasamo
akkhāto   netaṃ   āvuso   appasannānaṃ  vā  pasādāya  pasannānaṃ  vā
bhiyyobhāvāya    athakhvetaṃ    āvuso    appasannānañceva   appasādāya
pasannānañca   ekaccānaṃ   aññathattāyāti   .   athakho   te  bhikkhū  taṃ
bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.
     [22]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   taṃ   bhikkhuṃ  paṭipucchi  saccaṃ  kira  tvaṃ  bhikkhu  makkaṭiyā
methunaṃ   dhammaṃ   paṭisevasīti   .   saccaṃ   bhagavāti   .   vigarahi  buddho
bhagavā    ananucchavikaṃ    moghapurisa    ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ
akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma  tvaṃ  moghapurisa  evaṃ  svākkhāte
dhammavinaye    pabbajitvā   na   sakkhissasi   yāvajīvaṃ   paripuṇṇaṃ   parisuddhaṃ
brahmacariyaṃ   carituṃ   nanu   mayā   moghapurisa   anekapariyāyena  virāgāya
dhammo    desito   no   sarāgāya   .pe.   kāmapariḷāhānaṃ   vūpasamo
akkhāto   varante   moghapurisa   āsīvisassa  ghoravisassa  mukhe  aṅgajātaṃ
pakkhittaṃ    na    tveva    makkaṭiyā   aṅgajāte   aṅgajātaṃ   pakkhittaṃ
Varante    moghapurisa    kaṇhasappassa    mukhe   aṅgajātaṃ   pakkhittaṃ   na
tveva   makkaṭiyā   aṅgajāte   aṅgajātaṃ   pakkhittaṃ  varante  moghapurisa
aṅgārakāsuyā    ādittāya    sampajjalitāya   sañjotibhūtāya   aṅgajātaṃ
pakkhittaṃ   na   tveva   makkaṭiyā   aṅgajāte   aṅgajātaṃ   pakkhittaṃ  taṃ
kissa    hetu    tatonidānaṃ   hi   moghapurisa   maraṇaṃ   vā   nigaccheyya
maraṇamattaṃ   vā   dukkhaṃ   na   tveva   tappaccayā  kāyassa  bhedā  paraṃ
maraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyya   itonidānañca
kho   moghapurisa   kāyassa   bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapajjeyya   tattha   nāma   tvaṃ   moghapurisa  yaṃ  tvaṃ  asaddhammaṃ
gāmadhammaṃ   vasaladhammaṃ   duṭṭhullaṃ   odakantikaṃ  rahassaṃ  dvayaṃ  dvayasamāpattiṃ
samāpajjissasi   netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya  .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {22.1} yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatāyapi
pārājiko hoti asaṃvāsoti.
     {22.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
                   Makkaṭīvatthu 1- niṭṭhitaṃ.
     [23]  Tena  kho  pana  samayena  sambahulā  vesālikā vajjīputtakā
bhikkhū    yāvadatthaṃ    bhuñjiṃsu    yāvadatthaṃ    supiṃsu   yāvadatthaṃ   nahāyiṃsu
yāvadatthaṃ    bhuñjitvā    yāvadatthaṃ    supitvā    yāvadatthaṃ   nahāyitvā
ayoniso    manasikaritvā   sikkhaṃ   appaccakkhāya   dubbalyaṃ   anāvikatvā
@Footnote: 1 pāyato makkaṭīsikkhāpadanti dissati.
Methunaṃ   dhammaṃ   paṭiseviṃsu   .   te   aparena  samayena  ñātibyasanenapi
phuṭṭhā    bhogabyasanenapi   phuṭṭhā   rogabyasanenapi   phuṭṭhā   āyasmantaṃ
ānandaṃ   upasaṅkamitvā   evaṃ   vadenti   na   mayaṃ   bhante   ānanda
buddhagarahino    na   dhammagarahino   na   saṅghagarahino   attagarahino   mayaṃ
bhante     ānanda    anaññagarahino    mayamevamhā    alakkhikā    mayaṃ
appapuññā    ye   mayaṃ   evaṃ   svākkhāte   dhammavinaye   pabbajitvā
nāsakkhimhā   yāvajīvaṃ   paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   carituṃ  idānipi
ce   1-   mayaṃ  bhante  ānanda  labheyyāma  bhagavato  santike  pabbajjaṃ
labheyyāma    upasampadaṃ   idānipi   mayaṃ   vipassakā   kusalānaṃ   dhammānaṃ
pubbarattāpararattaṃ     bodhipakkhikānaṃ     dhammānaṃ    bhāvanānuyogamanuyuttā
vihareyyāma   sādhu  bhante  ānanda  bhagavato  etamatthaṃ  ārocehīti .
Evamāvusoti   kho   āyasmā   ānando   vesālikānaṃ   vajjīputtakānaṃ
paṭissuṇitvā    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavato
etamatthaṃ ārocesi.
     {23.1}   Aṭṭhānametaṃ  ānanda  anavakāso  yaṃ  tathāgato  vajjīnaṃ
vā   vajjīputtakānaṃ    vā   kāraṇā   sāvakānaṃ   pārājikaṃ   sikkhāpadaṃ
paññattaṃ samūhaneyyāti.
     [24]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā  bhikkhū  āmantesi  yo  kho  2-  bhikkhave bhikkhu sikkhaṃ appaccakkhāya
dubbalyaṃ   anāvikatvā   methunaṃ   dhammaṃ   paṭisevati   so   āgato   na
@Footnote: 1 Yu. Ma. idāni cepi. 2 Yu. pana.
Upasampādetabbo  yo  ca  kho  bhikkhave bhikkhu 1- sikkhaṃ paccakkhāya dubbalyaṃ
āvikatvā  methunaṃ  dhammaṃ  paṭisevati  so āgato upasampādetabbo evañca
pana  bhikkhave  imaṃ sikkhāpadaṃ uddiseyyātha yo pana bhikkhu bhikkhūnaṃ sikkhāsājīva-
samāpanno   sikkhaṃ   appaccakkhāya   dubbalyaṃ  anāvikatvā  methunaṃ  dhammaṃ
paṭiseveyya antamaso tiracchānagatāyapi pārājiko hoti asaṃvāsoti.
     [25]  Yo  panāti  yo  yādiso  yathāyutto yathājacco yathānāmo
yathāgotto   yathāsīlo  yathāvihārī  yathāgocaro  thero  vā  navo  vā
majjhimo vā eso vuccati yo panāti.
     [26]  Bhikkhūti  bhikkhakoti  bhikkhu  .  bhikkhācariyaṃ ajjhūpagatoti bhikkhu.
Bhinnapaṭadharoti   bhikkhu   .   sāmaññāya   bhikkhu   .  paṭiññāya  bhikkhu .
Ehibhikkhūti  bhikkhu  .  tīhi  saraṇagamanehi  upasampannoti bhikkhu. Bhadroti 2-
bhikkhu. Sāroti bhikkhu. Sekhoti bhikkhu. Asekhoti bhikkhu. Samaggena saṅghena
ñatticatutthena   kammena   akuppena  ṭhānārahena  upasampannoti  bhikkhu .
Tatra  yvāyaṃ  bhikkhu  samaggena  saṅghena  ñatticatutthena  kammena  akuppena
ṭhānārahena upasampanno ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
     [27]    Sikkhāti   tisso   sikkhā   adhisīlasikkhā   adhicittasikkhā
@Footnote: 1 sabbatthāyaṃ pāṭho natthi. 2 anupubbena bhadrotyādīsu catūsu
@pāṭhesu itisaddā sabbattha na dissanti.
Adhipaññāsikkhā    tatra    yāyaṃ    adhisīlasikkhā   ayaṃ   imasmiṃ   atthe
adhippetā sikkhāti.
     [28]   Sājīvaṃ   nāma   yaṃ   bhagavatā   paññattaṃ  sikkhāpadaṃ  etaṃ
sājīvaṃ nāma tasmiṃ sikkhati tena vuccati sājīvasamāpannoti.
     [29]  Sikkhaṃ  appaccakkhāya  dubbalyaṃ  anāvikatvāti  atthi  bhikkhave
dubbalyāvikammañceva    hoti   sikkhā   ca   appaccakkhātā   .   atthi
bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
     [30]   Kathañca   bhikkhave   dubbalyāvikammañceva  hoti  sikkhā  ca
appaccakkhātā   .  idha  bhikkhave  bhikkhu  ukkaṇṭhito  anabhirato  sāmaññā
cavitukāmo   bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ
patthayamāno    upāsakabhāvaṃ    patthayamāno   ārāmikabhāvaṃ   patthayamāno
sāmaṇerabhāvaṃ   patthayamāno   titthiyabhāvaṃ   patthayamāno   titthiyasāvakabhāvaṃ
patthayamāno   assamaṇabhāvaṃ   patthayamāno   asakyaputtiyabhāvaṃ   patthayamāno
yannūnāhaṃ   buddhaṃ   paccakkheyyanti  vadati  viññāpeti  .  evaṃpi  bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     {30.1}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.   asakyaputtiyabhāvaṃ   patthayamāno   yannūnāhaṃ  dhammaṃ  paccakkheyyanti
vadati    viññāpeti   .pe.   yannūnāhaṃ   saṅghaṃ   paccakkheyyanti   vadati
viññāpeti   .   yannūnāhaṃ   sikkhaṃ  paccakkheyyanti  vadati  viññāpeti .
Yannūnāhaṃ    vinayaṃ   paccakkheyyanti   vadati   viññāpeti   .   yannūnāhaṃ
pātimokkhaṃ   paccakkheyyanti   vadati   viññāpeti   .  yannūnāhaṃ  uddesaṃ
paccakkheyyanti  vadati  viññāpeti  .  yannūnāhaṃ  upajjhāyaṃ  paccakkheyyanti
vadati    viññāpeti    .   yannūnāhaṃ   ācariyaṃ   paccakkheyyanti   vadati
viññāpeti  .  yannūnāhaṃ  saddhivihārikaṃ  paccakkheyyanti  vadati viññāpeti.
Yannūnāhaṃ   antevāsikaṃ   paccakkheyyanti  vadati  viññāpeti  .  yannūnāhaṃ
samānupajjhāyakaṃ    paccakkheyyanti    vadati    viññāpeti   .   yannūnāhaṃ
samānācariyakaṃ paccakkheyyanti vadati viññāpeti.
     {30.2}  Yannūnāhaṃ  sabrahmacāriṃ  paccakkheyyanti vadati viññāpeti.
Yannūnāhaṃ  gihī  assanti  vadati  viññāpeti  .  yannūnāhaṃ upāsako assanti
vadati  viññāpeti  .  yannūnāhaṃ  ārāmiko  assanti  vadati  viññāpeti.
Yannūnāhaṃ   sāmaṇero  assanti  vadati  viññāpeti  .  yannūnāhaṃ  titthiyo
assanti   vadati   viññāpeti  .  yannūnāhaṃ  titthiyasāvako  assanti  vadati
viññāpeti   .   yannūnāhaṃ   assamaṇo   assanti   vadati  viññāpeti .
Yannūnāhaṃ   asakyaputtiyo  assanti  vadati  viññāpeti  .  evaṃpi  bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     {30.3}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.     asakyaputtiyabhāvaṃ     patthayamāno     yadi    panāhaṃ    buddhaṃ
paccakkheyyanti   vadati   viññāpeti   .pe.   yadi  panāhaṃ  asakyaputtiyo
Assanti   vadati   viññāpeti   .pe.  athāhaṃ  1-  buddhaṃ  paccakkheyyanti
vadati    viññāpeti    .pe.   athāhaṃ   asakyaputtiyo   assanti   vadati
viññāpeti   .pe.   handāhaṃ   buddhaṃ   paccakkheyyanti  vadati  viññāpeti
.pe.   handāhaṃ   asakyaputtiyo   assanti   vadati   viññāpeti   .pe.
Hotu   me   buddhaṃ  paccakkheyyanti  vadati  viññāpeti  .pe.  hotu  me
asakyaputtiyo    assanti    vadati    viññāpeti   .   evaṃpi   bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     {30.4}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.  asakyaputtiyabhāvaṃ  patthayamāno  mātaraṃ  sarāmīti  vadati viññāpeti.
Pitaraṃ  sarāmīti  vadati  viññāpeti  .  bhātaraṃ  sarāmīti  vadati viññāpeti.
Bhaginiṃ  sarāmīti  vadati  viññāpeti  .  puttaṃ  sarāmīti  vadati  viññāpeti.
Dhītaraṃ  sarāmīti  vadati  viññāpeti  .  pajāpatiṃ  sarāmīti vadati viññāpeti.
Ñātake  sarāmīti  vadati  viññāpeti  .  mitte sarāmīti vadati viññāpeti.
Gāmaṃ  sarāmīti  vadati  viññāpeti. Nigamaṃ sarāmīti vadati viññāpeti. Khettaṃ
sarāmīti  vadati  viññāpeti  .  vatthuṃ  sarāmīti  vadati  viññāpeti. Hiraññaṃ
sarāmīti  vadati  viññāpeti  .  suvaṇṇaṃ  sarāmīti  vadati  viññāpeti. Sippaṃ
sarāmīti   vadati  viññāpeti  .  pubbe  hasitaṃ  lapitaṃ  kīḷitaṃ  samanussarāmīti
@Footnote: 1 Yu. Ma. apāhaṃ.
Vadati  viññāpeti  .  evaṃpi  bhikkhave  dubbalyāvikammañceva  hoti  sikkhā
ca appaccakkhātā.
     {30.5}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.   asakyaputtiyabhāvaṃ   patthayamāno   mātā   me  atthi  sā  mayā
posetabbāti  vadati  viññāpeti  .  pitā me atthi so mayā posetabboti
vadati  viññāpeti  .   bhātā   me   atthi  so mayā posetabboti vadati
viññāpeti  .  bhaginī  me  atthi sā mayā posetabbāti vadati viññāpeti.
Putto  me  atthi  so  mayā  posetabboti  vadati viññāpeti. Dhītā me
atthi  sā  mayā  posetabbāti  vadati  viññāpeti  .  pajāpatī  me atthi
sā  mayā  posetabbāti  vadati  viññāpeti . Ñātakā me atthi te mayā
posetabbāti  vadati  viññāpeti . Mittā me atthi te mayā posetabbāti
vadati  viññāpeti  .  evaṃpi  bhikkhave  dubbalyāvikammañceva hoti sikkhā ca
appaccakkhātā.
     {30.6}  Athavā  pana  ukkaṇṭhiko  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.     asakyaputtiyabhāvaṃ     patthayamāno     mātā    me    atthi
sā   maṃ   posessatīti   vadati   viññāpeti   .  pitā  me  atthi  so
maṃ   posessatīti   vadati   viññāpeti   .   bhātā  me  atthi  so  maṃ
posessatīti  vadati  viññāpeti  .  bhaginī  me  atthi  sā  maṃ posessatīti
Vadati   viññāpeti   .   putto   me   atthi   so   maṃ   posessatīti
vadati   viññāpeti   .   dhītā   me  atthi  sā  maṃ  posessatīti  vadati
viññāpeti   .   pajāpatī   me   atthi   sā   maṃ   posessatīti  vadati
viññāpeti   .   ñātakā   me   atthi   te   maṃ  posessantīti  vadati
viññāpeti   .   mittā   me   atthi   te   maṃ   posessantīti  vadati
viññāpeti   .   gāmo   me   atthi  tenapāhaṃ  1-  jīvissāmīti  vadati
viññāpeti    .   nigamo   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .   khettaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .    vatthuṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .   hiraññaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .   suvaṇṇaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .    sippaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti   .   evaṃpi   bhikkhave   dubbalyāvikammañceva   hoti  sikkhā
ca appaccakkhātā.
     {30.7}    Athavā    pana    ukkaṇṭhito    anabhirato   sāmaññā
cavitukāmo   bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ
patthayamāno     .pe.     asakyaputtiyabhāvaṃ    patthayamāno    dukkaranti
vadati   viññāpeti   .   na   sukaranti   vadati  viññāpeti  .  duccaranti
vadati   viññāpeti  .  na  sucaranti  vadati  viññāpeti  .  na  ussahāmīti
vadati   viññāpeti   .  na  visahāmīti  vadati  viññāpeti  .  na  ramāmīti
@Footnote: 1 tena cāhantipi pāṭho.
Vadati   viññāpeti   .   nābhiramāmīti  vadati  viññāpeti  .  evaṃpi  kho
bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     [31]   Kathañca   bhikkhave   dubbalyāvikammañceva  hoti  sikkhā  ca
paccakkhātā   .   idha   bhikkhave  bhikkhu  ukkaṇṭhito  anabhirato  sāmaññā
cavitukāmo   bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ
patthayamāno   .pe.   asakyaputtiyabhāvaṃ   patthayamāno  buddhaṃ  paccakkhāmīti
vadati  viññāpeti  .  evaṃpi  bhikkhave  dubbalyāvikammañceva  hoti  sikkhā
ca paccakkhātā.
     {31.1}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.  asakyaputtiyabhāvaṃ  patthayamāno  dhammaṃ paccakkhāmīti vadati viññāpeti.
Saṅghaṃ  paccakkhāmīti  vadati viññāpeti. Sikkhaṃ paccakkhāmīti vadati viññāpeti.
Vinayaṃ   paccakkhāmīti  vadati  viññāpeti  .  pātimokkhaṃ  paccakkhāmīti  vadati
viññāpeti   .   uddesaṃ   paccakkhāmīti  vadati  viññāpeti  .  upajjhāyaṃ
paccakkhāmīti    vadati    viññāpeti   .   ācariyaṃ   paccakkhāmīti   vadati
viññāpeti    .    saddhivihārikaṃ   paccakkhāmīti   vadati   viññāpeti  .
Antevāsikaṃ    paccakkhāmīti    vadati    viññāpeti   .   samānupajjhāyakaṃ
paccakkhāmīti    vadati    viññāpeti    .    samānācariyakaṃ   paccakkhāmīti
vadati   viññāpeti   .   sabrahmacāriṃ   paccakkhāmīti   vadati   viññāpeti
.pe.   gihīti   maṃ   dhārehīti   vadati   viññāpeti   .  upāsakoti  maṃ
Dhārehīti   vadati   viññāpeti   .   ārāmikoti   maṃ   dhārehīti  vadati
viññāpeti   .   sāmaṇeroti   maṃ   dhārehīti   vadati   viññāpeti  .
Titthiyoti   maṃ   dhārehīti   vadati   viññāpeti   .   titthiyasāvakoti  maṃ
dhārehīti   vadati   viññāpeti   .   assamaṇoti   maṃ   dhārehīti   vadati
viññāpeti   .   asakyaputtiyoti   maṃ   dhārehīti   vadati  viññāpeti .
Evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
     {31.2} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ
aṭṭiyamāno   harāyamāno   jigucchamāno   gihibhāvaṃ   patthayamāno  .pe.
Asakyaputtiyabhāvaṃ   patthayamāno   alaṃ   me  buddhenāti  vadati  viññāpeti
.pe.    alaṃ   me   sabrahmacārīhīti   vadati   viññāpeti   .   evaṃpi
bhikkhave   .pe.   athavā   pana   .pe.   kinnu  me  buddhenāti  vadati
viññāpeti   .pe.   kinnu   me   sabrahmacārīhīti  vadati  viññāpeti .
Evaṃpi   .pe.   athavā   pana   .pe.   na  mamattho  buddhenāti  vadati
viññāpeti   .pe.   na   mamattho  sabrahmacārīhīti  vadati  viññāpeti .
Evaṃpi   .pe.   athavā   pana   .pe.   sumuttāhaṃ   buddhenāti   vadati
viññāpeti   .pe.   sumuttāhaṃ   sabrahmacārīhīti   vadati   viññāpeti .
Evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
     {31.3} Yāni vā panaññānipi atthi buddhavevacanāni vā dhammavevacanāni
vā   saṅghavevacanāni   vā   sikkhāvevacanāni   vā  vinayavevacanāni  vā
pātimokkhavevacanāni   vā   uddesavevacanāni   vā   upajjhāyavevacanāni
Vā  ācariyavevacanāni  vā saddhivihārikavevacanāni vā antevāsikavevacanāni
vā    samānupajjhāyakavevacanāni    vā    samānācariyakavevacanāni    vā
sabrahmacārivevacanāni   vā   gihivevacanāni   vā  upāsakavevacanāni  vā
ārāmikavevacanāni   vā   sāmaṇeravevacanāni  vā  titthiyavevacanāni  vā
titthiyasāvakavevacanāni   vā  assamaṇavevacanāni  vā  asakyaputtiyavevacanāni
vā   tehi   ākārehi  tehi  liṅgehi tehi nimittehi vadati viññāpeti.
Evaṃpi kho bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
     [32]  Kathañca  bhikkhave  appaccakkhātā  hoti sikkhā. Idha bhikkhave
bhikkhunā   1-  yehi  ākārehi  yehi  liṅgehi  yehi  nimittehi  sikkhā
paccakkhātā   hoti   tehi   ākārehi  tehi  liṅgehi  tehi  nimittehi
ummattako   sikkhaṃ   paccakkhāti   .   appaccakkhātā   hoti  sikkhā .
Ummattakassa   santike   sikkhaṃ   paccakkhāti   .   appaccakkhātā   hoti
sikkhā   .   khittacitto   sikkhaṃ   paccakkhāti   .  appaccakkhātā  hoti
sikkhā   .   khittacittassa  santike  sikkhaṃ  paccakkhāti  .  appaccakkhātā
hoti  sikkhā  .  vedanaṭṭo  sikkhaṃ  paccakkhāti  .  appaccakkhātā  hoti
sikkhā   .   vedanaṭṭassa  santike  sikkhaṃ  paccakkhāti  .  appaccakkhātā
hoti  sikkhā  .  devatāya  santike  sikkhaṃ  paccakkhāti . Appaccakkhātā
hoti   sikkhā   .   tiracchānagatassa   santike   sikkhaṃ   paccakkhāti  .
@Footnote: 1 yuropiyamarammapotthakesvāyaṃ pāṭho na dissati.
Appaccakkhātā   hoti   sikkhā  .  ariyakena  milakkhakassa  santike  sikkhaṃ
paccakkhāti  .  so  ce  1- na paṭivijānāti appaccakkhātā hoti sikkhā.
Milakkhakena   ariyakassa   santike   sikkhaṃ   paccakkhāti   .  so  ce  na
paṭivijānāti   appaccakkhātā   hoti   sikkhā   .   ariyakena  ariyakassa
santike  sikkhaṃ  paccakkhāti  .  so  ce  na  paṭivijānāti  appaccakkhātā
hoti   sikkhā  .  milakkhakena  milakkhakassa  santike  sikkhaṃ  paccakkhāti .
So   ce   na   paṭivijānāti   appaccakkhātā  hoti  sikkhā  .  davāya
sikkhaṃ   paccakkhāti   .   appaccakkhātā  hoti  sikkhā  .  ravāya  sikkhaṃ
paccakkhāti  .  appaccakkhātā  hoti  sikkhā . Asāvetukāmo sāveti.
Appaccakkhātā  hoti  sikkhā . Sāvetukāmo na sāveti. Appaccakkhātā
hoti  sikkhā  .  aviññussa  sāveti  .  appaccakkhātā  hoti  sikkhā.
Viññussa  na  sāveti  .  appaccakkhātā  hoti  sikkhā. Sabbaso vā pana
na sāveti. Appaccakkhātā hoti sikkhā. Evaṃ kho bhikkhave appaccakkhātā
hoti sikkhā.
     [33]  Methunadhammo  nāma  yo so asaddhammo gāmadhammo vasaladhammo
duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ dvayasamāpatti eso methunadhammo nāma.
     [34]  Paṭisevati  nāma  yo  nimittena nimittaṃ aṅgajātena aṅgajātaṃ
antamaso tilaphalamattaṃpi paveseti eso paṭisevati nāma.
@Footnote: 1 pāyato so cāti likhitaṃ.
     [35]   Antamaso   tiracchānagatāyapīti   tiracchānagatitthiyāpi   methunaṃ
dhammaṃ   paṭisevitvā   assamaṇo  hoti  asakyaputtiyo  pageva  manussitthiyā
tena vuccati antamaso tiracchānagatāyapīti.
     [36]   Pārājiko   hotīti  seyyathāpi  nāma  puriso  sīsacchinno
abhabbo   tena   sarīrabandhanena   jīvituṃ   evameva   bhikkhu  methunaṃ  dhammaṃ
paṭisevitvā assamaṇo hoti asakyaputtiyo tena vuccati pārājiko hotīti.
     [37]  Asaṃvāsoti  saṃvāso  nāma ekakammaṃ ekuddeso samasikkhātā
eso saṃvāso nāma so tena saddhiṃ natthi tena vuccati asaṃvāsoti.
     [38]   Tisso  itthiyo  manussitthī  amanussitthī  tiracchānagatitthī .
Tayo    ubhatobyañjanakā   manussaubhatobyañjanako   amanussaubhatobyañjanako
tiracchānagataubhatobyañjanako     .     tayo    paṇḍakā    manussapaṇḍako
amanussapaṇḍako    tiracchānagatapaṇḍako   .   tayo   purisā   manussapuriso
amanussapuriso tiracchānagatapuriso.
     {38.1}   Manussitthiyā  tayo  magge  methunaṃ  dhammaṃ  paṭisevantassa
āpatti   pārājikassa  vaccamagge  passāvamagge  mukhe  .  amanussitthiyā
.pe.  tiracchānagatitthiyā  tayo  magge  methunaṃ dhammaṃ paṭisevantassa āpatti
pārājikassa   vaccamagge  passāvamagge  mukhe  .  manussaubhatobyañjanakassa
.pe.    amanussaubhatobyañjanakassa   .pe.   tiracchānagataubhatobyañjanakassa
Tayo    magge   methunaṃ   dhammaṃ   paṭisevantassa   āpatti   pārājikassa
vaccamagge   passāvamagge   mukhe   .   manussapaṇḍakassa   dve   magge
methunaṃ   dhammaṃ  paṭisevantassa  āpatti  pārājikassa  vaccamagge  mukhe .
Amanussapaṇḍakassa   .pe.   tiracchānagatapaṇḍakassa   .pe.   amanussapurisassa
.pe.   tiracchānagatapurisassa   dve   magge  methunaṃ  dhammaṃ  paṭisevantassa
āpatti pārājikassa vaccamagge mukhe.
     [39]   Bhikkhussa   sevanacittaṃ   upaṭṭhite   manussitthiyā  vaccamaggaṃ
aṅgajātaṃ   pavesentassa   āpatti  pārājikassa  .  bhikkhussa  sevanacittaṃ
upaṭṭhite   manussitthiyā   passāvamaggaṃ   aṅgajātaṃ  pavesentassa  āpatti
pārājikassa   .   bhikkhussa   sevanacittaṃ   upaṭṭhite   manussitthiyā   mukhaṃ
aṅgajātaṃ   pavesentassa   āpatti  pārājikassa  .  bhikkhussa  sevanacittaṃ
upaṭṭhite  amanussitthiyā  .pe.  tiracchānagatitthiyā  manussaubhatobyañjanakassa
amanussaubhatobyañjanakassa      tiracchānagataubhatobyañjanakassa      vaccamaggaṃ
passāvamaggaṃ  mukhaṃ  aṅgajātaṃ  pavesentassa  āpatti pārājikassa. Bhikkhussa
sevanacittaṃ  upaṭṭhite  manussapaṇḍakassa  vaccamaggaṃ   .pe.   mukhaṃ  aṅgajātaṃ
pavesentassa   āpatti   pārājikassa  .  bhikkhussa  sevanacittaṃ  upaṭṭhite
amanussapaṇḍakassa      .pe.      tiracchānagatapaṇḍakassa     manussapurisassa
amanussapurisassa  tiracchānagatapurisassa  vaccamaggaṃ  mukhaṃ  aṅgajātaṃ pavesentassa
āpatti pārājikassa.
     [40]   Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa  santike  ānetvā
Vaccamaggena  aṅgajātaṃ  abhinisīdenti  .  so  ce  pavesanaṃ sādiyati paviṭṭhaṃ
sādiyati   ṭhitaṃ   sādiyati   uddharaṇaṃ   sādiyati   āpatti  pārājikassa .
Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa   santike   ānetvā  vaccamaggena
aṅgajātaṃ   abhinisīdenti   .   so   ce   pavesanaṃ  na  sādiyati  paviṭṭhaṃ
sādiyati   ṭhitaṃ   sādiyati   uddharaṇaṃ   sādiyati   āpatti  pārājikassa .
Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa   santike   ānetvā  vaccamaggena
aṅgajātaṃ   abhinisīdenti   .  so  ce  pavesanaṃ  na  sādiyati  paviṭṭhaṃ  na
sādiyati   ṭhitaṃ   sādiyati   uddharaṇaṃ   sādiyati   āpatti  pārājikassa .
Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa   santike   ānetvā  vaccamaggena
aṅgajātaṃ   abhinisīdenti   .  so  ce  pavesanaṃ  na  sādiyati  paviṭṭhaṃ  na
sādiyati   ṭhitaṃ   na  sādiyati  uddharaṇaṃ  sādiyati  āpatti  pārājikassa .
Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa   santike   ānetvā  vaccamaggena
aṅgajātaṃ   abhinisīdenti   .   so   ce   pavesanaṃ  na  sādiyati  paviṭṭhaṃ
na sādiyati ṭhitaṃ na sādiyati uddharaṇaṃ na sādiyati anāpatti.
     {40.1}   Bhikkhupaccatthikā  manussitthiṃ  bhikkhussa  santike  ānetvā
passāvamaggena  .pe.  mukhena  aṅgajātaṃ  abhinisīdenti . So ce pavesanaṃ
sādiyati  paviṭṭhaṃ  sādiyati  ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa
.pe. Na sādiyati anāpatti.
     {40.2}    Bhikkhupaccatthikā   manussitthiṃ   jāgarantiṃ   suttaṃ   mattaṃ
ummattaṃ    pamattaṃ    mataṃ    akkhāyitaṃ    mataṃ    yebhuyyena   akkhāyitaṃ
.pe.   āpatti   pārājikassa   .   mataṃ   yebhuyyena  khāyitaṃ  bhikkhussa
Santike   ānetvā   vaccamaggena   passāvamaggena   mukhena   aṅgajātaṃ
abhinisīdenti  .  so  ce  pavesanaṃ  sādiyati  paviṭṭhaṃ  sādiyati ṭhitaṃ sādiyati
uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti.
     {40.3}  Bhikkhupaccatthikā  amanussitthiṃ  .pe. Tiracchānagatitthiṃ manussa-
ubhatobyañjanakaṃ      amanussaubhatobyañjanakaṃ     tiracchānagataubhatobyañjanakaṃ
bhikkhussa  santike  ānetvā  vaccamaggena  passāvamaggena mukhena aṅgajātaṃ
abhinisīdenti . So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ
sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti.
     {40.4}    Bhikkhupaccatthikā   tiracchānagataubhatobyañjanakaṃ   jāgarantaṃ
suttaṃ  mattaṃ  ummattaṃ  pamattaṃ  mataṃ akkhāyitaṃ mataṃ yebhuyyena akkhāyitaṃ .pe.
Āpatti pārājikassa .pe. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā
vaccamaggena  passāvamaggena mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ
sādiyati  paviṭṭhaṃ  sādiyati  ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa
.pe. Na sādiyati anāpatti.
     {40.5}    Bhikkhupaccatthikā   manussapaṇḍakaṃ   .pe.   amanussapaṇḍakaṃ
tiracchānagatapaṇḍakaṃ  bhikkhussa  santike  ānetvā  vaccamaggena .pe. Mukhena
aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati
uddharaṇaṃ  sādiyati  āpatti  pārājikassa  .pe.  na  sādiyati  anāpatti.
Bhikkhupaccatthikā  tiracchānagatapaṇḍakaṃ  jāgarantaṃ  suttaṃ mattaṃ pamattaṃ ummattaṃ mataṃ
Akkhāyitaṃ  mataṃ  yebhuyyena  akkhāyitaṃ  .pe.  āpatti  pārājikassa .pe.
Mataṃ  yebhuyyena  khāyitaṃ  bhikkhussa  santike  ānetvā  vaccamaggena .pe.
Mukhena   aṅgajātaṃ   abhinisīdenti  .  so  ce  pavesanaṃ  sādiyati  paviṭṭhaṃ
sādiyati   ṭhitaṃ   sādiyati  uddharaṇaṃ  sādiyati  āpatti  thullaccayassa  .pe.
Na sādiyati anāpatti.
     {40.6}   Bhikkhupaccatthikā  manussapurisaṃ  .pe.  amanussapurisaṃ  .pe.
Tiracchānagatapurisaṃ  bhikkhussa  santike  ānetvā  vaccamaggena  .pe. Mukhena
aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati
uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti.
     {40.7}   Bhikkhupaccatthikā  tiracchānagatapurisaṃ  jāgarantaṃ  suttaṃ  mattaṃ
ummattaṃ  pamattaṃ  mataṃ  akkhāyitaṃ  mataṃ  yebhuyyena  akkhāyitaṃ .pe. Āpatti
pārājikassa  .pe.  mataṃ  yebhuyyena  khāyitaṃ  bhikkhussa  santike ānetvā
vaccamaggena  .pe. Mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati
paviṭṭhaṃ  sādiyati  ṭhitaṃ  sādiyati  uddharaṇaṃ sādiyati āpatti thullaccayassa .pe.
Na sādiyati anāpatti.
     [41]   Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa  santike  ānetvā
vaccamaggena   passāvamaggena   mukhena   aṅgajātaṃ  abhinisīdenti  santhatāya
asanthatassa    asanthatāya   santhatassa   santhatāya   santhatassa   asanthatāya
asanthatassa   .   so   ce   pavesanaṃ   sādiyati   paviṭṭhaṃ  sādiyati  ṭhitaṃ
sādiyati   uddharaṇaṃ   sādiyati   āpatti  pārājikassa  .pe.  na  sādiyati
Anāpatti.
     {41.1}    Bhikkhupaccatthikā   manussitthiṃ   jāgarantiṃ   suttaṃ   mattaṃ
ummattaṃ   pamattaṃ   mataṃ   akkhāyitaṃ   mataṃ   yebhuyyena  akkhāyitaṃ  .pe.
Āpatti    pārājikassa    .pe.   mataṃ   yebhuyyena   khāyitaṃ   bhikkhussa
santike   ānetvā   vaccamaggena   passāvamaggena   mukhena   aṅgajātaṃ
abhinisīdenti   santhatāya   asanthatassa   asanthatāya   santhatassa   santhatāya
santhatassa  asanthatāya  asanthatassa  .  so  ce  pavesanaṃ  sādiyati  paviṭṭhaṃ
sādiyati    ṭhitaṃ    sādiyati   uddharaṇaṃ   sādiyati   āpatti   thullaccayassa
.pe. Na sādiyati anāpatti.
     {41.2}    Bhikkhupaccatthikā   amanussitthiṃ   .pe.   tiracchānagatitthiṃ
manussaubhatobyañjanakaṃ         amanussaubhatobyañjanakaṃ        tiracchānagata-
ubhatobyañjanakaṃ     bhikkhussa     santike     ānetvā    vaccamaggena
passāvamaggena      mukhena     aṅgajātaṃ     abhinisīdenti     santhatassa
asanthatassa    asanthatassa   santhatassa   santhatassa   santhatassa   asanthatassa
asanthatassa  .  so  ce  pavesanaṃ  sādiyati  paviṭṭhaṃ  sādiyati  ṭhitaṃ sādiyati
uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti.
     {41.3}  Bhikkhupaccatthikā  tiracchānagataubhatobyañjanakaṃ  jāgarantaṃ suttaṃ
mattaṃ  ummattaṃ  pamattaṃ  mataṃ  akkhāyitaṃ  mataṃ  yebhuyyena  akkhāyitaṃ  .pe.
Āpatti   pārājikassa  .pe.  mataṃ  yebhuyyena  khāyitaṃ  bhikkhussa  santike
ānetvā  vaccamaggena  .pe.  mukhena  aṅgajātaṃ  abhinisīdenti  santhatassa
asanthatassa    asanthatassa   santhatassa   santhatassa   santhatassa   asanthatassa
asanthatassa   .   so   ce   pavesanaṃ   sādiyati   paviṭṭhaṃ  sādiyati  ṭhitaṃ
Sādiyati   uddharaṇaṃ   sādiyati   āpatti  thullaccayassa  .pe.  na  sādiyati
anāpatti.
     {41.4}  Bhikkhupaccatthikā  manussapaṇḍakaṃ  amanussapaṇḍakaṃ  tiracchānagata-
paṇḍakaṃ     manussapurisaṃ     amanussapurisaṃ     tiracchānagatapurisaṃ    bhikkhussa
santike   ānetvā  vaccamaggena  .pe.  mukhena  aṅgajātaṃ  abhinisīdenti
santhatassa    asanthatassa    asanthatassa   santhatassa   santhatassa   santhatassa
asanthatassa   asanthatassa  .  so  ce  pavesanaṃ  sādiyati  paviṭṭhaṃ  sādiyati
ṭhitaṃ  sādiyati  uddharaṇaṃ  sādiyati  āpatti  pārājikassa  .pe.  na sādiyati
anāpatti.
     {41.5}   Bhikkhupaccatthikā  tiracchānagatapurisaṃ  jāgarantaṃ  suttaṃ  mattaṃ
ummattaṃ  pamattaṃ  mataṃ  akkhāyitaṃ  mataṃ  yebhuyyena  akkhāyitaṃ .pe. Āpatti
pārājikassa  .pe.  mataṃ  yebhuyyena  khāyitaṃ  bhikkhussa  santike ānetvā
vaccamaggena  .pe.  mukhena  aṅgajātaṃ  abhinisīdenti  santhatassa  asanthatassa
asanthatassa   santhatassa   santhatassa   santhatassa  asanthatassa  asanthatassa .
So  ce   pavesanaṃ   sādiyati  paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati
āpatti thullaccayassa .pe. Na sādiyati anāpatti.
     [42]   Bhikkhupaccatthikā   bhikkhuṃ   manussitthiyā  santike  ānetvā
aṅgajātena  vaccamaggaṃ  passāvamaggaṃ  mukhaṃ  abhinisīdenti . So ce pavesanaṃ
sādiyati   paviṭṭhaṃ   sādiyati   ṭhitaṃ   sādiyati   uddharaṇaṃ  sādiyati  āpatti
pārājikassa    .pe.    na   sādiyati   anāpatti   .   bhikkhupaccatthikā
bhikkhuṃ    manussitthiyā    jāgarantiyā    suttāya    mattāya   ummattāya
Pamattāya   matāya   akkhāyitāya  matāya  yebhuyyena  akkhāyitāya  .pe.
Āpatti   pārājikassa   .pe.   matāya   yebhuyyena  khāyitāya  santike
ānetvā   aṅgajātena   vaccamaggaṃ   passāvamaggaṃ  mukhaṃ  abhinisīdenti .
So   ce   pavesanaṃ   sādiyati   paviṭṭhaṃ  sādiyati  ṭhitaṃ  sādiyati  uddharaṇaṃ
sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti.
     {42.1}  Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā .pe. Tiracchānagatitthiyā
manussaubhatobyañjanakassa       amanussaubhatobyañjanakassa      tiracchānagata-
ubhatobyañjanakassa    manussapaṇḍakassa    amanussapaṇḍakassa    tiracchānagata-
paṇḍakassa      manussapurisassa     amanussapurisassa     tiracchānagatapurisassa
santike   ānetvā   aṅgajātena  vaccamaggaṃ  mukhaṃ  abhinisīdenti  .  so
ce   pavesanaṃ  sādiyati  paviṭṭhaṃ  sādiyati  ṭhitaṃ  sādiyati  uddharaṇaṃ  sādiyati
āpatti pārājikassa .pe. Na sādiyati anāpatti.
     {42.2}   Bhikkhupaccatthikā   bhikkhuṃ  tiracchānagatapurisassa  jāgarantassa
suttassa   mattassa   ummattassa   pamattassa   matassa  akkhāyitassa  matassa
yebhuyyena   akkhāyitassa   .pe.   āpatti  pārājikassa  .pe.  matassa
yebhuyyena   khāyitassa   santike  ānetvā  aṅgajātena  vaccamaggaṃ  mukhaṃ
abhinisīdenti  .  so  ce  pavesanaṃ  sādiyati  paviṭṭhaṃ  sādiyati ṭhitaṃ sādiyati
uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti.
     [43]   Bhikkhupaccatthikā   bhikkhuṃ   manussitthiyā  santike  ānetvā
Aṅgajātena    vaccamaggaṃ    passāvamaggaṃ   mukhaṃ   abhinisīdenti   santhatassa
asanthatāya    asanthatassa   santhatāya   santhatassa   santhatāya   asanthatassa
asanthatāya  .  so  ce  pavesanaṃ  sādiyati  paviṭṭhaṃ  sādiyati  ṭhitaṃ sādiyati
uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti.
     {43.1}  Bhikkhupaccatthikā  bhikkhuṃ  manussitthiyā  jāgarantiyā  suttāya
mattāya   ummattāya   pamattāya  matāya  akkhāyitāya  matāya  yebhuyyena
akkhāyitāya   .pe.   āpatti   pārājikassa  .pe.  matāya  yebhuyyena
khāyitāya   santike   ānetvā   aṅgajātena   vaccamaggaṃ   passāvamaggaṃ
mukhaṃ    abhinisīdenti    santhatassa    asanthatāya    asanthatassa   santhatāya
santhatassa   santhatāya   asanthatassa   asanthatāya   .   so  ce  pavesanaṃ
sādiyati   paviṭṭhaṃ   sādiyati   ṭhitaṃ   sādiyati   uddharaṇaṃ  sādiyati  āpatti
thullaccayassa .pe. Na sādiyati anāpatti.
     {43.2}  Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā .pe. Tiracchānagatitthiyā
manussaubhatobyañjanakassa       amanussaubhatobyañjanakassa      tiracchānagata-
ubhatobyañjanakassa    manussapaṇḍakassa    amanussapaṇḍakassa    tiracchānagata-
paṇḍakassa   manussapurisassa   amanussapurisassa   tiracchānagatapurisassa  santike
ānetvā  aṅgajātena  vaccamaggaṃ  mukhaṃ  abhinisīdenti  santhatassa asanthatassa
asanthatassa   santhatassa   santhatassa   santhatassa  asanthatassa  asanthatassa .
So  ce  pavesanaṃ  sādiyati  paviṭṭhaṃ  sādiyati  ṭhitaṃ sādiyati uddharaṇaṃ sādiyati
āpatti pārājikassa .pe. Na sādiyati anāpatti.
     {43.3}   Bhikkhupaccatthikā   bhikkhuṃ  tiracchānagatapurisassa  jāgarantassa
suttassa   mattassa   ummattassa   pamattassa   matassa  akkhāyitassa  matassa
yebhuyyena   akkhāyitassa   .pe.   āpatti  pārājikassa  .pe.  matassa
yebhuyyena    khāyitassa   santike   ānetvā   aṅgajātena   vaccamaggaṃ
mukhaṃ    abhinisīdenti    santhatassa    asanthatassa    asanthatassa   santhatassa
santhatassa   santhatassa   asanthatassa   asanthatassa   .   so  ce  pavesanaṃ
sādiyati   paviṭṭhaṃ   sādiyati   ṭhitaṃ   sādiyati   uddharaṇaṃ  sādiyati  āpatti
thullaccayassa .pe. Na sādiyati anāpatti.
     [44]   Yathā   bhikkhupaccatthikā   vitthāritā  evaṃ  rājapaccatthikā
corapaccatthikā dhuttapaccatthikā uppalagandhapaccatthikā vitthāretabbā.
     [45]  Maggena  maggaṃ  paveseti  āpatti  pārājikassa . Maggena
amaggaṃ   paveseti   āpatti  pārājikassa  .  amaggena  maggaṃ  paveseti
āpatti    pārājikassa    .   amaggena   amaggaṃ   paveseti   āpatti
thullaccayassa.
     [46]    Bhikkhu   suttabhikkhumhi   vippaṭipajjati   paṭibuddho   sādiyati
ubho   nāsetabbā   .  paṭibuddho  na  sādiyati  dūsako  nāsetabbo .
Bhikkhu    suttasāmaṇeramhi    vippaṭipajjati    paṭibuddho    sādiyati   ubho
nāsetabbā   .   paṭibuddho   na   sādiyati   dūsako   nāsetabbo  .
Sāmaṇero    suttabhikkhumhi    vippaṭipajjati    paṭibuddho   sādiyati   ubho
Nāsetabbā   .   paṭibuddho   na   sādiyati   dūsako   nāsetabbo  .
Sāmaṇero     suttasāmaṇeramhi     vippaṭipajjati    paṭibuddho    sādiyati
ubho nāsetabbā. Paṭibuddho na sādiyati dūsako nāsetabbo.
     [47]    Anāpatti    ajānantassa    ummattakassa    khittacittassa
vedanaṭṭassa ādikammikassāti.
                  Santhatabhāṇavāraṃ niṭṭhitaṃ.
     [48] Makkaṭī vajjiputtā ca       gihī naggo ca titthiyā
          dārikuppalavaṇṇā ca          byañjanehipare duve
          mātā dhītā bhaginī ca           jāyā ca mudulambinā
          dve vaṇā lepacittañca      dārudhītalikāya ca
          sundarena saha pañca           pañca sīvathikaṭṭhikā
          nāgī yakkhī ca petī ca           paṇḍakopahato chupe
          bhaddiye arahaṃ sutto           sāvatthiyaṃ caturopare
          vesāliyā tayo mallā        supino bhārukacchako
          supabbā saddhā bhikkhunī      sikkhamānā sāmaṇeri ca
          vesīyā paṇḍako gihī          aññamaññaṃ vuḍḍhapabbajito migoti.
     [49]  Tena  kho  pana  samayena  aññataro  bhikkhu  makkaṭiyā methunaṃ
dhammaṃ   paṭisevi   .  tassa  kukkuccaṃ  ahosi  bhagavatā  sikkhāpadaṃ  paññattaṃ
kacci  nu  kho  ahaṃ  pārājikaṃ  āpattiṃ  āpannoti  .  bhagavato etamatthaṃ
ārocesi. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [50]  Tena  kho  pana  samayena  sambahulā  vesālikā vajjīputtakā
bhikkhū    sikkhaṃ    appaccakkhāya   dubbalyaṃ   anāvikatvā   methunaṃ   dhammaṃ
paṭiseviṃsu   .   tesaṃ   kukkuccaṃ   ahosi   bhagavatā   sikkhāpadaṃ  paññattaṃ
kacci  nu  kho  mayaṃ  pārājikaṃ  āpattiṃ  āpannāti  .  bhagavato etamatthaṃ
ārocesuṃ. Āpattiṃ tumhe bhikkhave āpannā pārājikanti.
     [51]   Tena   kho   pana   samayena  aññataro  bhikkhu  evaṃ  me
anāpatti   bhavissatīti   gihiliṅgena   methunaṃ   dhammaṃ   paṭisevi   .  tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [52]   Tena   kho   pana   samayena  aññataro  bhikkhu  evaṃ  me
anāpatti   bhavissatīti   naggo   hutvā  methunaṃ  dhammaṃ  paṭisevi  .  tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [53]   Tena   kho   pana   samayena  aññataro  bhikkhu  evaṃ  me
anāpatti   bhavissatīti   kusacīraṃ  nivāsetvā  .pe.  vākacīraṃ  nivāsetvā
phalakacīraṃ   nivāsetvā   kesakambalaṃ  nivāsetvā  vālakambalaṃ  nivāsetvā
ulūkapakkhaṃ  nivāsetvā  ajinakkhipaṃ  nivāsetvā  methunaṃ  dhammaṃ  paṭisevi .
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
pārājikanti.
     [54]   Tena   kho   pana  samayena  aññataro  piṇḍacāriko  bhikkhu
pīṭhake    nipannaṃ    dārikaṃ   passitvā   sāratto   aṅguṭṭhaṃ   aṅgajātaṃ
pavesesi   .   sā   kālamakāsi   .   tassa   kukkuccaṃ  ahosi  .pe.
Anāpatti bhikkhu pārājikassa āpatti saṅghādisesassāti.
     [55]  Tena  kho  pana  samayena  aññataro  māṇavako uppalavaṇṇāya
bhikkhuniyā   paṭibaddhacitto  hoti  .  athakho  so  māṇavako  uppalavaṇṇāya
bhikkhuniyā   gāmaṃ   piṇḍāya  paviṭṭhāya  kuṭikaṃ  pavisitvā  nilīno  acchi .
Uppalavaṇṇā     bhikkhunī     pacchābhattaṃ     piṇḍapātapaṭikkantā    pāde
pakkhāletvā  kuṭikaṃ  pavisitvā  mañcake  nisīdi  .  athakho  so  māṇavako
uppalavaṇṇaṃ    bhikkhuniṃ   uggahetvā   dūsesi   .   uppalavaṇṇā   bhikkhunī
bhikkhunīnaṃ  etamatthaṃ  ārocesi  .  bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ.
Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave asādiyantiyāti.
     [56]   Tena   kho  pana  samayena  aññatarassa  bhikkhuno  itthīliṅgaṃ
pātubhūtaṃ  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave
taṃyeva   upajjhaṃ   tameva   upasampadaṃ   tāni   vassāni  bhikkhunīhi  saṅkamituṃ
yā   āpattiyo   bhikkhūnaṃ  bhikkhunīhi  sādhāraṇā  tā  āpattiyo  bhikkhunīnaṃ
santike    vuṭṭhātuṃ   yā   āpattiyo   bhikkhūnaṃ   bhikkhunīhi   asādhāraṇā
tāhi   āpattīhi   anāpattīti  .  tena  kho  pana  samayena  aññatarissā
bhikkhuniyā  purisaliṅgaṃ  pātubhūtaṃ  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi   bhikkhave   taṃyeva   upajjhaṃ  tameva  upasampadaṃ  tāni  vassāni
bhikkhūhi   saṅkamituṃ   yā   āpattiyo   bhikkhunīnaṃ   bhikkhūhi  sādhāraṇā  tā
āpattiyo   bhikkhūnaṃ   santike  vuṭṭhātuṃ  yā  āpattiyo  bhikkhunīnaṃ  bhikkhūhi
Asādhāraṇā tāhi āpattīhi anāpattīti.
     [57]  Tena  kho  pana  samayena  aññataro bhikkhu evaṃ me anāpatti
bhavissatīti   mātuyā   methunaṃ   dhammaṃ   paṭisevi   .pe.   dhītuyā  methunaṃ
dhammaṃ   paṭisevi   .pe.   bhaginiyā   methunaṃ   dhammaṃ   paṭisevi  .  tassa
kukkuccaṃ   ahosi   .pe.   bhagavato   etamatthaṃ  ārocesi  .  āpattiṃ
tvaṃ  bhikkhu  āpanno  pārājikanti  .  tena  kho  pana  samayena aññataro
bhikkhu   purāṇadutiyikāya   methunaṃ   dhammaṃ   paṭisevi   .   tassa   kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [58]  Tena  kho  pana  samayena  aññataro bhikkhu mudupiṭṭhiko hoti.
So   anabhiratiyā  pīḷito  attano  aṅgajātaṃ  mukhena  aggahesi  .  tassa
kukkuccaṃ   ahosi  .pe.  āpattiṃ  tvaṃ  bhikkhu  āpanno  pārājikanti .
Tena  kho  pana  samayena  aññataro  bhikkhu  lambī  hoti . So anabhiratiyā
pīḷito   attano   aṅgajātaṃ   attano   vaccamaggaṃ   pavesesi  .  tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [59]  Tena  kho  pana  samayena  aññataro  bhikkhu  matasarīraṃ passi.
Tasmiṃ   ca   sarīre   aṅgajātasāmantā  vaṇo  hoti  .  so  evaṃ  me
anāpatti  bhavissatīti  aṅgajāte  aṅgajātaṃ  pavesetvā  vaṇena  nīhari .
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
pārājikanti   .   tena   kho   pana  samayena  aññataro  bhikkhu  matasarīraṃ
passi   .   tasmiṃ   ca   sarīre  aṅgajātasāmantā  vaṇo  hoti  .  so
Evaṃ  me  anāpatti  bhavissatīti  vaṇe  aṅgajātaṃ  pavesetvā aṅgajātena
nīhari   .  tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ  tvaṃ  bhikkhu  āpanno
pārājikanti.
     [60]  Tena  kho  pana samayena aññataro bhikkhu sāratto lepacittassa
nimittaṃ  aṅgajātena  chupi  .  tassa  kukkuccaṃ  ahosi .pe. Anāpatti bhikkhu
pārājikassa  āpatti  dukkaṭassāti  .  tena  kho  pana  samayena aññataro
bhikkhu  sāratto  dārudhītalikāya  nimittaṃ  aṅgajātena  chupi . Tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
     [61]  Tena  kho pana samayena sundaro nāma bhikkhu rājagahā pabbajito
rathikāya  gacchati  .  aññatarā  itthī  taṃ  passitvā  etadavoca 1- muhuttaṃ
bhante  āgamehi  vandissāmīti  .  sā  vandantī  antaravāsakaṃ  ukkhipitvā
mukhena  aṅgajātaṃ  aggahesi  .  tassa  kukkuccaṃ  ahosi  .pe. Sādiyi tvaṃ
bhikkhūti. Nāhaṃ bhagavā sādiyinti. Anāpatti bhikkhu asādiyantassāti.
     [62]  Tena  kho  pana  samayena  aññatarā  itthī  bhikkhuṃ  passitvā
etadavoca  ehi  bhante  methunaṃ  dhammaṃ  paṭisevāti  .  alaṃ  bhagini  netaṃ
kappatīti   .   ehi   bhante   ahaṃ   vāyamissāmi   tvaṃ   mā   vāyami
evante   anāpatti   bhavissatīti  .  so  bhikkhu  tathā  akāsi  .  tassa
@Footnote: 1 taṃ passitvā etadavocāti yuropiyamarammapotthakesu na dissati.
Kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {62.1} Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca
ehi  bhante  methunaṃ  dhammaṃ  paṭisevāti  .  alaṃ  bhagini  netaṃ  kappatīti.
Ehi   bhante  tvaṃ  vāyamāhi  ahaṃ  na  vāyamissāmi  evante  anāpatti
bhavissatīti  .  so  bhikkhu  tathā  akāsi  .  tassa  kukkuccaṃ  ahosi .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {62.2}  Tena  kho  pana  samayena  aññatarā  itthī bhikkhuṃ passitvā
etadavoca  ehi  bhante  methunaṃ  dhammaṃ  paṭisevāti  .  alaṃ  bhagini  netaṃ
kappatīti   .   ehi  bhante  abbhantaraṃ  ghaṭṭetvā  bahi  mocehi  .pe.
Bahi   ghaṭṭetvā   abbhantaraṃ  mocehi  evante  anāpatti  bhavissatīti .
So   bhikkhu   tathā   akāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
     [63]  Tena  kho  pana  samayena  aññataro  bhikkhu  sīvathikaṃ  gantvā
akkhāyitaṃ   1-  sarīraṃ  passitvā  tasmiṃ  methunaṃ  dhammaṃ  paṭisevi  .  tassa
kukkuccaṃ   ahosi  .pe.  āpattiṃ  tvaṃ  bhikkhu  āpanno  pārājikanti .
Tena   kho   pana  samayena  aññataro  bhikkhu  sīvathikaṃ  gantvā  yebhuyyena
akkhāyitaṃ   sarīraṃ   passitvā   tasmiṃ   methunaṃ   dhammaṃ  paṭisevi  .  tassa
kukkuccaṃ   ahosi  .pe.  āpattiṃ  tvaṃ  bhikkhu  āpanno  pārājikanti .
Tena   kho   pana  samayena  aññataro  bhikkhu  sīvathikaṃ  gantvā  yebhuyyena
@Footnote: 1 Yu. Ma. akkhayitaṃ.
Khāyitaṃ   1-   sarīraṃ   passitvā  tasmiṃ  methunaṃ  dhammaṃ  paṭisevi  .  tassa
kukkuccaṃ    ahosi    .pe.   anāpatti   bhikkhu   pārājikassa   āpatti
thullaccayassāti   .   tena   kho  pana  samayena  aññataro  bhikkhu  sīvathikaṃ
gantvā   chinnasīsaṃ   passitvā   vivaṭṭakate  2-  mukhe  chupantaṃ  aṅgajātaṃ
pavesesi   .   tassa   kukkuccaṃ   ahosi   .pe.   āpattiṃ  tvaṃ  bhikkhu
āpanno   pārājikanti   .   tena  kho  pana  samayena  aññataro  bhikkhu
sīvathikaṃ    gantvā   chinnasīsaṃ   passitvā   vivaṭṭakate   mukhe   acchupantaṃ
aṅgajātaṃ   pavesesi   .   tassa   kukkuccaṃ   ahosi   .pe.  anāpatti
bhikkhu   pārājikassa   āpatti  dukkaṭassāti  .  tena  kho  pana  samayena
aññataro    bhikkhu    aññatarissā   itthiyā   paṭibaddhacitto   hoti  .
Sā   kālakatā   3-  susāne  chaḍḍitā  4-  .  aṭṭhikāni  vippakiṇṇāni
honti   .   athakho  so  bhikkhu  sīvathikaṃ  gantvā  aṭṭhikāni  saṅkaḍḍhitvā
nimitte  aṅgajātaṃ  paṭipādesi  .  tassa  kukkuccaṃ  ahosi .pe. Anāpatti
bhikkhu pārājikassa āpatti dukkaṭassāti.
     [64]  Tena  kho  pana  samayena  aññataro  bhikkhu  nāgiyā  methunaṃ
dhammaṃ   paṭisevi   .   tassa   kukkuccaṃ   ahosi   .pe.   āpattiṃ  tvaṃ
bhikkhu   āpanno   pārājikanti   .  tena  kho  pana  samayena  aññataro
bhikkhu   yakkhiniyā   methunaṃ  dhammaṃ  paṭisevi  .pe.  petiyā  methunaṃ  dhammaṃ
@Footnote: 1 Yu. Ma. khayitaṃ. 2 Yu. Ma. vattakate. 3 Yu. Ma. Rā. kālaṅkatā.
@4 Yu. Ma. chaḍḍitāni.
Paṭisevi   .pe.   paṇḍakassa   methunaṃ  dhammaṃ  paṭisevi  .  tassa  kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [65]   Tena   kho  pana  samayena  aññataro  bhikkhu  upahatindriyo
hoti  .  so  nāhaṃ  vediyāmi  sukhaṃ  vā  dukkhaṃ  vā  anāpatti  1- me
bhavissatīti    methunaṃ    dhammaṃ    paṭisevi    .pe.   bhagavato   etamatthaṃ
ārocesuṃ   .   vedayi  vā  so  bhikkhave  moghapuriso  na  vā  vedayi
āpatti pārājikassāti.
     [66]  Tena  kho  pana  samayena  aññataro  bhikkhu  itthiyā  methunaṃ
dhammaṃ    paṭisevissāmīti    chupitamatte   vippaṭisārī   ahosi   .   tassa
kukkuccaṃ    ahosi    .pe.   anāpatti   bhikkhu   pārājikassa   āpatti
dukkaṭassāti.
     [67]  Tena kho pana samayena aññataro bhikkhu bhaddiye 2- jātiyāvane
divāvihāragato   nipanno   hoti   .  tassa  aṅgamaṅgāni  vātupatthaddhāni
honti    .    aññatarā   itthī   passitvā   aṅgajāte   abhinisīditvā
yāvadatthaṃ   katvā   pakkāmi   .   bhikkhu   kilinnaṃ   passitvā   bhagavato
etamatthaṃ   ārocesi   3-   .  pañcahi  bhikkhave  ākārehi  aṅgajātaṃ
kammaniyaṃ  4-  hoti  rāgena  vaccena passāvena vātena uccāliṅgapāṇaka-
daṭṭhena   imehi   kho   bhikkhave   pañcahākārehi   aṅgajātaṃ  kammaniyaṃ
@Footnote: 1 Yu. Ma. evaṃ anāpatti. 2 Ma. bhaddiyanagare. 3 ayamattho
@yuropiyamarammapotthakesu bahuvacanavasena kato. 4 Yu. kammaṇiyaṃ.
Hoti   aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ  tassa  bhikkhuno  rāgena
aṅgajātaṃ    kammaniyaṃ   assa   arahaṃ   so   bhikkhave   bhikkhu   anāpatti
bhikkhave tassa bhikkhunoti.
     [68]  Tena  kho  pana  samayena  aññataro bhikkhu sāvatthiyaṃ andhavane
divāvihāragato   nipanno   hoti   .   aññatarā   gopālikā  passitvā
aṅgajāte  abhinisīdi  .  so  bhikkhu  pavesanaṃ  sādiyi  paviṭṭhaṃ  sādiyi  ṭhitaṃ
sādiyi   uddharaṇaṃ   sādiyi   .   tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ
tvaṃ  bhikkhu  āpanno  pārājikanti  .  tena  kho  pana  samayena aññataro
bhikkhu   sāvatthiyaṃ  andhavane  divāvihāragato  nipanno  hoti  .  aññatarā
ajapālikā   passitvā   .pe.  aññatarā  kaṭṭhahārikā  passitvā  .pe.
Aññatarā   gomayahārikā   passitvā  aṅgajāte  abhinisīdi  .  so  bhikkhu
pavesanaṃ   sādiyi  paviṭṭhaṃ  sādiyi  ṭhitaṃ  sādiyi  uddharaṇaṃ  sādiyi  .  tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [69]  Tena  kho  pana  samayena  aññataro bhikkhu vesāliyaṃ mahāvane
divāvihāragato  nipanno  hoti  .  aññatarā  itthī  passitvā  aṅgajāte
abhinisīditvā  yāvadatthaṃ  katvā  sāmantā  hasamānā  ṭhitā  hoti  .  so
bhikkhu   paṭibujjhitvā   taṃ   itthiṃ   etadavoca  tuyhidaṃ  kammanti  .  āma
mayhidaṃ  1-  kammanti  .  tassa  kukkuccaṃ  ahosi  .pe.  jānāsi 2- tvaṃ
bhikkhūti  .  nāhaṃ  bhagavā  jānāmīti  .  anāpatti  bhikkhu ajānantassāti.
@Footnote: 1 Yu. Ma. mayhaṃ. 2 Yu. Ma. sādiyi.
Tena  kho  pana  samayena  aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato
rukkhaṃ  apassāya  nipanno  hoti  .  aññatarā  itthī  passitvā aṅgajāte
abhinisīdi  .  so  bhikkhu sahasā vuṭṭhāsi. Tassa kukkuccaṃ ahosi .pe. Sādiyi
tvaṃ  bhikkhūti  .  nāhaṃ bhagavā sādiyinti. Anāpatti bhikkhu asādiyantassāti.
Tena  kho  pana  samayena  aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato
rukkhaṃ  apassāya  nipanno  hoti  .  aññatarā  itthī  passitvā aṅgajāte
abhinisīdi  .  so  bhikkhu  akkamitvā pavaṭṭesi. Tassa kukkuccaṃ ahosi .pe.
Sādiyi   tvaṃ   bhikkhūti   .  nāhaṃ  bhagavā  sādiyinti  .  anāpatti  bhikkhu
asādiyantassāti.
     [70]  Tena  kho  pana  samayena  aññataro bhikkhu vesāliyaṃ mahāvane
kūṭāgārasālāyaṃ   divāvihāragato   dvāraṃ   vivaritvā  nipanno  hoti .
Tassa   aṅgamaṅgāni  vātupatthaddhāni  honti  .  tena  kho  pana  samayena
sambahulā    itthiyo    gandhañca   mālañca   ādāya   ārāmaṃ   agamaṃsu
vihārapekkhikāyo  .  athakho  tā  itthiyo  taṃ  bhikkhuṃ passitvā aṅgajāte
abhinisīditvā   yāvadatthaṃ   katvā   purisusabho   vatāyanti  vatvā  gandhañca
mālañca   āropetvā   pakkamiṃsu   .  bhikkhu  kilinnaṃ  passitvā  bhagavato
etamatthaṃ  ārocesi  1-  .  pañcahi bhikkhave ākārehi aṅgajātaṃ kammaniyaṃ
hoti   rāgena   vaccena   passāvena   vātena  uccāliṅgapāṇakadaṭṭhena
@Footnote: 1 idhāpi ṭhāne tesu vuttapotthakesu bahuvacanavasena payogo kato.
Imehi    kho    bhikkhave   pañcahākārehi   aṅgajātaṃ   kammaniyaṃ   hoti
aṭṭhānametaṃ   bhikkhave  anavakāso  yaṃ  tassa  bhikkhuno  rāgena  aṅgajātaṃ
kammaniyaṃ   assa   arahaṃ   so   bhikkhave  bhikkhu  anāpatti  bhikkhave  tassa
bhikkhuno   anujānāmi   bhikkhave   divā  paṭisallīyantena  dvāraṃ  saṃvaritvā
paṭisallīyitunti.
     [71]   Tena   kho   pana  samayena  aññataro  bhārukacchako  bhikkhu
supinantena    purāṇadutiyikāya    methunaṃ   dhammaṃ   paṭisevitvā   assamaṇo
ahaṃ    vibbhamissāmīti   bhārukacchaṃ   gacchanto   antarāmagge   āyasmantaṃ
upāliṃ   passitvā  etamatthaṃ  ārocesi  .  āyasmā  upāli  evamāha
anāpatti āvuso supinantenāti.
     [72]  Tena  kho  pana  samayena  rājagahe  supabbā nāma upāsikā
muduppasannā   1-  hoti  .  sā  evaṃdiṭṭhikā  hoti  yā  methunaṃ  dhammaṃ
deti  sā  aggadānaṃ  detīti  .  sā  bhikkhuṃ  passitvā  etadavoca  ehi
bhante  methunaṃ  dhammaṃ  paṭisevāti  .  alaṃ  bhagini  netaṃ  kappatīti . Ehi
bhante  ūruntarikāya  2-  ghaṭṭehi  evante  anāpatti  bhavissatīti . So
bhikkhu   tathā  akāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu
pārājikassa āpatti saṅghādisesassāti.
     {72.1}   Tena   kho   pana   samayena  rājagahe  sapabbā  nāma
upāsikā    muduppasannā   hoti   .   sā   evaṃdiṭṭhikā   hoti   yā
methunaṃ     dhammaṃ     deti    sā    aggadānaṃ    detīti    .    sā
@Footnote: 1 yebhuyyena buddhappasannāti dissati. 2 Yu. Ma. urantarikāya.
Bhikkhuṃ   passitvā  etadavoca  ehi  bhante  methunaṃ  dhammaṃ  paṭisevāti .
Alaṃ   bhagini   netaṃ   kappatīti   .   ehi  bhante  nābhiyaṃ  1-  ghaṭṭehi
.pe.   ehi   bhante   udaravaṭṭiyaṃ  2-  ghaṭṭehi  .pe.  ehi  bhante
upakacchake   ghaṭṭehi  .pe.  ehi  bhante  gīvāyaṃ  3-  ghaṭṭehi  .pe.
Ehi  bhante  kaṇṇacchidde  ghaṭṭehi  .pe.  ehi  bhante  kesavaṭṭiyaṃ 4-
ghaṭṭehi   .pe.   ehi   bhante  aṅgulantarikāya  ghaṭṭehi  .pe.  ehi
bhante    hatthena    upakkamitvā    mocessāmi   evante   anāpatti
bhavissatīti  .  so  bhikkhu  tathā  akāsi  .  tassa  kukkuccaṃ  ahosi .pe.
Anāpatti bhikkhu pārājikassa āpatti saṅghādisesassāti.
     [73]  Tena  kho  pana  samayena  sāvatthiyaṃ  saddhā  nāma upāsikā
muduppasannā  hoti  .  sā  evaṃdiṭṭhikā  hoti  yā  methunaṃ  dhammaṃ  deti
sā   aggadānaṃ   detīti   .   sā   bhikkhuṃ  passitvā  etadavoca  ehi
bhante   methunaṃ   dhammaṃ   paṭisevāti   .  alaṃ  bhagini  netaṃ  kappatīti .
Ehi   bhante   ūruntarikāya  ghaṭṭehi  evante  anāpatti  bhavissatīti .
So   bhikkhu   tathā  akāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu pārājikassa āpatti saṅghādisesassāti.
     [74]  Tena  kho  pana  samayena  sāvatthiyaṃ  saddhā  nāma upāsikā
@Footnote: 1 Yu. Ma. nābhiyā. 2 Yu. Ma. udaravaṭṭiyā. 3 Yu. Ma. gīvāya.
@4 Yu. Ma. kesavaṭṭiyā.
Muduppasannā  hoti  .  sā  evaṃdiṭṭhikā  hoti  yā  methunaṃ  dhammaṃ  deti
sā   aggadānaṃ   detīti   .   sā   bhikkhuṃ  passitvā  etadavoca  ehi
bhante   methunaṃ   dhammaṃ   paṭisevāti   .  alaṃ  bhagini  netaṃ  kappatīti .
Ehi   bhante   nābhiyaṃ   ghaṭṭehi   .pe.   ehi   bhante   udaravaṭṭiyaṃ
ghaṭṭehi    .pe.    ehi    bhante    upakacchake    ghaṭṭehi   .pe.
Ehi   bhante   gīvāyaṃ   ghaṭṭehi   .pe.   ehi   bhante  kaṇṇacchidde
ghaṭṭehi   .pe.   ehi   bhante   kesavaṭṭiyaṃ   ghaṭṭehi   .pe.  ehi
bhante    aṅgulantarikāya    ghaṭṭehi   .pe.   ehi   bhante   hatthena
upakkamitvā   mocessāmi   evante   anāpatti   bhavissatīti   .   so
bhikkhu   tathā   akāsi   .   tassa   kukkuccaṃ   ahosi  .pe.  anāpatti
bhikkhu pārājikassa āpatti saṅghādisesassāti 1-.
     [75]  Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā
bhikkhuniyā  vippaṭipādesuṃ  .  ubho  sādiyiṃsu  ubho  nāsetabbā  .  ubho
na   sādiyiṃsu   ubhinnaṃ  anāpatti  .  tena  kho  pana  samayena  vesāliyaṃ
licchavikumārakā   bhikkhuṃ   gahetvā   sikkhamānāya   vippaṭipādesuṃ   .pe.
Sāmaṇeriyā   vippaṭipādesuṃ   .   ubho  sādiyiṃsu  ubho  nāsetabbā .
Ubho na sādiyiṃsu ubhinnaṃ anāpatti.
     [76]   Tena  kho  pana  samayena  vesāliyaṃ  licchavikumārakā  bhikkhuṃ
gahetvā    vesiyā    vippaṭipādesuṃ   .pe.   paṇḍake   vippaṭipādesuṃ
@Footnote: 1 yathā purimesu vatthūsu visadisatā dissati tathā imesupi vatthūsu.
.pe.   Gihiniyā  vippaṭipādesuṃ  .  bhikkhu  sādiyi  bhikkhu  nāsetabbo .
Bhikkhu  na  sādiyi  bhikkhussa  anāpatti  .  tena  kho pana samayena vesāliyaṃ
licchavikumārakā   bhikkhuṃ   gahetvā   aññamaññaṃ   vippaṭipādesuṃ   .  ubho
sādiyiṃsu ubho nāsetabbā. Ubho na sādiyiṃsu ubhinnaṃ anāpatti.
     [77]   Tena   kho  pana  samayena  aññataro  vuḍḍhapabbajito  bhikkhu
purāṇadutiyikāya   dassanaṃ   agamāsi   .   sā   ehi   bhante  vibbhamāti
aggahesi   .   so   bhikkhu   paṭikkamanto   uttāno   paripati  .  sā
ubbhujitvā   aṅgajāte  abhinisīdi  .  tassa  kukkuccaṃ  ahosi  .  bhagavato
etamatthaṃ  ārocesi  .  sādiyi  tvaṃ  bhikkhūti . Nāhaṃ bhagavā sādiyinti.
Anāpatti bhikkhu asādiyantassāti.
     [78]  Tena  kho  pana  samayena  aññataro  bhikkhu araññe viharati.
Migapotako   tassa   passāvaṭṭhānaṃ   āgantvā  passāvaṃ  pivanto  mukhena
aṅgajātaṃ  aggahesi  .  so  bhikkhu  sādiyi  .  tassa  kukkuccaṃ  ahosi.
Bhagavato   etamatthaṃ   ārocesi   .   āpattiṃ   tvaṃ   bhikkhu  āpanno
pārājikanti.
                   Paṭhamapārājikaṃ niṭṭhitaṃ.
                     ------------
                     Dutiyapārājikakaṇḍaṃ
     [79]  Tena  samayena  buddho  bhagavā  rājagahe  viharati  gijjhakūṭe
pabbate   .   tena   kho  pana  samayena  sambahulā  sandiṭṭhā  sambhattā
bhikkhū   isigilipasse   tiṇakuṭiyo  karitvā  vassaṃ  upagacchiṃsu  .  āyasmāpi
dhaniyo   kumbhakāraputto   tiṇakuṭikaṃ   karitvā   vassaṃ  upagacchi  .  athakho
te   bhikkhū   vassaṃ   vutthā  temāsaccayena  tiṇakuṭiyo  bhinditvā  tiṇañca
kaṭṭhañca    paṭisāmetvā   janapadacārikaṃ   pakkamiṃsu   .   āyasmā   pana
dhaniyo  kumbhakāraputto  tattheva  vassaṃ  vasi  tattha  hemantaṃ  tattha gimhaṃ.
Athakho   āyasmato   dhaniyassa  kumbhakāraputtassa  gāmaṃ  piṇḍāya  paviṭṭhassa
tiṇahāriyo    kaṭṭhahāriyo    tiṇakuṭikaṃ    bhinditvā    tiṇañca    kaṭṭhañca
ādāya   agamaṃsu   .   dutiyampi   kho  āyasmā  dhaniyo  kumbhakāraputto
tiṇañca   kaṭṭhañca   saṅkaḍḍhitvā   tiṇakuṭikaṃ   akāsi   .   dutiyampi   kho
āyasmato    dhaniyassa    kumbhakāraputtassa    gāmaṃ   piṇḍāya   paviṭṭhassa
tiṇahāriyo    kaṭṭhahāriyo    tiṇakuṭikaṃ    bhinditvā    tiṇañca    kaṭṭhañca
ādāya   agamaṃsu   .    tatiyampi  kho  āyasmā  dhaniyo  kumbhakāraputto
tiṇañca   kaṭṭhañca   saṅkaḍḍhitvā   tiṇakuṭikaṃ   akāsi   .   dutiyampi   kho
āyasmato    dhaniyassa    kumbhakāraputtassa    gāmaṃ   piṇḍāya   paviṭṭhassa
tiṇahāriyo    kaṭṭhahāriyo    tiṇakuṭikaṃ    bhinditvā    tiṇañca    kaṭṭhañca
ādāya   agamaṃsu   .   athakho   āyasmato   dhaniyassa   kumbhakāraputtassa
Etadahosi   yāvatatiyakaṃ   kho  me  gāmaṃ  piṇḍāya  paviṭṭhassa  tiṇahāriyo
kaṭṭhahāriyo   tiṇakuṭikaṃ   bhinditvā   tiṇañca   kaṭṭhañca   ādāya   agamaṃsu
ahaṃ kho pana susikkhito anavayo sake ācariyake kumbhakārakamme pariyodātasippo
yannūnāhaṃ sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ kareyyanti.
     {79.1}  Athakho  āyasmā  dhaniyo  kumbhakāraputto  sāmaṃ  cikkhallaṃ
madditvā   sabbamattikāmayaṃ   kuṭikaṃ   karitvā   tiṇañca  kaṭṭhañca  gomayañca
saṅkaḍḍhitvā   taṃ  kuṭikaṃ  paci  .  sā  ahosi  kuṭikā  abhirūpā  dassanīyā
pāsādikā  lohitakā  1-  seyyathāpi  indagopako  .  seyyathāpi  nāma
kiṃkiṇikasaddo  evameva  tassā  kuṭikāya  saddo  ahosi  .  athakho bhagavā
sambahulehi  bhikkhūhi  saddhiṃ  gijjhakūṭā  pabbatā  orohanto  addasa taṃ kuṭikaṃ
abhirūpaṃ  dassanīyaṃ  pāsādikaṃ  lohitakaṃ  disvāna  bhikkhū  āmantesi  kiṃ  etaṃ
bhikkhave  abhirūpaṃ  dassanīyaṃ  pāsādikaṃ  lohitakaṃ  seyyathāpi  indagopakoti.
Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     {79.2}  Vigarahi buddho bhagavā ananucchavikaṃ bhikkhave tassa moghapurisassa
ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ   kathaṃ  hi  nāma
so   bhikkhave   moghapuriso   sāmaṃ   cikkhallaṃ   madditvā  sabbamattikāmayaṃ
kuṭikaṃ   karissati   na   hi   nāma   bhikkhave  tassa  moghapurisassa  pāṇesu
anuddayā     anukampā    avihesā    bhavissati    gacchathetaṃ    bhikkhave
@Footnote: 1 Yu. Ma. lohitikā.
Kuṭikaṃ  bhindatha  mā  pacchimā  janatā  pāṇesu  pātabyataṃ  1-  āpajji  na
ca   bhikkhave   sabbamattikāmayā  kuṭikā  kātabbā  yo  kareyya  āpatti
dukkaṭassāti  .  evaṃ  bhanteti  kho  te  bhikkhū bhagavato paṭissuṇitvā yena
sā   kuṭikā   tenupasaṅkamiṃsu  upasaṅkamitvā  taṃ  kuṭikaṃ  bhindiṃsu  .  athakho
āyasmā  dhaniyo  kumbhakāraputto  te  bhikkhū  etadavoca  kissa me tumhe
āvuso  kuṭikaṃ  bhindathāti  .  bhagavā  āvuso  bhedāpetīti. Bhindathāvuso
sace dhammasāmī bhedāpetīti.
     [80]   Athakho   āyasmato  dhaniyassa  kumbhakāraputtassa  etadahosi
yāvatatiyakaṃ   kho  me  gāmaṃ  piṇḍāya  paviṭṭhassa  tiṇahāriyo  kaṭṭhahāriyo
tiṇakuṭikaṃ   bhinditvā   tiṇañca   kaṭṭhañca   ādāya   agamaṃsu   yāpi  mayā
sabbamattikāmayā  kuṭikā  katā  sāpi  bhagavatā  bhedāpitā  atthi  ca  me
dārugahegaṇako   sandiṭṭho   yannūnāhaṃ   dārugahegaṇakaṃ   dārūni  yācitvā
dārukuṭikaṃ  kareyyanti  .  athakho   āyasmā  dhaniyo  kumbhakāraputto yena
dārugahegaṇako   tenupasaṅkami   upasaṅkamitvā   dārugahegaṇakaṃ   etadavoca
yāvatatiyakaṃ   kho   me   āvuso   gāmaṃ  piṇḍāya  paviṭṭhassa  tiṇahāriyo
kaṭṭhahāriyo   tiṇakuṭikaṃ  bhinditvā  tiṇañca  kaṭṭhañca  ādāya  agamaṃsu  yāpi
mayā  sabbamattikāmayā  kuṭikā  katā  sāpi  bhagavatā  bhedāpitā dehi me
āvuso  dārūni  icchāmi  dārukuṭikaṃ kātunti. Natthi bhante tādisāni dārūni
@Footnote: 1 Yu. pātavyataṃ.
Yānāhaṃ  ayyassa dadeyyaṃ atthi bhante devagahaṇadārūni 1- nagarapaṭisaṅkhārikāni
āpadatthāya  nikkhittāni  sace  tāni  rājā  dāpeti harāpetha bhanteti.
Dinnāni  āvuso  raññāti  .  athakho  dārugahegaṇako  ime  kho  samaṇā
sakyaputtiyā  dhammacārino  samacārino  brahmacārino  saccavādino sīlavanto
kalyāṇadhammā   rājāpimesaṃ   abhippasanno   na   arahati  adinnaṃ  dinnanti
vattunti  āyasmantaṃ  dhaniyaṃ kumbhakāraputtaṃ etadavoca harāpetha bhanteti 2-.
Athakho   āyasmā   dhaniyo   kumbhakāraputto   tāni  dārūni  khaṇḍākhaṇḍikaṃ
chedāpetvā sakaṭehi nibbāhāpetvā dārukuṭikaṃ akāsi.
     [81]   Athakho   vassakāro  brāhmaṇo  magadhamahāmatto  rājagahe
kammante     anusaññāyamāno    yena    dārugahegaṇako    tenupasaṅkami
upasaṅkamitvā  dārugahegaṇakaṃ  etadavoca  yāni  tāni  bhaṇe devagahaṇadārūni
nagarapaṭisaṅkhārikāni   āpadatthāya   nikkhittāni   kahaṃ   tāni  dārūnīti .
Tāni    sāmi   dārūni   devena   ayyassa   dhaniyassa   kumbhakāraputtassa
dinnānīti    .    athakho    vassakāro    brāhmaṇo    magadhamahāmatto
@Footnote: 1 Yu. Ma. Rā. devagahadārūni. 2 tesu vuttapotthakesu visadisatā
@hoti. tattha hi evaṃ vuttaṃ athakho dārugahegaṇakassa etadahosi
@ime kho samaṇā sakyaputtiyā .pe. dinnanti vattunti. athakho
@dārugahegaṇako āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca harāpetha
@bhanteti.
Anattamano  ahosi  kathaṃ  hi  nāma devo devagahaṇadārūni nagarapaṭisaṅkhārikāni
āpadatthāya    nikkhittāni    dhaniyassa    kumbhakāraputtassa   dassatīti  .
Athakho   vassakāro   brāhmaṇo   magadhamahāmatto  yena  rājā  māgadho
seniyo   bimbisāro  tenupasaṅkami  upasaṅkamitvā  rājānaṃ  māgadhaṃ  seniyaṃ
bimbisāraṃ etadavoca saccaṃ kira 1- devena devagahaṇadārūni nagarapaṭisaṅkhārikāni
āpadatthāya   nikkhittāni   dhaniyassa   kumbhakāraputtassa  dinnānīti  .  ko
evamāhāti  .  dārugahegaṇako  devāti . Tenahi brāhmaṇa dārugahegaṇakaṃ
ānāpehīti  .  athakho  vassakāro brāhmaṇo magadhamahāmatto dārugahegaṇakaṃ
bandhaṃ ānāpesi.
     [82]  Addasā  kho  āyasmā  dhaniyo kumbhakāraputto dārugahegaṇakaṃ
bandhaṃ   nīyamānaṃ  2-   disvāna   dārugahegaṇakaṃ   etadavoca   kissa  tvaṃ
āvuso   bandho   nīyasīti  3-   .   tesaṃ   bhante  dārūnaṃ  kiccāti.
Gacchāvuso   ahaṃpi  gacchāmīti  .  eyyāsi  bhante  purāhaṃ  haññāmīti .
Athakho   āyasmā   dhaniyo   kumbhakāraputto   yena   rañño   māgadhassa
seniyassa     bimbisārassa     nivesanaṃ     tenupasaṅkami    upasaṅkamitvā
paññatte  āsane  nisīdi  .  athakho  rājā  māgadho  seniyo bimbisāro
yenāyasmā    dhaniyo    kumbhakāraputto    tenupasaṅkami    upasaṅkamitvā
@Footnote: 1 tesu dvīsu potthakesu devāti ālapanaṃ atthi. 2 Yu. Ma.
@niyyamānaṃ. 3 Yu. Ma. niyyasīti.
Āyasmantaṃ   dhaniyaṃ   kumbhakāraputtaṃ   abhivādetvā   ekamantaṃ   nisīdi .
Ekamantaṃ  nisinno  kho  rājā  māgadho  seniyo  bimbisāro  āyasmantaṃ
dhaniyaṃ  kumbhakāraputtaṃ  etadavoca  saccaṃ  kira  mayā  bhante  devagahaṇadārūni
nagarapaṭisaṅkhārikāni   āpadatthāya   nikkhittāni   ayyassa   dinnānīti  .
Evaṃ  mahārājāti  .  mayaṃ  kho bhante rājāno nāma bahukiccā bahukaraṇīyā
datvāpi  na  sareyyāma  iṅgha  bhante  sarāpehīti  .  sarasi tvaṃ mahārāja
paṭhamābhisitto   evarūpiṃ   vācaṃ   bhāsitā   dinnaññeva   samaṇabrāhmaṇānaṃ
tiṇakaṭṭhodakaṃ  paribhuñjantūti  .  sarāmahaṃ  bhante  santi bhante samaṇabrāhmaṇā
lajjino  kukkuccakā  sikkhākāmā  tesaṃ  appamattakepi  kukkuccaṃ  uppajjati
tesaṃ  mayā  sandhāya  bhāsitaṃ  tañca  kho araññe apariggahitaṃ so tvaṃ bhante
tena  lesena  dārūni  adinnaṃ  harituṃ  maññasi  kathaṃ  hi  nāma mādisā samaṇaṃ
vā  brāhmaṇaṃ  vā  haneyyuṃ  vā  bandheyyuṃ vā pabbājeyyuṃ vā 1- gaccha
bhante lomena tvaṃ muttosi mā punapi evarūpaṃ akāsīti.
     [83]  Manussā  ujjhāyanti  khīyanti  2-  vipācenti alajjino ime
samaṇā   sakyaputtiyā  dussīlā  musāvādino  ime  hi  nāma  dhammacārino
@Footnote: 1 yuropiyamarammapotthakesu kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ
@vā vijite vasantaṃ haneyya vā bandheyya vā pabbājeyya vāti ekavacanavasena
@payogo kato. 2 yebhuyyena khiyyantīti paṭhanti.
Samacārino    brahmacārino    saccavādino    sīlavanto    kalyāṇadhammā
paṭijānissanti    natthi    imesaṃ    sāmaññaṃ   natthi   imesaṃ   brahmaññaṃ
naṭṭhaṃ   imesaṃ   sāmaññaṃ  naṭṭhaṃ  imesaṃ  brahmaññaṃ  kuto  imesaṃ  sāmaññaṃ
kuto   imesaṃ   brahmaññaṃ   apagatā   ime   sāmaññā   apagatā  ime
brahmaññā   rājānaṃpi   ime   vañcenti  kiṃ  pana  aññe  manusseti .
Assosuṃ   kho   bhikkhū   tesaṃ   manussānaṃ   ujjhāyantānaṃ  khīyantānaṃ  1-
vipācentānaṃ  .  ye  te  bhikkhū  appicchā  santuṭṭhā lajjino kukkuccakā
sikkhākāmā  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma āyasmā
dhaniyo kumbhakāraputto rañño dārūni adinnaṃ ādiyissatīti.
     {83.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ
dhaniyaṃ  kumbhakāraputtaṃ  paṭipucchi  saccaṃ  kira  tvaṃ  dhaniya  rañño dārūni adinnaṃ
ādiyasīti  2-  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  ananucchavikaṃ
moghapurisa    ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ    akappiyaṃ   akaraṇīyaṃ
kathaṃ  hi  nāma  tvaṃ moghapurisa rañño dārūni adinnaṃ ādiyissasi netaṃ moghapurisa
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  athakhvetaṃ
moghapurisa    appasannānañceva    appasādāya   pasannānañca   ekaccānaṃ
aññathattāyāti   .  tena  kho  pana  samayena  aññataro  purāṇavohāriko
@Footnote: 1 yebhuyyena khiyyantānanti paṭhanti. 2 Yu. ādiyīti.
Mahāmatto  bhikkhūsu  pabbajito  bhagavato  avidūre  nisinno  hoti . Athakho
bhagavā  taṃ  bhikkhuṃ  etadavoca  kittakena nu kho bhikkhu rājā māgadho seniyo
bimbisāro  coraṃ  gahetvā  hanati  vā  bandhati  vā  pabbājeti  vāti.
Pādena  vā  bhagavā  pādārahena vā atirekapādena vāti. Tena kho pana
samayena  rājagahe  pañcamāsako  pādo  hoti . Athakho bhagavā āyasmantaṃ
dhaniyaṃ   kumbhakāraputtaṃ   anekapariyāyena   vigarahitvā   dubbharatāya  .pe.
Viriyārambhassa   vaṇṇaṃ   bhāsitvā   bhikkhūnaṃ   tadanucchavikaṃ  tadanulomikaṃ  dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  .pe.  evañca  pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha
     {83.2}  yo  pana  bhikkhu  adinnaṃ theyyasaṅkhātaṃ ādiyeyya yathārūpe
adinnādāne   rājāno   coraṃ  gahetvā  haneyyuṃ  vā  bandheyyuṃ  vā
pabbājeyyuṃ   vā   corosi  bālosi  mūḷhosi  thenosīti  tathārūpaṃ  bhikkhu
adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti.
     {83.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [84]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  rajakattharaṇaṃ
gantvā   rajakabhaṇḍikaṃ   avaharitvā   ārāmaṃ   avaharitvā   bhājesuṃ  .
Bhikkhū    evamāhaṃsu    mahāpuññattha    tumhe   āvuso   bahuṃ   tumhākaṃ
cīvaraṃ   uppannanti   .   kuto   āvuso   amhākaṃ   puññaṃ  idāni  mayaṃ
rajakattharaṇaṃ    gantvā    rajakabhaṇḍikaṃ   avaharimhāti   .   nanu   āvuso
bhagavatā    sikkhāpadaṃ    paññattaṃ   kissa   tumhe   āvuso   rajakabhaṇḍikaṃ
Avaharitthāti   .   saccaṃ   āvuso   bhagavatā   sikkhāpadaṃ  paññattaṃ  tañca
kho   gāme   no   araññeti   .   nanu   āvuso   tatheva  taṃ  hoti
ananucchavikaṃ    āvuso    ananulomikaṃ    appaṭirūpaṃ   assāmaṇakaṃ   akappiyaṃ
akaraṇīyaṃ   kathaṃ   hi   nāma   tumhe   āvuso   rajakabhaṇḍikaṃ   avaharissatha
netaṃ  āvuso  appasannānaṃ  vā  pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
athakhvetaṃ    āvuso    appasannānañceva    appasādāya    pasannānañca
ekaccānaṃ   aññathattāyāti   .   athakho   te  bhikkhū  chabbaggiye  bhikkhū
anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.
     {84.1}  Athakho  bhagavā  etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā  chabbaggiye  bhikkhū  paṭipucchi  saccaṃ  kira  tumhe  bhikkhave
rajakattharaṇaṃ   gantvā   rajakabhaṇḍikaṃ   avaharitthāti   .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   ananucchavikaṃ   moghapurisā  ananulomikaṃ  appaṭirūpaṃ
assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma   tumhe   moghapurisā
rajakabhaṇḍikaṃ     avaharissatha    netaṃ    moghapurisā    appasannānaṃ    vā
pasādāya .pe. Pasannānañca ekaccānaṃ aññathattāyāti.
     {84.2}  Athakho  bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā
dubbharatāya   .pe.   viriyārambhassa   vaṇṇaṃ  bhāsitvā  bhikkhūnaṃ  tadanucchavikaṃ
tadanulomikaṃ   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   .pe.  evañca
pana   bhikkhave   imaṃ   sikkhāpadaṃ   uddiseyyātha  yo  pana  bhikkhu  gāmā
vā    araññā    vā   adinnaṃ   theyyasaṅkhātaṃ   ādiyeyya   yathārūpe
Adinnādāne   rājāno   coraṃ  gahetvā  haneyyuṃ  vā  bandheyyuṃ  vā
pabbājeyyuṃ    vā   corosi   bālosi   mūḷhosi   thenosīti   tathārūpaṃ
bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti.
     [85]   Yo   panāti   yo  yādiso  .pe.  eso  vuccati  yo
panāti   .   bhikkhūti  .pe.  ayaṃ  imasmiṃ  atthe  adhippeto  bhikkhūti .
Gāmo    nāma   ekakuṭikopi   gāmo   dvikuṭikopi   gāmo   tikuṭikopi
gāmo   catukkuṭikopi   gāmo   samanussopi   gāmo   amanussopi  gāmo
parikkhittopi   gāmo   aparikkhittopi   gāmo   gonisādiniviṭṭhopi  gāmo
yopi  sattho  atirekacatummāsaniviṭṭho  sopi  vuccati  gāmo. Gāmūpacāro
nāma     parikkhittassa     gāmassa     indakhīle    ṭhitassa    majjhimassa
purisassa   leḍḍupāto   1-   aparikkhittassa  gāmassa  gharūpacāre  ṭhitassa
majjhimassa    purisassa    leḍḍupāto    .    araññaṃ   nāma   ṭhapetvā
gāmañca   gāmūpacārañca   avasesaṃ   araññaṃ   nāma   .   adinnaṃ   nāma
yaṃ   adinnaṃ   anissaṭṭhaṃ   aparicattaṃ  rakkhitaṃ  gopitaṃ  mamāyitaṃ  parapariggahitaṃ
etaṃ adinnaṃ nāma. Theyyasaṅkhātanti theyyacitto avaharaṇacitto.
     [86]   Ādiyeyyāti   ādiyeyya  hareyya  avahareyya  ariyāpathaṃ
vikopeyya ṭhānā cāveyya saṅketaṃ vītināmeyya.
     [87]   Yathārūpaṃ   nāma   pādaṃ  vā  pādārahaṃ  vā  atirekapādaṃ
vā   .   rājāno   nāma   paṭhabyā   rājā   padesarājā  maṇḍalikā
@Footnote: 1 leṇḍupātotipi pāṭho.
Antarabhogikā   akkhadassā   mahāmattā   ye   vā   pana   chejjabhejjaṃ
anusāsanti   ete   rājāno  nāma  .  coro  nāma  yo  pañcamāsakaṃ
vā   atirekapañcamāsakaṃ   vā   agghanakaṃ   adinnaṃ  theyyasaṅkhātaṃ  ādiyati
eso  coro  nāma  .  haneyyuṃ vāti hatthena vā pādena vā kasāya vā
vettena  vā  addhadaṇḍakena  vā  chejjāya  vā  haneyyuṃ  .  bandheyyuṃ
vāti   rajjubandhanena   vā   andubandhanena   vā   saṅkhalikabandhanena  vā
gharabandhanena   vā   nagarabandhanena  vā  gāmabandhanena  vā  nigamabandhanena
vā  bandheyyuṃ  purisaguttiṃ  vā  kareyyuṃ  .  pabbājeyyuṃ  vāti gāmā vā
nigamā  vā  nagarā  vā  janapadā  vā  janapadapadesā  vā pabbājeyyuṃ.
Corosi bālosi mūḷhosi thenosīti paribhāso eso.
     [88]   Tathārūpaṃ   nāma   pādaṃ  vā  pādārahaṃ  vā  atirekapādaṃ
vā   .   ādiyamānoti   ādiyamāno  haramāno  avaharamāno  iriyāpathaṃ
vikopayamāno ṭhānā cāvayamāno saṅketaṃ vītināmayamāno.
     [89]  Ayampīti purimaṃ upādāya vuccati. Pārājiko hotīti seyyathāpi
nāma  paṇḍupalāso  bandhanā  pavutto  1-  abhabbo  haritattāya  evameva
bhikkhu  pādaṃ  vā  pādārahaṃ  vā  atirekapādaṃ  vā  adinnaṃ  theyyasaṅkhātaṃ
ādiyitvā     assamaṇo     hoti     asakyaputtiyo    tena    vuccati
pārājiko    hotīti    .    asaṃvāsoti    saṃvāso   nāma   ekakammaṃ
@Footnote: 1 pamuttotipi pāṭho.
Ekuddeso   samasikkhātā   eso   saṃvāso   nāma   so  tena  saddhiṃ
natthi tena vuccati asaṃvāsoti.
     [90]   Bhummaṭṭhaṃ  thalaṭṭhaṃ  ākāsaṭṭhaṃ  vehāsaṭṭhaṃ  udakaṭṭhaṃ  nāvaṭṭhaṃ
yānaṭṭhaṃ   bhāraṭṭhaṃ   ārāmaṭṭhaṃ   vihāraṭṭhaṃ   khettaṭṭhaṃ  vatthuṭṭhaṃ  gāmaṭṭhaṃ
araññaṭṭhaṃ    udakaṃ    dantapoṇaṃ    vanappati   haraṇakaṃ   upanidhi   suṅkaghātaṃ
pāṇo    apadaṃ    dvipadaṃ    catuppadaṃ   bahuppadaṃ   ocarako   oṇirakkho
saṃvidhāvahāro saṅketakammaṃ nimittakammanti.
     [91]  Bhummaṭṭhaṃ  nāma  bhaṇḍaṃ  bhūmiyaṃ  nikkhittaṃ  hoti 1- paṭicchannaṃ.
Bhummaṭṭhaṃ    bhaṇḍaṃ   avaharissāmīti   theyyacitto   dutiyaṃ   vā   pariyesati
kuddālaṃ   vā  piṭakaṃ  vā  pariyesati  gacchati  vā  āpatti  dukkaṭassa .
Tattha   jātakaṃ   kaṭṭhaṃ   vā   lataṃ   vā  chindati  āpatti  dukkaṭassa .
Paṃsuṃ   khaṇati  vā  viyūhati  2-  vā  uddharati  vā  āpatti  dukkaṭassa .
Kumbhiṃ    āmasati    āpatti    dukkaṭassa    .    phandāpeti   āpatti
thullaccayassa   .   ṭhānā   cāveti   āpatti  pārājikassa  .  attano
bhājanaṃ   pavesetvā   pañcamāsakaṃ   vā  atirekapañcamāsakaṃ  vā  agghanakaṃ
theyyacitto   āmasati   āpatti   dukkaṭassa   .   phandāpeti   āpatti
thullaccayassa   .   attano   bhājanagataṃ   vā  karoti  muṭṭhiṃ  vā  chindati
āpatti  pārājikassa  .  suttārūḷhaṃ  bhaṇḍaṃ  3-  pāmaṅgaṃ  vā kaṇṭhasuttakaṃ
@Footnote: 1 ito paraṃ yuropiyamarammapotthakesu nikhātantipi atthi. 2 Yu. vyūhati
@Ma. Rā. byūhati. 3 ito paraṃ yuropiyapotthake vāsaddo dissati.1-  kaṭisuttakaṃ  vā  sāṭakaṃ  vā  veṭhanaṃ  vā  theyyacitto  āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti  thullaccayassa  .  koṭiyaṃ
gahetvā    uccāreti   āpatti   thullaccayassa   .   ghaṃsanto   niharati
āpatti    thullaccayassa    .    antamaso    kesaggamattampi   kumbhīmukhā
moceti  āpatti  pārājikassa  .  sappiṃ  vā  telaṃ  vā  madhuṃ vā phāṇitaṃ
vā   pañcamāsakaṃ   vā   atirekapañcamāsakaṃ   vā   agghanakaṃ  theyyacitto
ekena  payogena  pivati  āpatti  pārājikassa  .  tattheva  bhindati  vā
chaḍḍeti vā jhāpeti vā aparibhogaṃ vā karoti āpatti dukkaṭassa.
     [92]   Thalaṭṭhaṃ   nāma   bhaṇḍaṃ   thale  nikkhittaṃ  hoti  .  thalaṭṭhaṃ
bhaṇḍaṃ    avaharissāmīti    theyyacitto   dutiyaṃ   vā   pariyesati   gacchati
vā    āpatti    dukkaṭassa    .   āmasati   āpatti   dukkaṭassa  .
Phandāpeti    āpatti    thullaccayassa   .   ṭhānā   cāveti   āpatti
pārājikassa.
     [93]   Ākāsaṭṭhaṃ   nāma   bhaṇḍaṃ  ākāsagataṃ  hoti  moro  vā
kapiñjaro   vā   tittiro   vā  vaṭṭako  vā  sāṭakaṃ  vā  veṭhanaṃ  vā
hiraññaṃ   vā   suvaṇṇaṃ   vā   chijjamānaṃ   patati   .   ākāsaṭṭhaṃ  bhaṇḍaṃ
avaharissāmīti   theyyacitto   dutiyaṃ  vā  pariyesati  gacchati  vā  āpatti
@Footnote: 1 ito paraṃ tattha ca marammapotthake ca kaṇṇasuttakaṃ vāti pāṭho
@atthi.
Dukkaṭassa   .   gamanaṃ   upacchindati   āpatti   dukkaṭassa   .   āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti  thullaccayassa  .  ṭhānā
cāveti āpatti pārājikassa.
     [94]   Vehāsaṭṭhaṃ   nāma   bhaṇḍaṃ  vehāsagataṃ  hoti  mañce  vā
pīṭhe   vā  cīvaravaṃse  vā  cīvararajjuyā  vā  bhittikhīle  vā  nāgadante
vā  rukkhe  vā  laggitaṃ  hoti  antamaso  pattādhārakepi  .  vehāsaṭṭhaṃ
bhaṇḍaṃ   avaharissāmīti   theyyacitto   dutiyaṃ   vā  pariyesati  gacchati  vā
āpatti   dukkaṭassa   .   āmasati   āpatti   dukkaṭassa  .  phandāpeti
āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
     [95]   Udakaṭṭhaṃ  nāma  bhaṇḍaṃ  udake  nikkhittaṃ  hoti  .  udakaṭṭhaṃ
bhaṇḍaṃ   avaharissāmīti   theyyacitto   dutiyaṃ   vā  pariyesati  gacchati  vā
āpatti    dukkaṭassa    .   nimujjati   vā   ummujjati   vā   āpatti
dukkaṭassa   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti
thullaccayassa   .   ṭhānā   cāveti   āpatti   pārājikassa   .  tattha
jātakaṃ   uppalaṃ   vā   padumaṃ   vā  puṇḍarīkaṃ  vā  bhisaṃ  vā  macchaṃ  vā
kacchapaṃ    vā    pañcamāsakaṃ    vā   atirekapañcamāsakaṃ   vā   agghanakaṃ
theyyacitto   āmasati   āpatti   dukkaṭassa   .   phandāpeti   āpatti
thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
     [96]  Nāvā  nāma  yāya  tarati  .  nāvaṭṭhaṃ  nāma bhaṇḍaṃ nāvāya
nikkhittaṃ    hoti    .    nāvaṭṭhaṃ   bhaṇḍaṃ   avaharissāmīti   theyyacitto
Dutiyaṃ   vā   pariyesati   gacchati   vā   āpatti  dukkaṭassa  .  āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti  thullaccayassa  .  ṭhānā
cāveti   āpatti   pārājikassa   .   nāvaṃ  avaharissāmīti  theyyacitto
dutiyaṃ   vā   pariyesati   gacchati   vā   āpatti  dukkaṭassa  .  āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti  thullaccayassa  .  bandhanaṃ
moceti    āpatti    dukkaṭassa    .    bandhanaṃ   mocetvā   āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti   thullaccayassa  .  uddhaṃ
vā   adho   vā   tiriyaṃ   vā   antamaso   kesaggamattampi  saṅkāmeti
āpatti pārājikassa.
     [97]   Yānaṃ  nāma  vayhaṃ  ratho  sakaṭaṃ  sandamānikā  .  yānaṭṭhaṃ
nāma   bhaṇḍaṃ   yāne   nikkhittaṃ  hoti  .  yānaṭṭhaṃ  bhaṇḍaṃ  avaharissāmīti
theyyacitto   dutiyaṃ   vā  pariyesati  gacchati  vā  āpatti  dukkaṭassa .
Āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti  thullaccayassa .
Ṭhānā    cāveti    āpatti   pārājikassa   .   yānaṃ   avaharissāmīti
theyyacitto     dutiyaṃ    vā    pariyesati    gacchati    vā    āpatti
dukkaṭassa   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti
thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
     [98]  Bhāro  nāma  sīsabhāro  khandhabhāro  kaṭibhāro olambako.
Sīse   bhāraṃ   theyyacitto   āmasati  āpatti  dukkaṭassa  .  phandāpeti
āpatti   thullaccayassa   .   khandhaṃ  oropeti  āpatti  pārājikassa .
Khandhe   bhāraṃ   theyyacitto  āmasati  āpatti  dukkaṭassa  .  phandāpeti
āpatti   thullaccayassa   .   kaṭiṃ   oropeti  āpatti  pārājikassa .
Kaṭiyā   bhāraṃ   theyyacitto  āmasati  āpatti  dukkaṭassa  .  phandāpeti
āpatti   thullaccayassa   .   hatthena  gaṇhāti  āpatti  pārājikassa .
Hatthe   bhāraṃ   theyyacitto   bhūmiyaṃ   nikkhipati  āpatti  pārājikassa .
Theyyacitto bhūmito gaṇhāti āpatti pārājikassa.
     [99]   Ārāmo   nāma  pupphārāmo  phalārāmo  .  ārāmaṭṭhaṃ
nāma    bhaṇḍaṃ   ārāme   catūhi   ṭhānehi   nikkhittaṃ   hoti   bhummaṭṭhaṃ
thalaṭṭhaṃ   ākāsaṭṭhaṃ   vehāsaṭṭhaṃ   .   ārāmaṭṭhaṃ   bhaṇḍaṃ  avaharissāmīti
theyyacitto   dutiyaṃ   vā  pariyesati  gacchati  vā  āpatti  dukkaṭassa .
Āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti  thullaccayassa .
Ṭhānā  cāveti  āpatti  pārājikassa  .  tattha  jātakaṃ  mūlaṃ vā tacaṃ vā
pattaṃ  vā  pupphaṃ  vā  phalaṃ  vā  pañcamāsakaṃ  vā  atirekapañcamāsakaṃ  vā
agghanakaṃ   theyyacitto   āmasati   āpatti   dukkaṭassa   .   phandāpeti
āpatti   thullaccayassa   .   ṭhānā   cāveti  āpatti  pārājikassa .
Ārāmaṃ   abhiyuñjati   āpatti  dukkaṭassa  .  sāmikassa  vimatiṃ  uppādeti
āpatti   thullaccayassa   .   sāmiko  na  mayhaṃ  bhavissatīti  dhuraṃ  nikkhipati
āpatti   pārājikassa   .   dhammaṃ   caranto  sāmikaṃ  parājeti  āpatti
pārājikassa. Dhammaṃ caranto parajati āpatti thullaccayassa.
     [100]   Vihāraṭṭhaṃ  nāma  bhaṇḍaṃ  vihāre  catūhi  ṭhānehi  nikkhittaṃ
hoti   bhummaṭṭhaṃ   thalaṭṭhaṃ   ākāsaṭṭhaṃ   vehāsaṭṭhaṃ   .  vihāraṭṭhaṃ  bhaṇḍaṃ
avaharissāmīti   theyyacitto   dutiyaṃ  vā  pariyesati  gacchati  vā  āpatti
dukkaṭassa   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti
thullaccayassa   .   ṭhānā   cāveti   āpatti   pārājikassa  .  vihāraṃ
abhiyuñjati    āpatti    dukkaṭassa    .   sāmikassa   vimatiṃ   uppādeti
āpatti   thullaccayassa   .   sāmiko  na  mayhaṃ  bhavissatīti  dhuraṃ  nikkhipati
āpatti   pārājikassa   .   dhammaṃ   caranto  sāmikaṃ  parājeti  āpatti
pārājikassa. Dhammaṃ caranto parajati āpatti thullaccayassa.
     [101]   Khettaṃ   nāma   yattha   pubbaṇṇaṃ   vā   aparaṇṇaṃ   vā
jāyati   .   khettaṭṭhaṃ   nāma   bhaṇḍaṃ  khette  catūhi  ṭhānehi  nikkhittaṃ
hoti   bhummaṭṭhaṃ   thalaṭṭhaṃ   ākāsaṭṭhaṃ   vehāsaṭṭhaṃ   .  khettaṭṭhaṃ  bhaṇḍaṃ
avaharissāmīti   theyyacitto   dutiyaṃ  vā  pariyesati  gacchati  vā  āpatti
dukkaṭassa   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti
thullaccayassa  .  ṭhānā  cāveti  āpatti  pārājikassa  .  tattha  jātakaṃ
pubbaṇṇaṃ    vā    aparaṇṇaṃ   vā   pañcamāsakaṃ   vā   atirekapañcamāsakaṃ
vā    agghanakaṃ    theyyacitto    āmasati    āpatti    dukkaṭassa  .
Phandāpeti    āpatti    thullaccayassa   .   ṭhānā   cāveti   āpatti
pārājikassa    .    khettaṃ    abhiyuñjati    āpatti    dukkaṭassa   .
Sāmikassa    vimatiṃ    uppādeti   āpatti   thullaccayassa   .   sāmiko
Na   mayhaṃ   bhavissatīti   dhuraṃ   nikkhipati   āpatti  pārājikassa  .  dhammaṃ
caranto   sāmikaṃ   parājeti   āpatti   pārājikassa  .  dhammaṃ  caranto
parajati  āpatti  thullaccayassa  .  khīlaṃ  vā  rajjuṃ  vā  vatiṃ  vā mariyādaṃ
vā  saṅkāmeti  āpatti  dukkaṭassa  .  ekaṃ  payogaṃ  anāgate  āpatti
thullaccayassa. Tasmiṃ payoge āgate āpatti pārājikassa.
     [102]  Vatthu  nāma  ārāmavatthu  vihāravatthu. Vatthuṭṭhaṃ nāma bhaṇḍaṃ
vatthusmiṃ   catūhi   ṭhānehi   nikkhittaṃ   hoti  bhummaṭṭhaṃ  thalaṭṭhaṃ  ākāsaṭṭhaṃ
vehāsaṭṭhaṃ   .   vatthuṭṭhaṃ   bhaṇḍaṃ  avaharissāmīti  theyyacitto  dutiyaṃ  vā
pariyesati   gacchati   vā   āpatti   dukkaṭassa   .   āmasati   āpatti
dukkaṭassa   .   phandāpeti   āpatti   thullaccayassa  .  ṭhānā  cāveti
āpatti   pārājikassa   .   vatthuṃ   abhiyuñjati   āpatti   dukkaṭassa .
Sāmikassa   vimatiṃ   uppādeti   āpatti   thullaccayassa   .  sāmiko  na
mayhaṃ   bhavissatīti  dhuraṃ  nikkhipati  āpatti  pārājikassa  .  dhammaṃ  caranto
sāmikaṃ   parājeti   āpatti   pārājikassa   .   dhammaṃ  caranto  parajati
āpatti  thullaccayassa  .  khīlaṃ  vā  rajjuṃ  vā  vatiṃ  vā   pākāraṃ  vā
saṅkāmeti   āpatti   dukkaṭassa   .   ekaṃ  payogaṃ  anāgate  āpatti
thullaccayassa. Tasmiṃ payoge āgate āpatti pārājikassa.
     [103]   Gāmaṭṭhaṃ   nāma   bhaṇḍaṃ  gāme  catūhi  ṭhānehi  nikkhittaṃ
Hoti    bhummaṭṭhaṃ    thalaṭṭhaṃ    ākāsaṭṭhaṃ    vehāsaṭṭhaṃ    .   gāmaṭṭhaṃ
bhaṇḍaṃ    avaharissāmīti    theyyacitto   dutiyaṃ   vā   pariyesati   gacchati
vā    āpatti    dukkaṭassa    .   āmasati   āpatti   dukkaṭassa  .
Phandāpeti    āpatti    thullaccayassa   .   ṭhānā   cāveti   āpatti
pārājikassa.
     [104]   Araññaṃ  nāma  yaṃ  manussānaṃ  pariggahitaṃ  hoti  etaṃ  1-
araññaṃ   .   araññaṭṭhaṃ   nāma   bhaṇḍaṃ  araññe  catūhi  ṭhānehi  nikkhittaṃ
hoti   bhummaṭṭhaṃ   thalaṭṭhaṃ   ākāsaṭṭhaṃ   vehāsaṭṭhaṃ   .  araññaṭṭhaṃ  bhaṇḍaṃ
avaharissāmīti   theyyacitto   dutiyaṃ  vā  pariyesati  gacchati  vā  āpatti
dukkaṭassa   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti
thullaccayassa  .  ṭhānā  cāveti  āpatti  pārājikassa  .  tattha  jātakaṃ
kaṭṭhaṃ   vā  lataṃ  vā  tiṇaṃ  vā  pañcamāsakaṃ  vā  atirekapañcamāsakaṃ  vā
agghanakaṃ   theyyacitto   āmasati   āpatti   dukkaṭassa   .   phandāpeti
āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
     [105]   Udakaṃ  nāma  bhājanagataṃ  vā  hoti  pokkharaṇiyaṃ  2-
taḷāke   vā   .   theyyacitto   āmasati  3-  āpatti  dukkaṭassa .
Phandāpeti    āpatti    thullaccayassa   .   ṭhānā   cāveti   āpatti
@Footnote: 1 Yu. Ma. taṃ. 2 Yu. Ma. pokkharaṇiyā. 3 Yu. Ma. taṃ theyyacitto āmasati.
Pārājikassa    .    attano   bhājanaṃ   pavesetvā   pañcamāsakaṃ   vā
atirekapañcamāsakaṃ    vā    agghanakaṃ    udakaṃ    theyyacitto    āmasati
āpatti   dukkaṭassa   .   phandāpeti  āpatti  thullaccayassa  .  attano
bhājanagataṃ   karoti   āpatti   pārājikassa  .  mariyādaṃ  chindati  āpatti
dukkaṭassa   .   mariyādaṃ   chinditvā   pañcamāsakaṃ  vā  atirekapañcamāsakaṃ
vā   agghanakaṃ  udakaṃ  nikkhāmeti  āpatti  pārājikassa  .  atirekamāsakaṃ
vā  ūnapañcamāsakaṃ  vā  agghanakaṃ  udakaṃ  nikkhāmeti āpatti thullaccayassa.
Māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ  udakaṃ nikkhāmeti āpatti dukkaṭassa.
     [106]  Dantapoṇaṃ  nāma  chinnaṃ  vā  acchinnaṃ  vā  .  pañcamāsakaṃ
vā   atirekapañcamāsakaṃ   vā   agghanakaṃ   theyyacitto  āmasati  āpatti
dukkaṭassa   .   phandāpeti   āpatti   thullaccayassa  .  ṭhānā  cāveti
āpatti pārājikassa.
     [107]   Vanappati  nāma  yo  manussānaṃ  pariggahito  hoti  rukkho
paribhogo  .  theyyacitto  chindati  pahāre  pahāre  āpatti dukkaṭassa.
Ekaṃ  pahāraṃ  anāgate  āpatti  thullaccayassa  .  tasmiṃ  pahāre āgate
āpatti pārājikassa.
     [108]   Haraṇakaṃ   nāma   aññassa  haraṇakaṃ  bhaṇḍaṃ  .  theyyacitto
āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti  thullaccayassa .
Ṭhānā     cāveti     āpatti     pārājikassa    .    sahabhaṇḍahārakaṃ
Nessāmīti   paṭhamaṃ   pādaṃ   saṅkāmeti   āpatti  thullaccayassa  .  dutiyaṃ
pādaṃ   saṅkāmeti   āpatti   pārājikassa  .  patitaṃ  bhaṇḍaṃ  gahessāmīti
pātāpeti   āpatti   dukkaṭassa   .   patitaṃ   bhaṇḍaṃ   pañcamāsakaṃ   vā
atirekapañcamāsakaṃ    vā    agghanakaṃ    theyyacitto   āmasati   āpatti
dukkaṭassa   .   phandāpeti   āpatti   thullaccayassa  .  ṭhānā  cāveti
āpatti pārājikassa.
     [109]   Upanidhi  nāma  upanikkhittaṃ  bhaṇḍaṃ  .  dehi  me  bhaṇḍanti
vuccamāno    nāhaṃ    gaṇhāmīti    bhaṇati    āpatti    dukkaṭassa   .
Sāmikassa    vimatiṃ    uppādeti   āpatti   thullaccayassa   .   sāmiko
na   mayhaṃ   dassatīti   dhuraṃ   nikkhipati   āpatti   pārājikassa  .  dhammaṃ
caranto   sāmikaṃ   parājeti   āpatti   pārājikassa  .  dhammaṃ  caranto
parajati āpatti thullaccayassa.
     [110]   Suṅkaghātaṃ   nāma   raññā   ṭhapitaṃ   hoti   pabbatakhaṇḍe
vā  nadītitthe  vā  gāmadvāre  vā  atra  paviṭṭhassa  suṅkaṃ gaṇhantūti.
Tatra   pavisitvā   rājagghaṃ   bhaṇḍaṃ   pañcamāsakaṃ   vā  atirekapañcamāsakaṃ
vā   agghanakaṃ   theyyacitto  āmasati  āpatti  dukkaṭassa  .  phandāpeti
āpatti    thullaccayassa    .    paṭhamaṃ   pādaṃ   suṅkaghātaṃ   atikkāmeti
āpatti    thullaccayassa    .    dutiyaṃ    pādaṃ   atikkāmeti   āpatti
pārājikassa    .    antosuṅkaghāte    ṭhito    bahisuṅkaghātaṃ   pāteti
āpatti pārājikassa. Suṅkaṃ pariharati āpatti dukkaṭassa.
     [111]   Pāṇo   nāma   manussapāṇo   vuccati   .  theyyacitto
āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti  thullaccayassa .
Ṭhānā    cāveti    āpatti    pārājikassa   .   padasā   nessāmīti
paṭhamaṃ    pādaṃ   saṅkāmeti   āpatti   thullaccayassa   .   dutiyaṃ   pādaṃ
saṅkāmeti āpatti pārājikassa.
     [112]  Apadaṃ  nāma  ahi macchā. Pañcamāsakaṃ vā atirekapañcamāsakaṃ
vā   agghanakaṃ   theyyacitto  āmasati  āpatti  dukkaṭassa  .  phandāpeti
āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
     [113]  Dvipadaṃ  nāma  manussā  pakkhajātā . Theyyacitto āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti  thullaccayassa  .  ṭhānā
cāveti   āpatti   pārājikassa   .   padasā   nessāmīti  paṭhamaṃ  pādaṃ
saṅkāmeti   āpatti   thullaccayassa  .  dutiyaṃ  pādaṃ  saṅkāmeti  āpatti
pārājikassa.
     [114]   Catuppadaṃ   nāma  hatthī  assā  oṭṭhā  goṇā  gadrabhā
pasukā   .   theyyacitto   āmasati   āpatti  dukkaṭassa  .  phandāpeti
āpatti   thullaccayassa   .   ṭhānā   cāveti  āpatti  pārājikassa .
Padasā   nessāmīti   paṭhamaṃ   pādaṃ  saṅkāmeti  āpatti  thullaccayassa .
Dutiyaṃ    pādaṃ   saṅkāmeti   āpatti   thullaccayassa   .   tatiyaṃ   pādaṃ
saṅkāmeti    āpatti    thullaccayassa   .   catutthaṃ   pādaṃ   saṅkāmeti
Āpatti pārājikassa.
     [115]   Bahuppadaṃ   nāma   vicchikā  satapadī  uccāliṅgapāṇakā .
Pañcamāsakaṃ    vā    atirekapañcamāsakaṃ    vā    agghanakaṃ   theyyacitto
āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti  thullaccayassa .
Ṭhānā    cāveti    āpatti    pārājikassa   .   padasā   nessāmīti
saṅkāmeti   pade   pade   āpatti   thullaccayassa   .   pacchimaṃ   pādaṃ
saṅkāmeti āpatti pārājikassa.
     [116]   Ocarako  nāma  bhaṇḍaṃ  ocaritvā  ācikkhati  itthannāmaṃ
bhaṇḍaṃ  avaharāti  āpatti  dukkaṭassa  .  so  taṃ  bhaṇḍaṃ  avaharati  āpatti
ubhinnaṃ pārājikassa.
     [117]  Oṇirakkho  nāma  āhaṭaṃ  bhaṇḍaṃ  gopento . Pañcamāsakaṃ
vā   atirekapañcamāsakaṃ   vā   agghanakaṃ   theyyacitto  āmasati  āpatti
dukkaṭassa   .   phandāpeti   āpatti   thullaccayassa  .  ṭhānā  cāveti
āpatti pārājikassa.
     [118]   Saṃvidhāvahāro  nāma  sambahulā  saṃvidahitvā  eko  bhaṇḍaṃ
avaharati āpatti sabbesaṃ pārājikassa.
     [119]   Saṅketakammaṃ   nāma   saṅketaṃ   karoti   purebhattaṃ  vā
pacchābhattaṃ   vā   rattiṃ   vā   divā  vā  tena  saṅketena  taṃ  bhaṇḍaṃ
avaharāti    āpatti    dukkaṭassa   .   tena   saṅketena   taṃ   bhaṇḍaṃ
avaharati   āpatti   ubhinnaṃ   pārājikassa   .   taṃ  saṅketaṃ  pure  vā
Pacchā   vā   taṃ   bhaṇḍaṃ   avaharati   mūlaṭṭhassa   anāpatti  avahārakassa
āpatti pārājikassa.
     [120]  Nimittakammaṃ  nāma  nimittaṃ  karoti  akkhiṃ  vā  nikkhanissāmi
bhamukaṃ   vā   ukkhipissāmi   sīsaṃ   vā  ukkhipissāmi  tena  nimittena  taṃ
bhaṇḍaṃ   avaharāti   āpatti   dukkaṭassa   .   tena  nimittena  taṃ  bhaṇḍaṃ
avaharati  āpatti  ubhinnaṃ  pārājikassa  .  taṃ  nimittaṃ  pure  vā  pacchā
vā   taṃ   bhaṇḍaṃ   avaharati   mūlaṭṭhassa   anāpatti  avahārakassa  āpatti
pārājikassa.
     [121]   Bhikkhu   bhikkhuṃ   āṇāpeti   itthannāmaṃ  bhaṇḍaṃ  avaharāti
āpatti   dukkaṭassa   .   so   taṃ   maññamāno   taṃ  avaharati  āpatti
ubhinnaṃ    pārājikassa    .    bhikkhu    bhikkhuṃ   āṇāpeti   itthannāmaṃ
bhaṇḍaṃ    avaharāti    āpatti    dukkaṭassa   .   so   taṃ   maññamāno
aññaṃ     avaharati     mūlaṭṭhassa    anāpatti    avahārakassa    āpatti
pārājikassa    .    bhikkhu    bhikkhuṃ    āṇāpeti    itthannāmaṃ   bhaṇḍaṃ
avaharāti    āpatti    dukkaṭassa    .   so   aññaṃ   maññamāno   taṃ
avaharati   āpatti   ubhinnaṃ   pārājikassa   .   bhikkhu  bhikkhuṃ  āṇāpeti
itthannāmaṃ    bhaṇḍaṃ   avaharāti   āpatti   dukkaṭassa   .   so   aññaṃ
maññamāno    aññaṃ   avaharati   mūlaṭṭhassa   anāpatti   .   avahārakassa
āpatti    pārājikassa   .   bhikkhu   bhikkhuṃ   āṇāpeti   itthannāmassa
pāvada      itthannāmo     itthannāmassa     pāvadatu     itthannāmo
Itthannāmaṃ   bhaṇḍaṃ   avaharatūti   āpatti   dukkaṭassa   .   so  itarassa
āroceti     āpatti    dukkaṭassa    .    avahārako    paṭiggaṇhāti
mūlaṭṭhassa    āpatti    thullaccayassa    .   so   taṃ   bhaṇḍaṃ   avaharati
āpatti  sabbesaṃ  pārājikassa  .  bhikkhu  bhikkhuṃ  āṇāpeti  itthannāmassa
pāvada      itthannāmo     itthannāmassa     pāvadatu     itthannāmo
itthannāmaṃ    bhaṇḍaṃ   avaharatūti   āpatti   dukkaṭassa   .   so   aññaṃ
āṇāpeti     āpatti    dukkaṭassa    .    avahārako    paṭiggaṇhāti
āpatti   dukkaṭassa   .   so   taṃ  bhaṇḍaṃ  avaharati  mūlaṭṭhassa  anāpatti
āṇāpakassa   ca   avahārakassa   ca   āpatti   pārājikassa   .  bhikkhu
bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa.
     {121.1}   So   gantvā   puna  pacchāgacchati  nāhaṃ  sakkomi  taṃ
bhaṇḍaṃ   avaharitunti   .   so   puna   āṇāpeti   yadā  sakkosi  tadā
taṃ   bhaṇḍaṃ   avaharāti   āpatti   dukkaṭassa  .  so  taṃ  bhaṇḍaṃ  avaharati
āpatti    ubhinnaṃ    pārājikassa    .    bhikkhu    bhikkhuṃ    āṇāpeti
itthannāmaṃ    bhaṇḍaṃ    avaharāti    āpatti   dukkaṭassa   .   so   taṃ
āṇāpetvā    vippaṭisārī    na   sāveti   mā   avaharīti   so   taṃ
bhaṇḍaṃ    avaharati    āpatti   ubhinnaṃ   pārājikassa   .   bhikkhu   bhikkhuṃ
āṇāpeti    itthannāmaṃ    bhaṇḍaṃ   avaharāti   āpatti   dukkaṭassa  .
So    taṃ   āṇāpetvā   vippaṭisārī   sāveti   mā   avaharīti   so
āṇatto   ahaṃ   tayāti   taṃ   bhaṇḍaṃ   avaharati  mūlaṭṭhassa  anāpatti .
Avahārakassa    āpatti    pārājikassa   .   bhikkhu   bhikkhuṃ   āṇāpeti
itthannāmaṃ    bhaṇḍaṃ    avaharāti    āpatti   dukkaṭassa   .   so   taṃ
āṇāpetvā   vippaṭisārī   sāveti   mā   avaharīti   sādhūti   oramati
ubhinnaṃ anāpatti.
     [122]  Pañcahākārehi  adinnaṃ  ādiyantassa  āpatti  pārājikassa
parapariggahitañca    hoti    parapariggahitasaññī    ca    garuko   ca   hoti
parikkhāro   pañcamāsako   vā   atirekapañcamāsako   vā  theyyacittañca
paccupaṭṭhitaṃ   hoti   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti
āpatti   thullaccayassa   .   ṭhānā   cāveti  āpatti  pārājikassa .
Pañcahākārehi     adinnaṃ     ādiyantassa     āpatti     thullaccayassa
parapariggahitañca   hoti  parapariggahitasaññī  ca  lahuko  ca  hoti  parikkhāro
atirekamāsako   vā   ūnapañcamāsako   vā   theyyacittañca   paccupaṭṭhitaṃ
hoti    .   āmasati   āpatti   dukkaṭassa   .   phandāpeti   āpatti
dukkaṭassa   .  ṭhānā  cāveti  āpatti  thullaccayassa  .  pañcahākārehi
adinnaṃ    ādiyantassa    āpatti    dukkaṭassa    parapariggahitañca   hoti
parapariggahitasaññī   ca   lahuko   ca   hoti   parikkhāro   māsako   vā
ūnamāsako    vā    theyyacittañca    paccupaṭṭhitaṃ   hoti   .   āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti   dukkaṭassa   .  ṭhānā
cāveti āpatti dukkaṭassa.
     [123]   Chahākārehi   adinnaṃ  ādiyantassa  āpatti  pārājikassa
Na  ca  sakasaññī  na  ca  vissāsagāhī  na  ca  tāvakālikaṃ  garuko  ca hoti
parikkhāro   pañcamāsako   vā   atirekapañcamāsako   vā  theyyacittañca
paccupaṭṭhitaṃ   hoti   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti
āpatti   thullaccayassa   .   ṭhānā   cāveti  āpatti  pārājikassa .
Chahākārehi    adinnaṃ    ādiyantassa   āpatti   thullaccayassa   na   ca
sakasaññī   na   ca   vissāsagāhī   na   ca  tāvakālikaṃ  lahuko  ca  hoti
parikkhāro   atirekamāsako   vā   ūnapañcamāsako   vā   theyyacittañca
paccupaṭṭhitaṃ   hoti   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti
āpatti   dukkaṭassa   .   ṭhānā   cāveti   āpatti   thullaccayassa .
Chahākārehi    adinnaṃ    ādiyantassa    āpatti    dukkaṭassa   na   ca
sakasaññī   na   ca   vissāsagāhī   na   ca  tāvakālikaṃ  lahuko  ca  hoti
parikkhāro   māsako   vā   ūnamāsako   vā  theyyacittañca  paccupaṭṭhitaṃ
hoti    .   āmasati   āpatti   dukkaṭassa   .   phandāpeti   āpatti
dukkaṭassa. Ṭhānā cāveti āpatti dukkaṭassa.
     [124]     Pañcahākārehi     adinnaṃ    ādiyantassa    āpatti
dukkaṭassa   na   ca   parapariggahitaṃ  hoti  parapariggahitasaññī  ca  garuko  ca
hoti    parikkhāro    pañcamāsako    vā    atirekapañcamāsako    vā
theyyacittañca   paccupaṭṭhitaṃ   hoti   .   āmasati  āpatti  dukkaṭassa .
Phandāpeti  āpatti  dukkaṭassa  .  ṭhānā  cāveti  āpatti  dukkaṭassa.
Pañcahākārehi      adinnaṃ      ādiyantassa     āpatti     dukkaṭassa
Na   ca   parapariggahitaṃ   hoti   parapariggahitasaññī   ca   lahuko  ca  hoti
parikkhāro   atirekamāsako   vā   ūnapañcamāsako   vā   theyyacittañca
paccupaṭṭhitaṃ   hoti   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti
āpatti    dukkaṭassa   .   ṭhānā   cāveti   āpatti   dukkaṭassa  .
Pañcahākārehi    adinnaṃ    ādiyantassa   āpatti   dukkaṭassa   na   ca
parapariggahitaṃ   hoti   parapariggahitasaññī   ca  lahuko  ca  hoti  parikkhāro
māsako   vā   ūnamāsako   vā   theyyacittañca   paccupaṭṭhitaṃ  hoti .
Āmasati   āpatti   dukkaṭassa   .   phandāpeti   āpatti  dukkaṭassa .
Ṭhānā cāveti āpatti dukkaṭassa.
     [125]  Anāpatti sakasaññissa vissāsagāhe tāvakālike petapariggahe
tiracchānagatapariggahe paṃsukūlasaññissa ummattakassa ādikammikassāti.
              Adinnādānamhi paṭhamabhāṇavāraṃ niṭṭhitaṃ.
     [126] Rajakehi pañcakkhātā         caturottharaṇehi ca
         andhakārena ve 1- pañca         pañca hāraṇakena ca
         niruttiyā pañcakkhātā           vātehi apare duve
         asambhinne kusāpāto            jantāgharena 2- sahā dasa
         vighāsehi pañcakkhātā           pañca ceva amūlakā
         dubbhikkhe kūramaṃsañca              pūvasakkhalimodakā
@Footnote: 1 tetipi pāṭho. 2 Yu. Ma. jantagghena.
         Saparikkhārathavikā                   bhisivaṃsā 1- na nikkhama 2-
         khādanīyañca vissāsaṃ              sasaññāyapare duve
         satta nāvaharāmāti               satta ceva avāharuṃ
         saṅghassa avaharuṃ satta             pupphehi apare duve
         tayo ca vuttavādino               maṇī tīṇi atikkame
         sūkarā ca migā macchā              yānañcāpi pavattayi
         duve pesī duve dārū                paṃsukūlaṃ duve dakā
         anupubbavidhānena                  tadañño na paripūrayi
         sāvatthiyā caturo muṭṭhī           dve vighāsā duve tiṇā
         saṅghassa bhājaye satta            satta ceva asāmikā
                dārūdakā mattikā dve tiṇāni
                saṅghassa satta avahāsi seyyaṃ
                sassāmikaṃ na cāpi nīhareyya
                hareyya sassāmikaṃ tāvakālikaṃ
         campā rājagahe ceva              vesāliyā ca ajjuko
         bārāṇasī ca kosambī             sāgalā daḷhikena cāti.
     [127]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  rajakattharaṇaṃ
gantvā   rajakabhaṇḍikaṃ   avahariṃsu   .   tesaṃ   kukkuccaṃ   ahosi  bhagavatā
sikkhāpadaṃ    paññattaṃ    kacci    nu    kho   mayaṃ   pārājikaṃ   āpattiṃ
@Footnote: 1 Rā. bhisivaṃso. 2 Yu. Ma. na nikkhame.
Āpannāti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  āpattiṃ  tumhe
bhikkhave āpannā pārājikanti.
     [128]   Tena   kho   pana  samayena  aññataro  bhikkhu  rajakattharaṇaṃ
gantvā   mahagghaṃ   dussaṃ   passitvā   theyyacittaṃ   uppādesi  .  tassa
kukkuccaṃ   ahosi  kacci  nu  kho  ahaṃ  pārājikaṃ  āpattiṃ  āpannoti .
Bhagavato  etamatthaṃ  ārocesi  .  anāpatti  bhikkhu  cittuppādeti. Tena
kho   pana   samayena  aññataro  bhikkhu  rajakattharaṇaṃ  gantvā  mahagghaṃ  dussaṃ
passitvā   theyyacitto   āmasi   .   tassa   kukkuccaṃ   ahosi  .pe.
Anāpatti   bhikkhu   pārājikassa   āpatti   dukkaṭassāti   .  tena  kho
pana   samayena   aññataro   bhikkhu   rajakattharaṇaṃ   gantvā   mahagghaṃ  dussaṃ
passitvā   theyyacitto   phandāpesi   .  tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti   bhikkhu   pārājikassa   āpatti  thullaccayassāti  .  tena  kho
pana   samayena   aññataro   bhikkhu   rajakattharaṇaṃ   gantvā   mahagghaṃ  dussaṃ
passitvā   theyyacitto   ṭhānā   cāvesi   .   tassa  kukkuccaṃ  ahosi
.pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [129]   Tena   kho  pana  samayena  aññataro  piṇḍacāriko  bhikkhu
mahagghaṃ    uttarattharaṇaṃ   passitvā   theyyacittaṃ   uppādesi   .   tassa
kukkuccaṃ   ahosi   .pe.  anāpatti  bhikkhu  cittuppādeti  .  tena  kho
pana    samayena   aññataro   piṇḍacāriko   bhikkhu   mahagghaṃ   uttarattharaṇaṃ
passitvā   theyyacitto   āmasi   .pe.   anāpatti  bhikkhu  pārājikassa
Āpatti    dukkaṭassāti    .pe.    theyyacitto    phandāpesi   .pe.
Anāpatti    bhikkhu    pārājikassa    āpatti    thullaccayassāti   .pe.
Theyyacitto   ṭhānā   cāvesi   .   tassa   kukkuccaṃ   ahosi   .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [130]   Tena   kho  pana  samayena  aññataro  bhikkhu  divā  bhaṇḍaṃ
passitvā   nimittaṃ   akāsi  rattiṃ  avaharissāmīti  .  so  taṃ  maññamāno
taṃ   avahari   .   tassa   kukkuccaṃ   ahosi  .pe.  āpattiṃ  tvaṃ  bhikkhu
āpanno   pārājikanti   .pe.   taṃ   maññamāno  aññaṃ  avahari  .pe.
Aññaṃ    maññamāno    taṃ   avahari   .pe.   aññaṃ   maññamāno   aññaṃ
avahari   .pe.   tassa   kukkuccaṃ   ahosi   .pe.  āpattiṃ  tvaṃ  bhikkhu
āpanno   pārājikanti   .   tena  kho  pana  samayena  aññataro  bhikkhu
divā    bhaṇḍaṃ   passitvā   nimittaṃ   akāsi   rattiṃ   avaharissāmīti  .
So  taṃ  1-  maññamāno  attano  bhaṇḍaṃ  avahari  .  tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
     [131]  Tena  kho  pana  samayena  aññataro  bhikkhu  aññassa  bhaṇḍaṃ
haranto   sīse   bhāraṃ   theyyacitto   āmasi   .pe.  anāpatti  bhikkhu
pārājikassa   āpatti   dukkaṭassāti   .pe.   theyyacitto   phandāpesi
.pe.   anāpatti   bhikkhu   pārājikassa  āpatti  thullaccayassāti  .pe.
Theyyacitto   khandhaṃ   oropesi   .pe.  āpattiṃ  tvaṃ  bhikkhu  āpanno
@Footnote: 1 Yu. Ma. aññaṃ.
Pārājikanti    .pe.    khandhe   bhāraṃ   theyyacitto   āmasi   .pe.
Theyyacitto   phandāpesi   .pe.   theyyacitto  kaṭiṃ  oropesi  .pe.
Kaṭiyā   bhāraṃ   theyyacitto   āmasi   .pe.   theyyacitto  phandāpesi
.pe.  theyyacitto  hatthena  aggahesi  .pe.  hatthe  bhāraṃ theyyacitto
bhūmiyaṃ   nikkhipi  .pe.  theyyacitto  bhūmito  aggahesi  .  tassa  kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [132]  Tena  kho  pana  samayena  aññataro bhikkhu ajjhokāse cīvaraṃ
pattharitvā   vihāraṃ   pāvisi   .  aññataro  bhikkhu  māyidaṃ  cīvaraṃ  nassīti
paṭisāmesi   .   so   nikkhamitvā   taṃ   bhikkhuṃ   pucchi   āvuso  mayhaṃ
cīvaraṃ   kena   avahaṭanti   .   so  evamāha  mayā  avahaṭanti  .  so
taṃ   ādiyi   assamaṇosi   tvanti   .   tassa   kukkuccaṃ  ahosi  .pe.
Kiṃcitto   tvaṃ  bhikkhūti  .  niruttipatho  ahaṃ  bhagavāti  .  anāpatti  bhikkhu
niruttipatheti.
     {132.1}  Tena  kho  pana  samayena  aññataro  bhikkhu  pīṭhe  cīvaraṃ
nikkhipitvā   .pe.   pīṭhe   nisīdanaṃ   nikkhipitvā   .pe.   heṭṭhāpīṭhe
pattaṃ   nikkhipitvā   vihāraṃ   pāvisi   .  aññataro  bhikkhu  māyaṃ  patto
nassīti   paṭisāmesi   .   so   nikkhamitvā   taṃ   bhikkhuṃ  pucchi  āvuso
mayhaṃ   patto   kena  avahaṭoti  .  so  evamāha  mayā  avahaṭoti .
So   taṃ   ādiyi  assamaṇosi  tvanti  .  tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti bhikkhu niruttipatheti.
     {132.2}    Tena    kho    pana   samayena   aññatarā   bhikkhunī
vatiyā    cīvaraṃ   pattharitvā   vihāraṃ   pāvisi   .   aññatarā   bhikkhunī
Māyidaṃ   cīvaraṃ   nassīti   paṭisāmesi   .   sā   nikkhamitvā  taṃ  bhikkhuniṃ
pucchi   ayye   mayhaṃ   cīvaraṃ  kena  avahaṭanti  .  sā  evamāha  mayā
avahaṭanti   .   sā   taṃ  ādiyi  assamaṇīsi  tvanti  .  tassā  kukkuccaṃ
ahosi   .   athakho   sā   bhikkhunī   bhikkhunīnaṃ  etamatthaṃ  ārocesi .
Bhikkhuniyo   bhikkhūnaṃ   etamatthaṃ   ārocesuṃ  .  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ. Anāpatti bhikkhave niruttipatheti.
     [133]  Tena  kho  pana  samayena  aññataro  bhikkhu  vātamaṇḍalikāya
ukkhittaṃ   sāṭakaṃ   passitvā  sāmikānaṃ  dassāmīti  aggahesi  .  sāmikā
taṃ  bhikkhuṃ  codesuṃ  assamaṇosi  tvanti  .  tassa  kukkuccaṃ  ahosi  .pe.
Kiṃcitto  tvaṃ  bhikkhūti  .  atheyyacitto  ahaṃ  bhagavāti  .  anāpatti bhikkhu
atheyyacittassāti.
     {133.1}  Tena  kho  pana  samayena  aññataro bhikkhu vātamaṇḍalikāya
ukkhittaṃ   veṭhanaṃ   pure   sāmikā  passantīti  theyyacitto  aggahesi .
Sāmikā  taṃ  bhikkhuṃ  codesuṃ  assamaṇosi  tvanti  .  tassa  kukkuccaṃ ahosi
.pe.  kiṃcitto  tvaṃ  bhikkhūti  .  theyyacitto  ahaṃ bhagavāti. Āpattiṃ tvaṃ
bhikkhu āpanno pārājikanti.
     [134]   Tena   kho   pana   samayena   aññataro   bhikkhu  susānaṃ
gantvā   abhinne   sarīre   paṃsukūlaṃ   aggahesi   .   tasmiṃ  ca  sarīre
peto   adhivattho   hoti  .  athakho  so  peto  taṃ  bhikkhuṃ  etadavoca
mā   bhante   mayhaṃ   sāṭakaṃ   aggahesīti   .  so  bhikkhu  anādiyanto
Aggahesi  1-  .  athakho  taṃ  sarīraṃ  uṭṭhahitvā  tassa  bhikkhuno  piṭṭhito
piṭṭhito   anubandhi   .   athakho   so   bhikkhu  vihāraṃ  pavisitvā  dvāraṃ
thakesi   .   athakho   taṃ   sarīraṃ   tattheva   paripati  .  tassa  kukkuccaṃ
ahosi    .pe.    anāpatti   bhikkhu   pārājikassa   na   ca   bhikkhave
abhinne    sarīre    paṃsukūlaṃ    gahetabbaṃ    yo    gaṇheyya   āpatti
dukkaṭassāti.
     [135]  Tena  kho  pana  samayena  aññataro  bhikkhu  saṅghassa cīvare
bhājiyamāne   theyyacitto  kusaṃ  saṅkāmetvā  cīvaraṃ  aggahesi  .  tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [136]  Tena  kho  pana  samayena  āyasmā  ānando  jantāghare
aññatarassa   bhikkhuno   antaravāsakaṃ   attano   maññamāno  nivāsesi .
Athakho   so   bhikkhu   āyasmantaṃ   ānandaṃ  etadavoca  kissa  me  tvaṃ
āvuso  ānanda  antaravāsakaṃ  nivāsesīti  .  sakasaññī  ahaṃ  āvusoti.
Bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave sakasaññissāti.
     [137]   Tena  kho  pana  samayena sambahulā bhikkhū gijjhakūṭā pabbatā
orohantā   sīhavighāsaṃ   passitvā   pacāpetvā   paribhuñjiṃsu   .  tesaṃ
kukkuccaṃ   ahosi   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anāpatti
bhikkhave   sīhavighāseti   .   tena   kho  pana  samayena  sambahulā  bhikkhū
gijjhakūṭā    pabbatā    orohantā    byagghavighāsaṃ   passitvā   .pe.
@Footnote: 1 Yu. Ma. agamāsi.
Dīpivighāsaṃ     passitvā    .pe.    taracchavighāsaṃ    passitvā    .pe.
Kokavighāsaṃ    passitvā   pacāpetvā   paribhuñjiṃsu   .   tesaṃ   kukkuccaṃ
ahosi .pe. Anāpatti bhikkhave tiracchānagatapariggaheti.
     [138]  Tena  kho  pana  samayena  aññataro  bhikkhu saṅghassa odane
bhājiyamāne   aparassa   bhāgaṃ   dehīti   amūlakaṃ   aggahesi   .   tassa
kukkuccaṃ    ahosi    .pe.   anāpatti   bhikkhu   pārājikassa   āpatti
sampajānamusāvāde    pācittiyassāti   .   tena   kho   pana   samayena
aññataro   bhikkhu   saṅghassa   khādanīye   bhājiyamāne   .pe.   saṅghassa
pūve   bhājiyamāne   .pe.   saṅghassa   ucchumhi   bhājiyamāne   .pe.
Saṅghassa    timbarūsake   bhājiyamāne   aparassa   bhāgaṃ   dehīti   amūlakaṃ
aggahesi    .    tassa   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu
pārājikassa āpatti sampajānamusāvāde pācittiyassāti.
     [139]  Tena  kho  pana samayena aññataro bhikkhu dubbhikkhe odaniyagharaṃ
pavisitvā   pattapūraṃ   odanaṃ   theyyacitto   avahari   .  tassa  kukkuccaṃ
ahosi   .pe.   āpattiṃ   tvaṃ  bhikkhu  āpanno  pārājikanti  .  tena
kho   pana   samayena   aññataro   bhikkhu   dubbhikkhe   sūnagharaṃ   pavisitvā
pattapūraṃ   maṃsaṃ   theyyacitto   avahari  .  tassa  kukkuccaṃ  ahosi  .pe.
Āpattiṃ   tvaṃ   bhikkhu   āpanno   pārājikanti   .   tena   kho  pana
samayena   aññataro   bhikkhu   dubbhikkhe   pūvagharaṃ  pavisitvā  pattapūraṃ  pūvaṃ
theyyacitto   avahari   .pe.   pattapūrā  sakkhaliyo  theyyacitto  avahari
.pe.   Pattapūre   modake   theyyacitto   avahari   .  tassa  kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [140]  Tena  kho  pana  samayena  aññataro  bhikkhu  divā parikkhāraṃ
passitvā   nimittaṃ   akāsi  rattiṃ  avaharissāmīti  .  so  taṃ  maññamāno
taṃ   avahari   .pe.   taṃ   maññamāno   aññaṃ   avahari   .pe.   aññaṃ
maññamāno   taṃ   avahari   .pe.   aññaṃ   maññamāno  aññaṃ  avahari .
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
pārājikanti   .   tena   kho   pana   samayena   aññataro  bhikkhu  divā
parikkhāraṃ   passitvā   nimittaṃ   akāsi   rattiṃ   avaharissāmīti   .  so
taṃ   1-   maññamāno   attano   parikkhāraṃ   avahari  .  tassa  kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
     [141]  Tena  kho  pana  samayena  aññataro  bhikkhu  pīṭhe 2- thavikaṃ
passitvā    ito   gaṇhanto   pārājiko   bhavissāmīti   saha   pīṭhakena
saṅkāmetvā   aggahesi   .   tassa   kukkuccaṃ  ahosi  .pe.  āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
     [142]   Tena  kho  pana  samayena  aññataro  bhikkhu  saṅghassa  bhisiṃ
theyyacitto   avahari   .   tassa   kukkuccaṃ   ahosi   .pe.   āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
     [143]  Tena  kho  pana  samayena  aññataro  bhikkhu  cīvaravaṃse cīvaraṃ
@Footnote: 1 Yu. Ma. aññaṃ. 2 Yu. Ma. pīṭhe ṭhapitaṃ.
Theyyacitto   avahari   .   tassa   kukkuccaṃ   ahosi   .pe.   āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
     [144]  Tena  kho  pana  samayena  aññataro  bhikkhu  vihāre  cīvaraṃ
avaharitvā   ito   nikkhamanto   pārājiko   bhavissāmīti   vihārā   na
nikkhami   .   bhagavato   etamatthaṃ   ārocesuṃ  .  nikkhameyya  vā  so
bhikkhave moghapuriso na vā nikkhameyya āpatti pārājikassāti.
     [145]  Tena kho pana samayena dve bhikkhū sahāyakā honti eko 1-
gāmaṃ   piṇḍāya   pāvisi   dutiyo   2-  saṅghassa  khādanīye  bhājiyamāne
sahāyakassa   bhāgaṃ   gahetvā   tassa   vissāsanto   paribhuñji   .  so
jānitvā   taṃ   codesi   assamaṇosi  tvanti  .  tassa  kukkuccaṃ  ahosi
.pe.   kiṃcitto   tvaṃ   bhikkhūti   .   vissāsagāho   ahaṃ  bhagavāti .
Anāpatti bhikkhu vissāsagāheti.
     [146]   Tena   kho   pana   samayena  sambahulā  bhikkhū  cīvarakammaṃ
karonti  .  saṅghassa  khādanīye  bhājiyamāne  sabbesaṃ  paṭivisā āharitvā
upanikkhittā    honti    .    aññataro   bhikkhu   aññatarassa   bhikkhuno
paṭivisaṃ   attano   maññamāno   paribhuñji  .  so  jānitvā  taṃ  codesi
assamaṇosi   tvanti   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti
bhikkhu sakasaññissāti 3-.
     {146.1}    Tena    kho    pana    samayena   sambahulā   bhikkhū
@Footnote: 1 Yu. eko bhikkhu. 2 sabbattha dutiyo bhikkhūti āgataṃ. 3 Yu.
@Ma. sasaññissāti.
Cīvarakammaṃ   karonti   .   saṅghassa   khādanīye   bhājiyamāne  aññatarassa
bhikkhuno   pattena  aññatarassa  bhikkhuno  paṭiviso  āharitvā  upanikkhitto
hoti   .   pattasāmiko   bhikkhu   attano  maññamāno  paribhuñji  .  so
jānitvā    taṃ    codesi   assamaṇosi   tvanti   .   tassa   kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu sakasaññissāti.
     [147]   Tena  kho  pana  samayena  ambacorakā  ambaṃ  pātetvā
bhaṇḍikaṃ  ādāya  agamaṃsu  .  sāmikā  te  corake  anubandhiṃsu . Corakā
sāmike    passitvā    bhaṇḍikaṃ   pātetvā   palāyiṃsu   .   bhikkhū   taṃ
paṃsukūlasaññino   paṭiggahāpetvā   paribhuñjiṃsu   .   sāmikā   te   bhikkhū
codesuṃ   assamaṇāttha   tumheti  .  tesaṃ  kukkuccaṃ  ahosi  .  bhagavato
etamatthaṃ   ārocesuṃ   .  kiṃcittā  tumhe  bhikkhaveti  .  paṃsukūlasaññino
mayaṃ bhagavāti. Anāpatti bhikkhave paṃsukūlasaññissāti.
     {147.1} Tena kho pana samayena jambucorakā .pe. Labujacorakā .pe.
Panasacorakā .pe. Tālapakkacorakā .pe. Ucchucorakā .pe. Timbarūsakacorakā
timbarūsake  uccinitvā  bhaṇḍikaṃ  ādāya  agamaṃsu  .  sāmikā  te corake
anubandhiṃsu  .  corakā  sāmike  passitvā  bhaṇḍikaṃ  pātetvā  palāyiṃsu.
Bhikkhū  taṃ  paṃsukūlasaññino  paṭiggahāpetvā  paribhuñjiṃsu  .  sāmikā te bhikkhū
codesuṃ  assamaṇāttha  tumheti  .  tesaṃ  kukkuccaṃ  ahosi .pe. Anāpatti
bhikkhave paṃsukūlasaññissāti.
     [148]   Tena  kho  pana  samayena  ambacorakā  ambaṃ  pātetvā
Bhaṇḍikaṃ   ādāya   agamaṃsu   .   sāmikā   te   corake  anubandhiṃsu .
Corakā  sāmike  passitvā  bhaṇḍikaṃ  pātetvā  palāyiṃsu  .  bhikkhū  pure
sāmikā   passantīti   theyyacittā   paribhuñjiṃsu   .   sāmikā  te  bhikkhū
codesuṃ   assamaṇāttha   tumheti   .   tesaṃ   kukkuccaṃ   ahosi  .pe.
Āpattiṃ tumhe bhikkhave āpannā pārājikanti.
     {148.1}  Tena  kho  pana  samayena jambucorakā .pe. Labujacorakā
.pe.  panasacorakā  .pe.  tālapakkacorakā  .pe.  ucchucorakā  .pe.
Timbarūsakacorakā   timbarūsake   uccinitvā   bhaṇḍikaṃ   ādāya  agamaṃsu .
Sāmikā  te  corake  anubandhiṃsu  .  corakā  sāmike  passitvā  bhaṇḍikaṃ
pātetvā   palāyiṃsu   .   bhikkhū  pure  sāmikā  passantīti  theyyacittā
paribhuñjiṃsu  .  sāmikā  te  bhikkhū  codesuṃ  assamaṇāttha  tumheti. Tesaṃ
kukkuccaṃ ahosi .pe. Āpattiṃ tumhe bhikkhave āpannā pārājikanti.
     [149]  Tena  kho  pana  samayena  aññataro  bhikkhu  saṅghassa  ambaṃ
theyyacitto   avahari   .pe.   saṅghassa   jambuṃ   .pe.  saṅghassa  labujaṃ
.pe.   saṅghassa   panasaṃ   .pe.   saṅghassa   tālapakkaṃ  .pe.  saṅghassa
ucchuṃ   .pe.   saṅghassa   timbarūsakaṃ   theyyacitto   avahari   .   tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [150]  Tena  kho  pana samayena aññataro bhikkhu pupphārāmaṃ gantvā
ocitaṃ   pupphaṃ   pañcamāsagghanakaṃ   theyyacitto  avahari  .  tassa  kukkuccaṃ
ahosi   .pe.   āpattiṃ   tvaṃ  bhikkhu  āpanno  pārājikanti  .  tena
Kho    pana   samayena   aññataro   bhikkhu   pupphārāmaṃ   gantvā   pupphaṃ
ocinitvā   pañcamāsagghanakaṃ   theyyacitto   avahari   .   tassa  kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [151]  Tena  kho  pana  samayena  aññataro  bhikkhu gāmakaṃ gacchanto
aññataraṃ    bhikkhuṃ    etadavoca   āvuso   tuyhaṃ   upaṭṭhākakulaṃ   vutto
vajjemīti   .   so   gantvā   ekaṃ   sāṭakaṃ  āharāpetvā  attanā
paribhuñji   .   so  jānitvā  taṃ  codesi  assamaṇosi  tvanti  .  tassa
kukkuccaṃ   ahosi   .pe.  anāpatti  bhikkhu  pārājikassa  na  ca  bhikkhave
vutto vajjemīti vattabbo yo vadeyya āpatti dukkaṭassāti.
     {151.1}  Tena  kho  pana  samayena aññataro bhikkhu gāmakaṃ gacchati.
Aññataro   bhikkhu   taṃ   bhikkhuṃ   etadavoca   āvuso  mayhaṃ  upaṭṭhākakulaṃ
vutto   vajjehīti   .   so   gantvā  yugasāṭakaṃ  āharāpetvā  ekaṃ
attanā   paribhuñji   ekaṃ   tassa   bhikkhuno   adāsi  .  so  jānitvā
taṃ   codesi   assamaṇosi   tvanti   .   tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti   bhikkhu   pārājikassa   na   ca   bhikkhave   vutto   vajjehīti
vattabbo yo vadeyya āpatti dukkaṭassāti.
     {151.2}  Tena  kho  pana  samayena aññataro bhikkhu gāmakaṃ gacchanto
aññataraṃ  bhikkhuṃ  etadavoca  āvuso  tuyhaṃ  upaṭṭhākakulaṃ vutto vajjemīti.
Sopi  evamāha  vutto  vajjehīti  .  so  gantvā āḷhakaṃ sappiṃ tulaṃ guḷaṃ
doṇaṃ   taṇḍulaṃ   āharāpetvā  attanā  paribhuñji  .  so  jānitvā  taṃ
Codesi    assamaṇosi   tvanti   .   tassa   kukkuccaṃ   ahosi   .pe.
Anāpatti   bhikkhu   pārājikassa   na   ca   bhikkhave   vutto   vajjemīti
vattabbo    na    ca    vutto   vajjehīti   vattabbo   yo   vadeyya
āpatti dukkaṭassāti.
     [152]   Tena  kho  pana  samayena  aññataro  puriso  mahagghaṃ  maṇiṃ
ādāya   aññatarena   bhikkhunā   saddhiṃ   addhānamaggapaṭipanno   hoti .
Athakho   so   puriso  suṅkaṭṭhānaṃ  passitvā  tassa  bhikkhuno  ajānantassa
thavikāya    maṇiṃ   pakkhipitvā   suṅkaṭṭhānaṃ   atikkamitvā   aggahesi  .
Tassa   kukkuccaṃ   ahosi  .pe.  kiṃcitto  tvaṃ  bhikkhūti  .  nāhaṃ  bhagavā
jānāmīti. Anāpatti bhikkhu ajānantassāti.
     {152.1}  Tena  kho  pana  samayena  aññataro  puriso  mahagghaṃ maṇiṃ
ādāya   aññatarena   bhikkhunā   saddhiṃ   addhānamaggapaṭipanno   hoti .
Athakho   so  puriso  suṅkaṭṭhānaṃ  passitvā  gilānālayaṃ  karitvā  attano
bhaṇḍikaṃ   tassa   bhikkhuno   adāsi   .   athakho  so  puriso  suṅkaṭṭhānaṃ
atikkamitvā   taṃ   bhikkhuṃ   etadavoca  āhara  me  bhante  bhaṇḍikaṃ  nāhaṃ
akallakoti   .   kissa  pana  tvaṃ  āvuso  evarūpaṃ  akāsīti  .  athakho
so   puriso   tassa   bhikkhuno  etamatthaṃ  ārocesi  .  tassa  kukkuccaṃ
ahosi   .pe.   kiṃcitto   tvaṃ  bhikkhūti  .  nāhaṃ  bhagavā  jānāmīti .
Anāpatti   bhikkhu  ajānantassāti  .  tena  kho  pana  samayena  aññataro
bhikkhu    satthena    saddhiṃ   addhānamaggapaṭipanno   hoti   .   aññataro
Puriso    taṃ   bhikkhuṃ   āmisena   upalāpetvā   suṅkaṭṭhānaṃ   passitvā
mahagghaṃ   maṇiṃ   tassa   bhikkhuno   adāsi   imaṃ   bhante  maṇiṃ  suṅkaṭṭhānaṃ
atikkāmehīti  .  athakho  so  bhikkhu  taṃ  maṇiṃ  suṅkaṭṭhānaṃ  atikkāmesi.
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
pārājikanti.
     [153]  Tena  kho  pana  samayena  aññataro bhikkhu pāse baddhaṃ sūkaraṃ
kāruññena   muñci   .   tassa   kukkuccaṃ   ahosi  .pe.  kiṃcitto  tvaṃ
bhikkhūti   .   kāruññādhippāyo   ahaṃ   bhagavāti   .   anāpatti   bhikkhu
kāruññādhippāyassāti.
     {153.1}    Tena    kho    pana    samayena   aññataro   bhikkhu
pāse   baddhaṃ   sūkaraṃ   pure  sāmikā  passantīti  theyyacitto  muñci .
Tassa    kukkuccaṃ    ahosi   .pe.   āpattiṃ   tvaṃ   bhikkhu   āpanno
pārājikanti.
     {153.2}   Tena   kho   pana   samayena  aññataro  bhikkhu  pāse
baddhaṃ   migaṃ   kāruññena   muñci   .pe.   pāse   baddhaṃ   migaṃ   pure
sāmikā   passantīti   theyyacitto   muñci  .pe.  kumine  baddhe  macche
kāruññena   muñci   .pe.   kumine   baddhe   macche   pure   sāmikā
passantīti   theyyacitto   muñci   .   tassa   kukkuccaṃ   ahosi   .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [154]   Tena  kho  pana  samayena  aññataro  bhikkhu  yāne  bhaṇḍaṃ
passitvā    ito    gaṇhanto    pārājiko    bhavissāmīti   akkamitvā
pavaṭṭetvā   aggahesi   .   tassa   kukkuccaṃ   ahosi  .pe.  āpattiṃ
Tvaṃ bhikkhu āpanno pārājikanti.
     [155]  Tena  kho  pana  samayena  aññataro  bhikkhu kulalena ukkhittaṃ
maṃsapesiṃ   sāmikānaṃ  dassāmīti  aggahesi  .  sāmikā  taṃ  bhikkhuṃ  codesuṃ
assamaṇosi   tvanti   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti
bhikkhu atheyyacittassāti.
     {155.1}  Tena  kho  pana  samayena aññataro bhikkhu kulalena ukkhittaṃ
maṃsapesiṃ  pure  sāmikā  passantīti  theyyacitto  aggahesi  .  sāmikā taṃ
bhikkhuṃ  codesuṃ  assamaṇosi  tvanti  .  tassa kukkuccaṃ ahosi .pe. Āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
     [156]  Tena  kho  pana samayena manussā ulumpaṃ bandhitvā aciravatiyā
nadiyā  osārenti  .  bandhane  chinne  kaṭṭhāni  vippakiṇṇāni  agamaṃsu.
Bhikkhū  paṃsukūlasaññino  uttāresuṃ  .  sāmikā te bhikkhū codesuṃ assamaṇāttha
tumheti. Tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave paṃsukūlasaññissāti.
     {156.1}  Tena kho pana samayena manussā ulumpaṃ bandhitvā aciravatiyā
nadiyā  osārenti  .  bandhane  chinne  kaṭṭhāni  vippakiṇṇāni  agamaṃsu.
Bhikkhū  pure  sāmikā  passantīti theyyacittā uttāresuṃ. Sāmikā te bhikkhū
codesuṃ  assamaṇāttha  tumheti  .  tesaṃ  kukkuccaṃ  ahosi  .pe. Āpattiṃ
tumhe bhikkhave āpannā pārājikanti.
     [157]  Tena  kho  pana  samayena aññataro gopālako rukkhe sāṭakaṃ
ālaggetvā    uccāraṃ   agamāsi   .   aññataro   bhikkhu   paṃsukūlasaññī
Aggahesi  .  athakho  so  gopālako taṃ bhikkhuṃ codesi assamaṇosi tvanti.
Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu paṃsukūlasaññissāti.
     [158]  Tena  kho  pana  samayena  aññatarassa bhikkhuno nadiṃ tarantassa
rajakānaṃ  hatthato  muttaṃ  sāṭakaṃ  pāde  laggaṃ  hoti. So bhikkhu sāmikānaṃ
dassāmīti  aggahesi  .  sāmikā  taṃ  bhikkhuṃ  codesuṃ  assamaṇosi tvanti.
Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu atheyyacittassāti.
     {158.1}   Tena   kho   pana  samayena  aññatarassa  bhikkhuno  nadiṃ
tarantassa   rajakānaṃ  hatthato  muttaṃ  sāṭakaṃ  pāde  laggaṃ  hoti  .  so
bhikkhu   pure  sāmikā  passantīti  theyyacitto  aggahesi  .  sāmikā  taṃ
bhikkhuṃ   codesuṃ   assamaṇosi   tvanti  .  tassa  kukkuccaṃ  ahosi  .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [159]   Tena   kho   pana   samayena  aññataro  bhikkhu  sappikumbhiṃ
passitvā   thokaṃ   thokaṃ   paribhuñji   .   tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
     [160]  Tena  kho  pana  samayena  sambahulā bhikkhū saṃvidahitvā agamaṃsu
bhaṇḍaṃ   avaharissāmāti   .   eko   bhaṇḍaṃ  avahari  .  te  evamāhaṃsu
na  mayaṃ  pārājikā  yo  avahaṭo  so  pārājikoti . Bhagavato etamatthaṃ
ārocesuṃ   .   āpattiṃ   tumhe   bhikkhave  āpannā  pārājikanti .
Tena   kho  pana  samayena  sambahulā  bhikkhū  saṃvidahitvā  bhaṇḍaṃ  avaharitvā
Bhājesuṃ   .   tehi  bhājiyamāne  ekamekassa  paṭiviso  na  pañcamāsako
pūri   .   te  evamāhaṃsu  na  mayaṃ  pārājikāti  .  bhagavato  etamatthaṃ
ārocesuṃ. Āpattiṃ tumhe bhikkhave āpannā pārājikanti.
     [161]  Tena  kho  pana  samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe
āpaṇikassa   taṇḍulamuṭṭhiṃ   theyyacitto  avahari  .  tassa  kukkuccaṃ  ahosi
.pe.   āpattiṃ  tvaṃ  bhikkhu  āpanno  pārājikanti  .  tena  kho  pana
samayena   aññataro   bhikkhu   sāvatthiyaṃ   dubbhikkhe  āpaṇikassa  muggamuṭṭhiṃ
.pe.   māsamuṭṭhiṃ   .pe.   tilamuṭṭhiṃ   theyyacitto   avahari   .  tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [162]  Tena  kho  pana  samayena  sāvatthiyaṃ andhavane corakā gāviṃ
hantvā   maṃsaṃ   khāditvā   sesakaṃ   paṭisāmetvā   agamaṃsu   .   bhikkhū
paṃsukūlasaññino   paṭiggahāpetvā   paribhuñjiṃsu   .   corakā   te   bhikkhū
codesuṃ   assamaṇāttha   tumheti   .   tesaṃ   kukkuccaṃ   ahosi  .pe.
Anāpatti bhikkhave paṃsukūlasaññissāti.
     {162.1}  Tena  kho  pana samayena sāvatthiyaṃ andhavane corakā sūkaraṃ
hantvā  maṃsaṃ  khāditvā  sesakaṃ  paṭisāmetvā  agamaṃsu  .  bhikkhū  paṃsukūla-
saññino   paṭiggahāpetvā   paribhuñjiṃsu  .  corakā  te  bhikkhū  codesuṃ
assamaṇāttha  tumheti  .  tesaṃ  kukkuccaṃ  ahosi  .pe. Anāpatti bhikkhave
paṃsukūlasaññissāti.
     [163]  Tena  kho  pana  samayena aññataro bhikkhu tiṇakkhettaṃ gantvā
lutaṃ   tiṇaṃ   pañcamāsagghanakaṃ   theyyacitto   avahari   .   tassa  kukkuccaṃ
Ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [164]  Tena  kho  pana  samayena aññataro bhikkhu tiṇakkhettaṃ gantvā
tiṇaṃ   lāyitvā   pañcamāsagghanakaṃ  theyyacitto  avahari  .  tassa  kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [165]  Tena  kho  pana  samayena  āgantukā  bhikkhū  saṅghassa ambaṃ
bhājāpetvā   paribhuñjiṃsu   .   āvāsikā   bhikkhū   te  bhikkhū  codesuṃ
assamaṇāttha   tumheti  .  tesaṃ  kukkuccaṃ  ahosi  .  bhagavato  etamatthaṃ
ārocesuṃ  .  kiṃcittā  tumhe  bhikkhaveti . Paribhogatthāya mayaṃ bhagavāti.
Anāpatti bhikkhave paribhogatthāyāti.
     {165.1}  Tena  kho  pana  samayena  āgantukā bhikkhū saṅghassa jambuṃ
.pe.  saṅghassa  labujaṃ  .pe.  saṅghassa  panasaṃ  .pe.  saṅghassa  tālapakkaṃ
.pe.  saṅghassa  ucchuṃ  .pe.  saṅghassa timbarūsakaṃ bhājāpetvā paribhuñjiṃsu.
Āvāsikā   bhikkhū   te   bhikkhū   codesuṃ   assamaṇāttha   tumheti  .
Tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave paribhogatthāyāti.
     [166]   Tena   kho  pana  samayena  ambapālakā  bhikkhūnaṃ  ambaphalaṃ
denti  .  bhikkhū  gopetuṃ  ime  issarā  nayime  dātunti kukkuccāyantā
na  paṭiggaṇhanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anāpatti bhikkhave
gopakassa   dāneti   .   tena  kho  pana  samayena  jambupālakā  .pe.
Labujapālakā    .pe.   panasapālakā   .pe.   tālapakkapālakā   .pe.
Ucchupālakā   .pe.   timbarūsakapālakā   bhikkhūnaṃ   timbarūsake  denti .
Bhikkhū   gopetuṃ   ime   issarā   nayime   dātunti  kukkuccāyantā  na
paṭiggaṇhanti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anāpatti  bhikkhave
gopakassa dāneti.
     [167]  Tena  kho  pana  samayena  aññataro  bhikkhu  saṅghassa  dāruṃ
tāvakālikaṃ   haritvā   attano   vihārassa  kuḍḍaṃ  upatthambhesi  .  bhikkhū
taṃ   bhikkhuṃ   codesuṃ   assamaṇosi  tvanti  .  tassa  kukkuccaṃ  ahosi .
Bhagavato  etamatthaṃ  ārocesi  .  kiṃcitto  tvaṃ  bhikkhūti  .  tāvakāliko
ahaṃ bhagavāti. Anāpatti bhikkhu tāvakāliketi.
     [168]  Tena  kho  pana  samayena  aññataro  bhikkhu  saṅghassa  udakaṃ
theyyacitto  avahari  .pe.  saṅghassa  mattikaṃ  theyyacitto  avahari  .pe.
Saṅghassa   muñjakatiṇaṃ  1-  theyyacitto  avahari  .  tassa  kukkuccaṃ  ahosi
.pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {168.1}  Tena  kho  pana samayena aññataro bhikkhu saṅghassa muñjakatiṇaṃ
theyyacitto  jhāpesi  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu
pārājikassa āpatti dukkaṭassāti.
     [169]  Tena  kho  pana  samayena  aññataro  bhikkhu  saṅghassa  mañcaṃ
theyyacitto   avahari   .   tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ  tvaṃ
bhikkhu   āpanno   pārājikanti   .  tena  kho  pana  samayena  aññataro
bhikkhu   saṅghassa   pīṭhaṃ   .pe.  saṅghassa  bhisiṃ  .pe.  saṅghassa  bimbohanaṃ
@Footnote: 1 Yu. Ma. puñjakitaṃ tiṇaṃ.
.pe.   Saṅghassa   kavāṭaṃ  .pe.  saṅghassa  ālokasandhiṃ  .pe.  saṅghassa
gopānasiṃ   theyyacitto   avahari   .   tassa   kukkuccaṃ   ahosi  .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     [170]   Tena   kho  pana  samayena  bhikkhū  aññatarassa  upāsakassa
vihāraparibhogaṃ    senāsanaṃ    aññatra    paribhuñjanti   .   athakho   so
upāsako    ujjhāyati   khīyati   vipāceti   kathaṃ   hi   nāma   bhaddantā
aññatra   paribhogaṃ   aññatra   paribhuñjissantīti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   na  bhikkhave  aññatra  paribhogo  aññatra  paribhuñjitabbo
yo paribhuñjeyya āpatti dukkaṭassāti.
     {170.1}  Tena  kho pana samayena bhikkhū uposathaggaṃpi 1- sannisajjampi
harituṃ  kukkuccāyantā  chamāyaṃ  nisīdanti  .  gattānipi  cīvarānipi  paṃsukitāni
honti  .  bhagavato  etamatthaṃ  ārocesuṃ. Anujānāmi bhikkhave tāvakālikaṃ
haritunti.
     [171]  Tena  kho  pana  samayena  campāyaṃ  thullanandāya  bhikkhuniyā
antevāsī    bhikkhunī    thullanandāya   bhikkhuniyā   upaṭṭhākakulaṃ   gantvā
ayyā   icchati   tekaṭullayāguṃ   pātunti  pacāpetvā  haritvā  attanā
paribhuñji   .   sā  jānitvā  taṃ  codesi  assamaṇīsi  tvanti  .  tassā
kukkuccaṃ  ahosi  .  athakho  sā  bhikkhunī  bhikkhunīnaṃ  etamatthaṃ ārocesi.
Bhikkhuniyo   bhikkhūnaṃ   etamatthaṃ   ārocesuṃ  .  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ  .  anāpatti  bhikkhave  pārājikassa āpatti sampajānamusāvāde
@Footnote: 1 Rā. uposathaggepi.
Pācittiyassāti.
     {171.1}     Tena     kho     pana     samayena     rājagahe
thullanandāya    bhikkhuniyā   antevāsī   bhikkhunī   thullanandāya   bhikkhuniyā
upaṭṭhākakulaṃ   gantvā   ayyā  icchati  madhugoḷakaṃ  khāditunti  pacāpetvā
haritvā   attanā   paribhuñji   .  sā  jānitvā  taṃ  codesi  assamaṇīsi
tvanti    .   tassā   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhave
pārājikassa āpatti sampajānamusāvāde pācittiyassāti.
     [172]  Tena  kho  pana  samayena  vesāliyaṃ  āyasmato  ajjukassa
upaṭṭhākassa   gahapatino   dve  dārakā  honti  putto  ca  bhāgineyyo
ca   .  athakho  so  gahapati  āyasmantaṃ  ajjukaṃ  etadavoca  imaṃ  bhante
okāsaṃ   yo   imesaṃ   dvinnaṃ  dārakānaṃ  saddho  hoti  pasanno  tassa
ācikkheyyāsīti. So kālamakāsi 1-.
     {172.1}  Tena  kho pana samayena tassa gahapatino bhāgineyyo saddho
hoti pasanno. Athakho āyasmā ajjuko taṃ okāsaṃ tassa dārakassa ācikkhi.
So  tena  sāpateyyena  kuṭumbañca  saṇṭhapesi  dānañca paṭṭhapesi. Athakho
tassa  gahapatino  putto  āyasmantaṃ  ānandaṃ  etadavoca ko nu kho bhante
ānanda  pituno  dāyajjo  putto  vā  bhāgineyyo  vāti . Putto kho
āvuso  pituno  2-  dāyajjoti  .  ayaṃ  bhante  ayyo ajjuko amhākaṃ
@Footnote: 1 yuropiyamarammapotthakesu ayamattho na dissati. amhākampana
@potthake rāmaññapotthake ca paññāyateva. 2 mātāpitūnantipi
@pāṭho.
Sāpateyyaṃ   amhākaṃ   methunakassa   ācikkhīti   .   assamaṇo   āvuso
āyasmā   ajjukoti  .  athakho  āyasmā  ajjuko  āyasmantaṃ  ānandaṃ
etadavoca dehi me āvuso ānanda vinicchayanti.
     {172.2} Tena kho pana samayena āyasmā upāli āyasmato ajjukassa
pakkho  hoti  .  athakho āyasmā upāli āyasmantaṃ ānandaṃ etadavoca yo
nu  kho āvuso ānanda sāmikena imaṃ okāsaṃ itthannāmassa ācikkhāhīti 1-
vutto  tassa  ācikkhati  kiṃ  so  āpajjatīti  .  na  so 2- bhante kiñci
āpajjati    antamaso   dukkaṭamattampīti   .   ayaṃ   āvuso   āyasmā
ajjuko   sāmikena   imaṃ   okāsaṃ   itthannāmassa  ācikkhāhīti  vutto
tassa ācikkhi anāpatti āvuso āyasmato ajjukassāti.
     [173]  Tena  kho  pana samayena bārāṇasiyaṃ āyasmato pilindavacchassa
upaṭṭhākakulaṃ  corehi  upaddutaṃ  hoti  dve  ca  dārakā  nītā  honti.
Athakho  āyasmā  pilindavaccho  te  dārake  iddhiyā ānetvā pāsāde
ṭhapesi   .   manussā  te  dārake  passitvā  ayyassāyaṃ  pilindavacchassa
iddhānubhāvoti    āyasmante    pilindavacche    abhippasīdiṃsu   .   bhikkhū
ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi  nāma  āyasmā  pilindavaccho
corehi  nīte  dārake  ānessatīti  .  bhagavato  etamatthaṃ ārocesuṃ.
Anāpatti bhikkhave iddhimantassa iddhivisayeti.
@Footnote: 1 Yu. Ma. ācikkhāti. 2 tesu dvīsupi potthakesu ayaṃ pāṭho
@natthi.
     [174]  Tena  kho  pana samayena dve bhikkhū sahāyakā honti paṇḍako
ca  kapilo  ca  .  eko  gāmake  viharati  eko  kosambiyaṃ  .  athakho
tassa    bhikkhuno   gāmakā   kosambiṃ   gacchantassa   antarāmagge   nadiṃ
tarantassa  sūkarikānaṃ  hatthato  muttā  medavaṭṭi  pāde  laggā  hoti .
So   bhikkhu   sāmikānaṃ   dassāmīti   aggahesi   .   sāmikā  taṃ  bhikkhuṃ
codesuṃ   assamaṇosi   tvanti   .   taṃ   uttiṇṇaṃ  aññatarā  gopālikā
passitvā   etadavoca   ehi  bhante  methunaṃ  dhammaṃ  paṭisevāti  .  so
pakatiyāpāhaṃ   assamaṇoti   tassā   methunaṃ   dhammaṃ  paṭisevitvā  kosambiṃ
gantvā   bhikkhūnaṃ   etamatthaṃ   ārocesi   .  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   anāpatti  bhikkhave  adinnādāne  pārājikassa  āpatti
methunaṃ dhammaṃ samāyoge pārājikassāti.
     [175]  Tena  kho  pana  samayena  sāgalāyaṃ  āyasmato  daḷhikassa
saddhivihāriko   bhikkhu   anabhiratiyā  pīḷito  āpaṇikassa  veṭhanaṃ  avaharitvā
āyasmantaṃ   daḷhikaṃ  etadavoca  assamaṇo  ahaṃ  bhante  vibbhamissāmīti .
Kiṃ  tayā  āvuso  katanti  .  āpaṇikassa  veṭhanaṃ  gaṇhāmi bhanteti 1-.
Āharāpetvā   agghāpesi   .   taṃ   agghāpentaṃ  na  pañcamāsakaṃ  2-
@Footnote: 1 yuropiyamarammapotthakesu imassa atthassa visadisatā hoti. tattha hi
@so etamatthaṃ ārocesīti vuttaṃ. amhākampana potthake rāmaññapotthake
@ca īdisoyevattho paññāyati. 2 Yu. pañcamāsake.
@Ma. pañcamāsako.
Agghati   .   anāpatti   āvuso  pārājikassāti  dhammiṃ  kathaṃ  akāsi .
So bhikkhu abhiramīti.
                   Dutiyapārājikaṃ niṭṭhitaṃ.
                             ----------
                     Tatiyapārājikakaṇḍaṃ
     [176]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati mahāvane
kūṭāgārasālāyaṃ  .  tena  kho  pana samayena bhagavā bhikkhūnaṃ anekapariyāyena
asubhakathaṃ   katheti   asubhāya   vaṇṇaṃ   bhāsati  asubhabhāvanāya  vaṇṇaṃ  bhāsati
ādissa   ādissa   asubhasamāpattiyā   vaṇṇaṃ   bhāsati  .  athakho  bhagavā
bhikkhū   āmantesi   icchāmahaṃ   bhikkhave   addhamāsaṃ   paṭisallīyituṃ   namhi
kenaci   upasaṅkamitabbo   aññatra   ekena   piṇḍapātanīhārakenāti  .
Evaṃ   bhanteti   kho   te  bhikkhū  bhagavato  paṭissuṇitvā  nāssudha  koci
bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.
     {176.1}  Bhikkhū  bhagavā kho anekapariyāyena asubhakathaṃ katheti asubhāya
vaṇṇaṃ  bhāsati  asubhabhāvanāya  vaṇṇaṃ  bhāsati ādissa ādissa asubhasamāpattiyā
vaṇṇaṃ   bhāsatīti   te  1-  anekākāravokāraṃ  asubhabhāvanānuyogamanuyuttā
viharanti  .  te  sakena  kāyena  aṭṭiyanti harāyanti jigucchanti seyyathāpi
nāma   itthī   vā   puriso   vā   daharo   yuvā  maṇḍanakajātiko  sīsaṃ
nahāto    ahikuṇapena   vā   kukkurakuṇapena   vā   manussakuṇapena   vā
kaṇṭhe  ālaggena  2-  aṭṭiyeyya  harāyeyya  jiguccheyya  evameva te
bhikkhū   sakena   kāyena   aṭṭiyantā   harāyantā  jigucchantā  attanāpi
attānaṃ    jīvitā    voropenti    aññamaññaṃpi    jīvitā   voropenti
@Footnote: 1 atirekapāṭhena bhavitabbaṃ 2 Yu. Ma. āsattena. Rā. āsaṭṭhena.
Migalaṇḍikaṃpi   samaṇakuttakaṃ   upasaṅkamitvā   evaṃ  vadenti  1-  sādhu  no
āvuso   jīvitā   voropehi  idaṃ  te  pattacīvaraṃ  bhavissatīti  .  athakho
migalaṇḍiko    samaṇakuttako    pattacīvarehi    bhaṭo    sambahule    bhikkhū
jīvitā   voropetvā  lohitakaṃ  2-  asiṃ  ādāya  yena  vaggumudā  nadī
tenupasaṅkami.
     {176.2}     Athakho    migalaṇḍikassa    samaṇakuttakassa    lohītakaṃ
taṃ   3-   asiṃ  dhovantassa  ahudeva  kukkuccaṃ  ahu  vippaṭisāro  alābhā
vata  me  na  vata  me  lābhā  dulladdhaṃ  vata  me  na  vata  me  suladdhaṃ
bahuṃ   vata   mayā   apuññaṃ   pasutaṃ  yohaṃ  bhikkhū  sīlavante  kalyāṇadhamme
jīvitā   voropesinti   .   athakho   aññatarā   mārakāyikā   devatā
abhijjamāne    udake   āgantvā   migalaṇḍikaṃ   samaṇakuttakaṃ   etadavoca
sādhu   sādhu   sappurisa   lābhā   te   sappurisa   suladdhaṃ  te  sappurisa
bahuṃ   tayā   sappurisa   puññaṃ   pasutaṃ   yaṃ   tvaṃ  atiṇṇe  tāresīti .
Athakho   migalaṇḍiko   samaṇakuttako   lābhā   kira  me  suladdhaṃ  kira  me
bahuṃ   kira   mayā   puññaṃ   pasutaṃ  atiṇṇe  kirāhaṃ  tāremīti  tiṇhaṃ  4-
asiṃ   ādāya   vihārena   vihāraṃ   pariveṇena   pariveṇaṃ  upasaṅkamitvā
evaṃ   vadeti   ko   atiṇṇo  kaṃ  tāremīti  .  tattha  ye  te  bhikkhū
avītarāgā   tesaṃ   tasmiṃ   samaye   hotiyeva   bhayaṃ   hoti   chambhitattaṃ
hoti  lomahaṃso  .  ye  pana  te  bhikkhū  vītarāgā  tesaṃ tasmiṃ samaye na
@Footnote: 1 Yu. Ma. vadanti. 2 Yu. Ma. lohitagataṃ. 2 tesu potthakesu
@natthi ayaṃ pāṭho. 4 Yu. Ma. Rā. tikkhaṃ.
Hoti   bhayaṃ   na   hoti   chambhitattaṃ   na   hoti   lomahaṃso  .  athakho
migalaṇḍiko   samaṇakuttako  ekaṃpi  bhikkhuṃ  ekāheneva  jīvitā  voropesi
dvepi   bhikkhū   ekāhena  jīvitā  voropesi  tayopi  bhikkhū  ekāhena
jīvitā   voropesi   cattāropi   bhikkhū   ekāhena  jīvitā  voropesi
pañcapi   bhikkhū   ekāhena   jīvitā   voropesi   .pe.   dasapi  bhikkhū
ekāhena  jīvitā  voropesi  vīsaṃpi 1- bhikkhū ekāhena jīvitā voropesi
tiṃsaṃpi  bhikkhū  ekāhena  jīvitā  voropesi cattāḷīsaṃpi 2- bhikkhū ekāhena
jīvitā   voropesi   paññāsaṃpi   bhikkhū   ekāhena   jīvitā  voropesi
saṭṭhiṃpi bhikkhū ekāhena jīvitā voropesi.
     [177]  Athakho  bhagavā  tassa  addhamāsassa  accayena  paṭisallānā
vuṭṭhito   āyasmantaṃ   ānandaṃ  āmantesi  kinnu  kho  ānanda  tanubhūto
viya  bhikkhusaṅghoti  .  tathā  hi  pana  bhante bhagavā bhikkhūnaṃ anekapariyāyena
asubhakathaṃ   katheti   asubhāya   vaṇṇaṃ   bhāsati  asubhabhāvanāya  vaṇṇaṃ  bhāsati
ādissa   ādissa   asubhasamāpattiyā   vaṇṇaṃ   bhāsati   te   ca  bhante
bhikkhū   bhagavā   kho   anekapariyāyena   asubhakathaṃ  katheti  asubhāya  vaṇṇaṃ
bhāsati     asubhabhāvanāya     vaṇṇaṃ     bhāsati     ādissa     ādissa
asubhasamāpattiyā      vaṇṇaṃ     bhāsatīti    anekākāravokāraṃ    asubha-
bhāvanānuyogamanuyuttā    viharanti    te   sakena   kāyena   aṭṭiyanti
harāyanti  jigucchanti  seyyathāpi  nāma  itthī  vā  puriso vā daharo yuvā
@Footnote: 1 Yu. vīsatiṃ. Ma. Rā. vīsatipi. 2 Yu. cattārīsaṃpi.
Maṇḍanakajātiko   sīsaṃ   nahāto   ahikuṇapena   vā   kukkurakuṇapena   vā
manussakuṇapena  vā  kaṇṭhe  ālaggena  aṭṭiyeyya  harāyeyya  jiguccheyya
evameva  te  bhikkhū  sakena  kāyena  aṭṭiyantā  harāyantā  jigucchantā
attanāpi   attānaṃ  jīvitā  voropenti  aññamaññaṃpi  jīvitā  voropenti
migalaṇḍikaṃpi    samaṇakuttakaṃ   upasaṅkamitvā   evaṃ   vadenti   sādhu   no
āvuso  jīvitā  voropehi  idaṃ  te  pattacīvaraṃ  bhavissatīti  athakho bhante
migalaṇḍiko   samaṇakuttako   pattacīvarehi   bhaṭo  ekaṃpi  bhikkhuṃ  ekāhena
jīvitā  voropesi  .pe.  saṭṭhiṃpi  bhikkhū ekāhena jīvitā voropesi sādhu
bhante   bhagavā   aññaṃ   pariyāyaṃ  ācikkhatu  yathāyaṃ  bhikkhusaṅgho  aññāya
saṇṭhaheyyāti   .   tenahānanda   yāvatikā   bhikkhū  vesāliṃ  upanissāya
viharanti   te  sabbe  upaṭṭhānasālāyaṃ  sannipātehīti  .  evaṃ  bhanteti
kho  āyasmā  ānando  bhagavato  paṭissuṇitvā  yāvatikā  bhikkhū  vesāliṃ
upanissāya    viharanti   te   sabbe   upaṭṭhānasālāyaṃ   sannipātetvā
yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ  etadavoca  sannipatito
bhante bhikkhusaṅgho yassidāni bhante bhagavā kālaṃ maññatīti.
     [178]    Athakho   bhagavā   yena   upaṭṭhānasālā   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi   .   nisajja   kho   bhagavā
bhikkhū   āmantesi   ayaṃpi   kho   bhikkhave  ānāpānassatisamādhi  bhāvito
bahulīkato   santo   ceva  paṇīto  ca  asecanako  ca  sukho  ca  vihāro
Uppannuppanne   ca   pāpake   akusale   dhamme  ṭhānaso  antaradhāpeti
vūpasameti  seyyathāpi  bhikkhave  gimhānaṃ  pacchime  māse  ūhataṃ  rajojallaṃ
tamenaṃ   mahāakālamegho   ṭhānaso   antaradhāpeti   vūpasameti  evameva
kho   bhikkhave   ānāpānassatisamādhi   bhāvito   bahulīkato  santo  ceva
paṇīto   ca   asecanako   ca   sukho   ca   vihāro  uppannuppanne  ca
pāpake    akusale   dhamme   ṭhānaso   antaradhāpeti   vūpasameti   kathaṃ
bhāvito   ca   bhikkhave   ānāpānassatisamādhi   kathaṃ   bahulīkato   santo
ceva   paṇīto   ca   asecanako   ca  sukho  ca  vihāro  uppannuppanne
ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti
     {178.1}  idha  bhikkhave  bhikkhu  araññagato  vā  rukkhamūlagato  vā
suññāgāragato   vā   nisīdati   pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ  paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā so sato va assasati sato passasati
     {178.2}  dīghaṃ  vā  assasanto  dīghaṃ  assasāmīti pajānāti dīghaṃ vā
passasanto   dīghaṃ   passasāmīti   pajānāti   rassaṃ  vā  assasanto  rassaṃ
assasāmīti pajānāti rassaṃ vā passasanto rassaṃ passasāmīti pajānāti
     {178.3}   sabbakāyapaṭisaṃvedī   assasissāmīti   sikkhati  sabbakāya-
paṭisaṃvedī   passasissāmīti   sikkhati  passambhayaṃ  kāyasaṅkhāraṃ  assasissāmīti
sikkhati    passambhayaṃ   kāyasaṅkhāraṃ   passasissāmīti   sikkhati   pītipaṭisaṃvedī
assasissāmīti   sikkhati   pītipaṭisaṃvedī  passasissāmīti  sikkhati  sukhapaṭisaṃvedī
assasissāmīti sikkhati sukhapaṭisaṃvedī passasissāmīti sikkhati cittasaṅkhārapaṭisaṃvedī
Assasissāmīti    sikkhati    cittasaṅkhārapaṭisaṃvedī    passasissāmīti   sikkhati
passambhayaṃ   cittasaṅkhāraṃ   assasissāmīti   sikkhati   passambhayaṃ  cittasaṅkhāraṃ
passasissāmīti     sikkhati     cittapaṭisaṃvedī     assasissāmīti     sikkhati
cittapaṭisaṃvedī passasissāmīti sikkhati
     {178.4}   abhippamodayaṃ  cittaṃ  assasissāmīti  sikkhati  abhippamodayaṃ
cittaṃ   passasissāmīti   sikkhati   samādahaṃ   cittaṃ   assasissāmīti   sikkhati
samādahaṃ   cittaṃ   passasissāmīti   sikkhati   vimocayaṃ   cittaṃ  assasissāmīti
sikkhati vimocayaṃ cittaṃ passasissāmīti sikkhati
     {178.5}   aniccānupassī   assasissāmīti   sikkhati   aniccānupassī
passasissāmīti   sikkhati  virāgānupassī  assasissāmīti  sikkhati  virāgānupassī
passasissāmīti   sikkhati  nirodhānupassī  assasissāmīti  sikkhati  nirodhānupassī
passasissāmīti     sikkhati    paṭinissaggānupassī    assasissāmīti    sikkhati
paṭinissaggānupassī passasissāmīti sikkhati
     {178.6} evaṃ bhāvito kho bhikkhave ānāpānassatisamādhi evaṃ bahulīkato
santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake
akusale dhamme ṭhānaso antaradhāpeti vūpasametīti.
     [179]  Athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   bhikkhū   paṭipucchi  saccaṃ  kira  bhikkhave  bhikkhū  attanāpi
attānaṃ    jīvitā    voropenti    aññamaññaṃpi    jīvitā   voropenti
migalaṇḍikaṃpi    samaṇakuttakaṃ   upasaṅkamitvā   evaṃ   vadenti   sādhu   no
Āvuso   jīvitā   voropehi   idaṃ  te  pattacīvaraṃ  bhavissatīti  .  saccaṃ
bhagavāti   .   vigarahi  buddho  bhagavā  ananucchavikaṃ  bhikkhave  tesaṃ  bhikkhūnaṃ
ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ    akappiyaṃ    akaraṇīyaṃ   kathaṃ   hi
nāma   te   bhikkhave   bhikkhū  attanāpi  attānaṃ  jīvitā  voropessanti
aññamaññaṃpi     jīvitā     voropessanti     migalaṇḍikaṃpi     samaṇakuttakaṃ
upasaṅkamitvā   evaṃ   vakkhanti   sādhu  no  āvuso  jīvitā  voropehi
idaṃ   te   pattacīvaraṃ   bhavissatīti   netaṃ   bhikkhave   appasannānaṃ   vā
pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {179.1}  yo  pana  bhikkhu  sañcicca manussaviggahaṃ jīvitā voropeyya
satthahārakaṃ vāssa pariyeseyya ayampi pārājiko hoti asaṃvāsoti.
     {179.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [180]   Tena   kho  pana  samayena  aññataro  upāsako  gilāno
hoti   .   tassa   pajāpatī   abhirūpā   hoti  dassanīyā  pāsādikā .
Chabbaggiyā   bhikkhū   tassā   itthiyā   paṭibaddhacittā  honti  .  athakho
chabbaggiyānaṃ   bhikkhūnaṃ   etadahosi   sace   kho  so  āvuso  upāsako
jīvissati   na   mayaṃ   taṃ   itthiṃ   labhissāma   handa  mayaṃ  āvuso  tassa
upāsakassa    maraṇavaṇṇaṃ   saṃvaṇṇemāti   .   athakho   chabbaggiyā   bhikkhū
yena    so    upāsako   tenupasaṅkamiṃsu   upasaṅkamitvā   taṃ   upāsakaṃ
etadavocuṃ   tvaṃ   khosi   upāsaka  katakalyāṇo  katakusalo  katabhīruttāṇo
akatapāpo    akataluddho    akatakibbiso   kataṃ   tayā   kalyāṇaṃ   akataṃ
Tayā   pāpaṃ   kiṃ   tuyhiminā   pāpakena   dujjīvitena   matante  jīvitā
seyyo  ito  tvaṃ  kālakato  kāyassa  bhedā  paraṃ  maraṇā  sugatiṃ  saggaṃ
lokaṃ    upapajjissasi   tattha   dibbehi   pañcahi   kāmaguṇehi   samappito
samaṅgibhūto paricāressasīti.
     {180.1}  Athakho  so  upāsako  saccaṃ  kho  ayyā āhaṃsu ahañhi
katakalyāṇo     katakusalo     katabhīruttāṇo    akatapāpo    akataluddho
akatakibbiso   kataṃ   mayā   kalyāṇaṃ   akataṃ   mayā  pāpaṃ  kiṃ  mayhiminā
pāpakena   dujjīvitena   mataṃ  me  jīvitā  seyyo  ito  ahaṃ  kālakato
kāyassa   bhedā   paraṃ   maraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjissāmi  tattha
dibbehi   pañcahi   kāmaguṇehi  samappito  samaṅgibhūto  paricāressāmīti .
So   asappāyāni   ceva   bhojanāni  bhuñji  asappāyāni  ca  khādanīyāni
khādi  asappāyāni  ca  sāyanīyāni  sāyi  asappāyāni  ca  pānāni pivi.
Tassa  asappāyāni  ceva  bhojanāni  bhuñjato  asappāyāni  ca  khādanīyāni
khādato   asappāyāni  ca  sāyanīyāni  sāyato  asappāyāni  ca  pānāni
pivato  kharo  ābādho  uppajji  .  so teneva ābādhena kālamakāsi.
Tassa   pajāpatī   ujjhāyati   khīyati   vipāceti   alajjino  ime  samaṇā
sakyaputtiyā    dussīlā   musāvādino   ime   hi   nāma   dhammacārino
samacārino    brahmacārino    saccavādino    sīlavanto    kalyāṇadhammā
paṭijānissanti    natthi    imesaṃ    sāmaññaṃ   natthi   imesaṃ   brahmaññaṃ
naṭṭhaṃ    imesaṃ    sāmaññaṃ   naṭṭhaṃ   imesaṃ   brahmaññaṃ   kuto   imesaṃ
Sāmaññaṃ    kuto    imesaṃ    brahmaññaṃ    apagatā    ime   sāmaññā
apagatā    ime    brahmaññā    ime    me    sāmikassa   maraṇavaṇṇaṃ
saṃvaṇṇesuṃ   imehi   me   sāmiko   māritoti   .   aññepi   manussā
ujjhāyanti   khīyanti   vipācenti   alajjino   ime  samaṇā  sakyaputtiyā
dussīlā    musāvādino    ime   hi   nāma   dhammacārino   samacārino
brahmacārino    saccavādino    sīlavanto   kalyāṇadhammā   paṭijānissanti
natthi    imesaṃ    sāmaññaṃ   natthi   imesaṃ   brahmaññaṃ   naṭṭhaṃ   imesaṃ
sāmaññaṃ    naṭṭhaṃ   imesaṃ   brahmaññaṃ   kuto   imesaṃ   sāmaññaṃ   kuto
imesaṃ    brahmaññaṃ    apagatā    ime    sāmaññā    apagatā   ime
brahmaññā     ime     upāsakassa    maraṇavaṇṇaṃ    saṃvaṇṇesuṃ    imehi
upāsako  māritoti  .  assosuṃ  kho  bhikkhū  tesaṃ manussānaṃ ujjhāyantānaṃ
khīyantānaṃ    vipācentānaṃ   .   ye   te   bhikkhū   appicchā   .pe.
Te    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā
bhikkhū upāsakassa maraṇavaṇṇaṃ saṃvaṇṇessantīti.
     {180.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira
tumhe  bhikkhave  upāsakassa  maraṇavaṇṇaṃ  saṃvaṇṇethāti  .  saccaṃ  bhagavāti.
Vigarahi   buddho   bhagavā   ananucchavikaṃ   moghapurisā  ananulomikaṃ  appaṭirūpaṃ
assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma   tumhe   moghapurisā
upāsakassa    maraṇavaṇṇaṃ   saṃvaṇṇessatha   netaṃ   moghapurisā   appasannānaṃ
vā    pasādāya    .pe.   evañca   pana   bhikkhave   imaṃ   sikkhāpadaṃ
Uddiseyyātha
     {180.3}  yo  pana  bhikkhu  sañcicca manussaviggahaṃ jīvitā voropeyya
satthahārakaṃ  vāssa  pariyeseyya  maraṇavaṇṇaṃ  vā  saṃvaṇṇeyya  maraṇāya  vā
samādapeyya   ambho  purisa  kiṃ  tuyhiminā  pāpakena  dujjīvitena  matante
jīvitā   seyyoti  iticittamano  cittasaṅkappo  anekapariyāyena  maraṇavaṇṇaṃ
vā saṃvaṇṇeyya maraṇāya vā samādapeyya ayampi pārājiko hoti asaṃvāsoti.
     [181] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe
adhippeto  bhikkhūti  .  sañciccāti jānanto sañjānanto cecca abhivitaritvā
vītikkamo  .  manussaviggaho  nāma  yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ
viññāṇaṃ  pātubhūtaṃ  yāva maraṇakālā etthantare eso manussaviggaho nāma.
Jīvitā  voropeyyāti  jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopeti.
Satthahārakaṃ  vāssa pariyeseyyāti asiṃ vā sattiṃ vā bheṇḍiṃ vā sūlaṃ vā laguḷaṃ
vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā.
     [182]   Maraṇavaṇṇaṃ   vā  saṃvaṇṇeyyāti  jīvite  ādīnavaṃ  dasseti
maraṇe vaṇṇaṃ bhaṇati.
     [183]  Maraṇāya  vā  samādapeyyāti satthaṃ vā āhara visaṃ vā khāda
rajjuyā vā ubbandhitvā kālaṃ karohīti.
     [184]  Ambho  purisāti  ālapanādhivacanametaṃ  ambho purisāti 1-.
@Footnote: 1 tesu vuttapotthakesu idaṃ vacanaṃ na paññāyati.
Kiṃ   tuyhiminā   pāpakena  dujjīvitena  matante  jīvitā  seyyoti  pāpakaṃ
nāma    jīvitaṃ   aḍḍhānaṃ   jīvitaṃ   upādāya   daliddānaṃ   jīvītaṃ   pāpakaṃ
sadhanānaṃ   jīvitaṃ   upādāya   adhanānaṃ   jīvitaṃ   pāpakaṃ   devānaṃ   jīvitaṃ
upādāya   manussānaṃ   jīvitaṃ   pāpakaṃ   .  dujjīvitaṃ  nāma  hatthacchinnassa
pādacchinnassa      hatthapādacchinnassa     kaṇṇacchinnassa     nāsacchinnassa
kaṇṇanāsacchinnassa   .   kiṃ  iminā  ca  pāpakena  iminā  ca  dujjīvitena
matante   jīvitā   seyyoti   .   iticittamanoti   yaṃ   cittaṃ  taṃ  mano
yaṃ    mano   taṃ   cittaṃ   .   cittasaṅkappoti   maraṇasaññī   maraṇacetano
maraṇādhippāyo   .   anekapariyāyenāti   uccāvacehi   ākārehi  .
Maraṇavaṇṇaṃ    vā    saṃvaṇṇeyyāti   jīvite   ādīnavaṃ   dasseti   maraṇe
vaṇṇaṃ   bhaṇati   ito   tvaṃ   kālakato   kāyassa   bhedā   paraṃ  maraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjissasi   tattha   dibbehi  pañcahi  kāmaguṇehi
samappito samaṅgibhūto paricāressasīti.
     [185]   Maraṇāya   vā   samādapeyyāti  satthaṃ  vā  āhara  visaṃ
vā   khāda   rajjuyā   vā   ubbandhitvā   kālaṃ  karohi  sobbhe  vā
narake vā papāte vā papatāti.
     [186]  Ayampīti  purime  upādāya  vuccati  .  pārājiko  hotīti
seyyathāpi    nāma   puthusilā   dvedhā   bhinnā   appaṭisandhikā   hoti
evameva   bhikkhu   sañcicca  manussaviggahaṃ  jīvitā  voropetvā  assamaṇo
hoti   asakyaputtiyo   tena   vuccati  pārājiko  hotīti  .  asaṃvāsoti
Saṃvāso   nāma   ekakammaṃ   ekuddeso   samasikkhātā  eso  saṃvāso
nāma. So tena saddhiṃ natthi tena vuccati asaṃvāsoti.
     [187]  Sāmaṃ  adhiṭṭhāya  dūtena  dūtaparamparāya  visakkiyena  dūtena
gatapaccāgatena     dūtena    araho    rahosaññī    raho    arahosaññī
araho    arahosaññī   raho   rahosaññī   kāyena   saṃvaṇṇeti   vācāya
saṃvaṇṇeti   kāyena   vācāya   saṃvaṇṇeti   dūtena   saṃvaṇṇeti   lekhāya
saṃvaṇṇeti    opātaṃ    apassenaṃ    upanikkhipanaṃ    bhesajjaṃ   rūpūpahāro
saddūpahāro    gandhūpahāro   rasūpahāro   phoṭṭhabbūpahāro   dhammūpahāro
ācikkhanā anusāsanī saṅketakammaṃ nimittakammanti.
     [188]   Sāmanti   sayaṃ  hanati  kāyena  vā  kāyapaṭibaddhena  vā
nissaggiyena   vā   .   adhiṭṭhāyāti   adhiṭṭhahitvā   āṇāpeti   evaṃ
vijjha evaṃ pahara evaṃ ghātehīti.
     [189]   Bhikkhu  bhikkhuṃ  āṇāpeti  itthannāmaṃ  jīvitā  voropehīti
āpatti   dukkaṭassa   .   so   taṃ   maññamāno  taṃ  jīvitā  voropeti
āpatti   ubhinnaṃ   pārājikassa   .  bhikkhu  bhikkhuṃ  āṇāpeti  itthannāmaṃ
jīvitā   voropehīti   āpatti   dukkaṭassa   .   so   taṃ   maññamāno
aññaṃ    jīvitā   voropeti   mūlaṭṭhassa   anāpatti   vadhakassa   āpatti
pārājikassa    .    bhikkhu    bhikkhuṃ    āṇāpeti   itthannāmaṃ   jīvitā
voropehīti    āpatti   dukkaṭassa   .   so   aññaṃ   maññamāno   taṃ
jīvitā   voropeti   āpatti   ubhinnaṃ   pārājikassa   .   bhikkhu  bhikkhuṃ
Āṇāpeti   itthannāmaṃ   jīvitā   voropehīti   āpatti   dukkaṭassa .
So    aññaṃ    maññamāno    aññaṃ    jīvitā    voropeti   mūlaṭṭhassa
anāpatti vadhakassa āpatti pārājikassa.
     [190]  Bhikkhu  bhikkhuṃ  āṇāpeti  itthannāmassa  pāvada itthannāmo
itthannāmassa   pāvadatu   itthannāmo   itthannāmaṃ   jīvitā  voropetūti
āpatti   dukkaṭassa  .  so  itarassa  āroceti  āpatti  dukkaṭassa .
Vadhako  paṭiggaṇhāti  mūlaṭṭhassa  āpatti  thullaccayassa  .  so  taṃ  jīvitā
voropeti   āpatti   sabbesaṃ  pārājikassa  .  bhikkhu  bhikkhuṃ  āṇāpeti
itthannāmassa     pāvada     itthannāmo     itthannāmassa     pāvadatu
itthannāmo   itthannāmaṃ   jīvitā   voropetūti   āpatti  dukkaṭassa .
So   aññaṃ   āṇāpeti   āpatti   dukkaṭassa   .  vadhako  paṭiggaṇhāti
āpatti   dukkaṭassa  .  so  taṃ  jīvitā  voropeti  mūlaṭṭhassa  anāpatti
āṇāpakassa ca vadhakassa ca āpatti pārājikassa.
     [191]   Bhikkhu  bhikkhuṃ  āṇāpeti  itthannāmaṃ  jīvitā  voropehīti
āpatti   dukkaṭassa   .  so  gantvā  puna  paccāgacchati  nāhaṃ  sakkomi
taṃ   jīvitā   voropetunti   .   so   puna  āṇāpeti  yadā  sakkosi
tadā   taṃ   jīvitā  voropehīti  āpatti  dukkaṭassa  .  so  taṃ  jīvitā
voropeti āpatti ubhinnaṃ pārājikassa.
     [192]   Bhikkhu  bhikkhuṃ  āṇāpeti  itthannāmaṃ  jīvitā  voropehīti
Āpatti   dukkaṭassa   .  so  taṃ  āṇāpetvā  vippaṭisārī  na  sāveti
mā   ghātehīti   .   so   taṃ   jīvitā   voropeti   āpatti  ubhinnaṃ
pārājikassa    .    bhikkhu    bhikkhuṃ    āṇāpeti   itthannāmaṃ   jīvitā
voropehīti   āpatti   dukkaṭassa   .   so   āṇāpetvā  vippaṭisārī
sāveti   mā   ghātehīti   .   so  āṇatto  ahaṃ  tayāti  taṃ  jīvitā
voropeti   mūlaṭṭhassa   anāpatti   vadhakassa   āpatti   pārājikassa .
Bhikkhu   bhikkhuṃ   āṇāpeti   itthannāmaṃ   jīvitā   voropehīti   āpatti
dukkaṭassa  .  so  āṇāpetvā  vippaṭisārī  sāveti  mā  ghātehīti .
So sādhūti oramati ubhinnaṃ anāpatti.
     [193]   Araho   rahosaññī   ullapati   aho  itthannāmo  hato
assāti   āpatti   dukkaṭassa   .   raho   arahosaññī   ullapati  aho
itthannāmo   hato   assāti  āpatti  dukkaṭassa  .  araho  arahosaññī
ullapati      aho     itthannāmo     hato     assāti     āpatti
dukkaṭassa    .    raho    rahosaññī    ullapati    aho   itthannāmo
hato assāti āpatti dukkaṭassa.
     [194]   Kāyena   saṃvaṇṇeti  nāma  kāyena  vikāraṃ  karoti  yo
evaṃ   marati  so  dhanaṃ  vā  labhati  yasaṃ  vā  labhati  saggaṃ  vā  gacchatīti
āpatti   dukkaṭassa   .   tāya   saṃvaṇṇanāya   marissāmīti  dukkhaṃ  vedanaṃ
uppādeti   āpatti   thullaccayassa   .  marati  āpatti  pārājikassa .
Vācāya   saṃvaṇṇeti   nāma   vācāya   bhaṇati   yo   evaṃ   marati  so
Dhanaṃ   vā   labhati   yasaṃ   vā   labhati   saggaṃ   vā   gacchatīti  āpatti
dukkaṭassa   .   tāya   saṃvaṇṇanāya  marissāmīti  dukkhaṃ  vedanaṃ  uppādeti
āpatti   thullaccayassa   .   marati   āpatti   pārājikassa  .  kāyena
vācāya   saṃvaṇṇeti   nāma   kāyena   ca   vikāraṃ  karoti  vācāya  ca
bhaṇati   yo   evaṃ   marati   so   dhanaṃ   vā   labhati   yasaṃ  vā  labhati
saggaṃ    vā    gacchatīti   āpatti   dukkaṭassa   .   tāya   saṃvaṇṇanāya
marissāmīti    dukkhaṃ    vedanaṃ   uppādeti   āpatti   thullaccayassa  .
Marati āpatti pārājikassa.
     [195]   Dūtena  saṃvaṇṇeti  nāma  dūtassa  sāsanaṃ  āroceti  yo
evaṃ   marati  so  dhanaṃ  vā  labhati  yasaṃ  vā  labhati  saggaṃ  vā  gacchatīti
āpatti   dukkaṭassa  .  dūtassa  sāsanaṃ  sutvā  marissāmīti  dukkhaṃ  vedanaṃ
uppādeti   āpatti   thullaccayassa   .  marati  āpatti  pārājikassa .
Lekhāya   saṃvaṇṇeti   nāma   lekhaṃ   chindati   yo   evaṃ   marati   so
dhanaṃ   vā   labhati   yasaṃ   vā  labhati  saggaṃ  vā  gacchatīti  akkharakkharāya
āpatti   dukkaṭassa   .   lekhaṃ   passitvā   marissāmīti   dukkhaṃ  vedanaṃ
uppādeti āpatti thullaccayassa. Marati āpatti pārājikassa.
     [196]  Opātaṃ  nāma  manussaṃ  uddissa  opātaṃ  khanati  papatitvā
marissatīti  āpatti  dukkaṭassa  1-  .  papatite  dukkhā  vedanā uppajjati
@Footnote: 1 ito paraṃ yuropiyapotthake manusso tasmiṃ papati āpatti
@dukkaṭassāti attho vutto. so pana sabbapotthakesu na dissati.
Āpatti   thullaccayassa   .   marati   āpatti  pārājikassa  .  anodissa
opātaṃ   khanati   yo  koci  papatitvā  marissatīti  āpatti  dukkaṭassa .
Manusso    tasmiṃ   papatati   āpatti   dukkaṭassa   .   papatite   dukkhā
vedanā    uppajjati    āpatti    thullaccayassa    .   marati   āpatti
pārājikassa   .   yakkho   vā   peto   vā  tiracchānagatamanussaviggaho
vā   tasmiṃ   papatati   āpatti   dukkaṭassa  .  papatite  dukkhā  vedanā
uppajjati   āpatti   dukkaṭassa   .   marati   āpatti   thullaccayassa .
Tiracchānagato    tasmiṃ    papatati    āpatti    dukkaṭassa   .   papatite
dukkhā   vedanā   uppajjati   āpatti   dukkaṭassa   .   marati  āpatti
pācittiyassa.
     [197]   Apassenaṃ   nāma  apassene  satthaṃ  vā  ṭhapeti  visena
vā   makkheti   dubbalaṃ  vā  karoti  sobbhe  vā  narake  vā  papāte
vā   ṭhapeti   iminā   1-  papatitvā  marissatīti  āpatti  dukkaṭassa .
Satthena   vā   visena   vā  papatitena  vā  dukkhā  vedanā  uppajjati
āpatti thullaccayassa. Marati āpatti pārājikassa.
     [198]   Upanikkhipanaṃ   nāma   asiṃ   vā  sattiṃ  vā  bheṇḍiṃ  vā
sūlaṃ  2-  vā  laguḷaṃ  vā  pāsāṇaṃ  vā  satthaṃ  vā  visaṃ  vā  rajjuṃ vā
upanikkhipati    iminā    marissatīti    āpatti    dukkaṭassa    .   tena
@Footnote: 1 yuropiyapotthake ayampi pāṭho na paññāyati. 2 tesu
@vuttapotthakesu ayampi pāṭho na paññāyateva.
Marissāmīti    dukkhaṃ    vedanaṃ   uppādeti   āpatti   thullaccayassa  .
Marati āpatti pārājikassa.
     [199]   Bhesajjaṃ  nāma  sappiṃ  vā  navanītaṃ  vā  telaṃ  vā  madhuṃ
vā    phāṇitaṃ    vā    deti    imaṃ   sāyitvā   marissatīti   āpatti
dukkaṭassa    .   taṃ   sāyite   dukkhā   vedanā   uppajjati   āpatti
thullaccayassa. Marati āpatti pārājikassa.
     [200]   Rūpūpahāro   nāma   amanāpikaṃ   rūpaṃ  upasaṃharati  bhayānakaṃ
bheravaṃ   imaṃ   passitvā   uttasitvā   marissatīti  āpatti  dukkaṭassa .
Taṃ   passitvā   uttasati   āpatti   thullaccayassa   .   marati   āpatti
pārājikassa  .  manāpikaṃ  rūpaṃ  upasaṃharati  pemaniyaṃ  1-  hadayaṅgamaṃ 2- imaṃ
passitvā   alābhakena   sussitvā   marissatīti   āpatti   dukkaṭassa  .
Taṃ   passitvā   alābhakena   sussati   āpatti   thullaccayassa   .  marati
āpatti pārājikassa.
     {200.1}    Saddūpahāro    nāma   amanāpikaṃ   saddaṃ   upasaṃharati
bhayānakaṃ    bheravaṃ    imaṃ    sutvā    uttasitvā   marissatīti   āpatti
dukkaṭassa    .    taṃ    sutvā   uttasati   āpatti   thullaccayassa  .
Marati   āpatti  pārājikassa  .  manāpikaṃ  saddaṃ  upasaṃharati  pemaniyaṃ  3-
hadayaṅgamaṃ   4-   imaṃ   sutvā  alābhakena  sussitvā  marissatīti  āpatti
dukkaṭassa   .   taṃ  sutvā  alābhakena  sussati  āpatti  thullaccayassa .
@Footnote: 1-2 ime dve pāṭhā tīsupi potthakesu na dissanti. 3-4 idha pana
@ṭhāne tādisā vā pāṭhā tatthāpi dissanti.
Marati āpatti pārājikassa.
     {200.2}  Gandhūpahāro  nāma  amanāpikaṃ  gandhaṃ  upasaṃharati  jegucchaṃ
pāṭikulyaṃ   imaṃ   ghāyitvā   jegucchatā  pāṭikulyatā  marissatīti  āpatti
dukkaṭassa   .   taṃ   ghāyite   jegucchatā  pāṭikulyatā  dukkhā  vedanā
uppajjati   āpatti   thullaccayassa   .   marati  āpatti  pārājikassa .
Manāpikaṃ    gandhaṃ    upasaṃharati   imaṃ   ghāyitvā   alābhakena   sussitvā
marissatīti   āpatti   dukkaṭassa   .   taṃ   ghāyitvā  alābhakena  sussati
āpatti thullaccayassa. Marati. Āpatti pārājikassa.
     {200.3}    Rasūpahāro    nāma    amanāpikaṃ    rasaṃ   upasaṃharati
jegucchaṃ     pāṭikulyaṃ    imaṃ    sāyitvā    jegucchatā    pāṭikulyatā
marissatīti    āpatti    dukkaṭassa    .    taṃ    sāyite    jegucchatā
pāṭikulyatā   dukkhā   vedanā   uppajjati   āpatti   thullaccayassa  .
Marati    āpatti    pārājikassa   .   manāpikaṃ   rasaṃ   upasaṃharati   imaṃ
sāyitvā   alābhakena   sussitvā   marissatīti  āpatti  dukkaṭassa  .  taṃ
sāyitvā   alābhakena   sussati  āpatti  thullaccayassa  .  marati  āpatti
pārājikassa.
     {200.4}     Phoṭṭhabbūpahāro    nāma    amanāpikaṃ    phoṭṭhabbaṃ
upasaṃharati    dukkhasamphassaṃ    kharasamphassaṃ    iminā    phuṭṭho    marissatīti
āpatti   dukkaṭassa   .   tena   phuṭṭhassa   dukkhā   vedanā  uppajjati
āpatti   thullaccayassa   .   marati   āpatti   pārājikassa  .  manāpikaṃ
phoṭṭhabbaṃ     upasaṃharati    sukhasamphassaṃ    mudusamphassaṃ    iminā    phuṭṭho
alābhakena    sussitvā    marissatīti    āpatti   dukkaṭassa   .   tena
Phuṭṭho    alābhakena    sussati    āpatti    thullaccayassa    .   marati
āpatti pārājikassa.
     {200.5}     Dhammūpahāro     nāma     nerayikassa     nirayakathaṃ
katheti   imaṃ   sutvā   uttasitvā   marissatīti   āpatti   dukkaṭassa .
Taṃ    sutvā    uttasati   āpatti   thullaccayassa   .   marati   āpatti
pārājikassa    .    kalyāṇakammassa    saggakathaṃ   katheti   imaṃ   sutvā
adhimutto   marissatīti   āpatti   dukkaṭassa   .   taṃ   sutvā  adhimutto
marissāmīti    dukkhaṃ    vedanaṃ   uppādeti   āpatti   thullaccayassa  .
Marati āpatti pārājikassa.
     [201]   Ācikkhanā   nāma   puṭṭho   bhaṇati   evaṃ  marassu  yo
evaṃ   marati  so  dhanaṃ  vā  labhati  yasaṃ  vā  labhati  saggaṃ  vā  gacchatīti
āpatti   dukkaṭassa   .   tāya   ācikkhanāya  marissāmīti  dukkhaṃ  vedanaṃ
uppādeti āpatti thullaccayassa. Marati āpatti pārājikassa.
     {201.1}  Anusāsanī  nāma apuṭṭho bhaṇati evaṃ marassu yo evaṃ marati
so   dhanaṃ   vā   labhati   yasaṃ  vā  labhati  saggaṃ  vā  gacchatīti  āpatti
dukkaṭassa   .   tāya  anusāsaniyā  marissāmīti  dukkhaṃ  vedanaṃ  uppādeti
āpatti thullaccayassa. Marati āpatti pārājikassa.
     [202]   Saṅketakammaṃ   nāma   saṅketaṃ   karoti   purebhattaṃ  vā
pacchābhattaṃ   vā   rattiṃ   vā  divā  vā  tena  saṅketena  taṃ  jīvitā
voropehīti   āpatti   dukkaṭassa   .   tena   saṅketena   taṃ  jīvitā
voropeti   āpatti   ubhinnaṃ   pārājikassa  .  taṃ  saṅketaṃ  pure  vā
Pacchā   vā   taṃ   jīvitā   voropeti   mūlaṭṭhassa   anāpatti  vadhakassa
āpatti pārājikassa.
     {202.1}     Nimittakammaṃ     nāma    nimittaṃ    karoti    akkhiṃ
vā   nikkhanissāmi   bhamukaṃ   vā   ukkhipissāmi   sīsaṃ   vā  ukkhipissāmi
tena   nimittena   taṃ   jīvitā   voropehīti   āpatti   dukkaṭassa  .
Tena  nimittena  taṃ  jīvitā  voropeti  āpatti  ubhinnaṃ  pārājikassa .
Taṃ   nimittaṃ   pure   vā  pacchā  vā  taṃ  jīvitā  voropeti  mūlaṭṭhassa
anāpatti vadhakassa āpatti pārājikassa.
     [203]    Anāpatti   asañcicca   ajānantassa   namaraṇādhippāyassa
ummattakassa khittacittassa 1- vedanaṭṭassa 2- ādikammikassāti.
           Manussaviggahapārājikamhi paṭhamabhāṇavāraṃ niṭṭhitaṃ.
     [204] Saṃvaṇṇanā nisīdanto          musalodukkhalena ca
           vuḍḍhapabbajitā santo            laggaṃ maṃsaṃ visenapi 3-
           tayo ca vatthukammehi                iṭṭhakāhipare tayo
           vāsī gopānasī ceva                  aṭṭakotaraṇaṃ pati
           sedanatthuñca sambāho            nahāpanābbhañjanena ca
           uṭṭhāpento nipātento         annapānena māraṇaṃ
           jāragabbho sapattī ca                mātāputtaṃ ubho vadhi
@Footnote: 1-2 ime dve pāṭhā yuropiyamarammapotthakesu na dissanti.
@3 vuḍḍhapabbajitābhisanno aggaṃ vimaṃsanā visanti tesu potthakesu
@āgataṃ.
           Ubho na miyyare maddā              tāpaṃ vañjhā vijāyinī
           patodaṃ niggahe yakkho               vāḷayakkhañca pāhiṇi
           taṃ maññamāno pahari                saggañca nirayaṃ bhaṇe
           āḷaviyā tayo rukkhā               dāyehi apare tayo
           mā kilamesi na tuyhaṃ                 takkaṃ socirakena 1- cāti.
     [205]  Tena  kho  pana  samayena  aññataro  bhikkhu gilāno hoti.
Tassa    bhikkhū    kāruññena    maraṇavaṇṇaṃ   saṃvaṇṇesuṃ   .   so   bhikkhu
kālamakāsi   .   tesaṃ   kukkuccaṃ  ahosi  kacci  nu  kho  mayaṃ  pārājikaṃ
āpattiṃ    āpannāti   .   athakho   te   bhikkhū   bhagavato   etamatthaṃ
ārocesuṃ. Āpattiṃ tumhe bhikkhave āpannā pārājikanti.
     [206]   Tena   kho  pana  samayena  aññataro  piṇḍacāriko  bhikkhu
pīṭhake  pilotikāya  paṭicchannaṃ  dārakaṃ  nisīdanto  ottharitvā  māresi .
Tassa   kukkuccaṃ   ahosi   kacci   nu   kho   ahaṃ   pārājikaṃ   āpattiṃ
āpannoti   .   athakho   so  bhikkhu  bhagavato  etamatthaṃ  ārocesi .
Anāpatti    bhikkhu    pārājikassa   na   ca   bhikkhave   appaṭivekkhitvā
āsane nisīditabbaṃ yo nisīdeyya āpatti dukkaṭassāti.
     [207]  Tena  kho  pana samayena aññataro bhikkhu bhattagge antaraghare
āsanaṃ  paññāpento  musale  ussite  ekaṃ  musalaṃ  aggahesi  .  dutiyo
musalo    paripatitvā   aññatarassa   dārakassa   matthake   avatthāsi  .
@Footnote: 1 Yu. Ma. takkasuvīrakena. Rā. takkaṃ sovirakena.
So   kālamakāsi   .   tassa   kukkuccaṃ   ahosi   .pe.  kiṃcitto  tvaṃ
bhikkhūti  .  asañcicco  ahaṃ  bhagavāti  .  anāpatti  bhikkhu  asañciccāti.
Tena   kho  pana  samayena  aññataro  bhikkhu  bhattagge  antaraghare  āsanaṃ
paññāpento   udukkhalabhaṇḍikaṃ   akkamitvā   pavaṭṭesi   aññataraṃ   dārakaṃ
ottharitvā   māresi   .   tassa   kukkuccaṃ   ahosi  .pe.  anāpatti
bhikkhu asañciccāti.
     [208]   Tena   kho  pana  samayena  pitāpattā  bhikkhūsu  pabbajitā
honti   .   kāle  ārocite  putto  pitaraṃ  etadavoca  gaccha  bhante
saṅgho   taṃ  paṭimānetīti  piṭṭhiyaṃ  gahetvā  paṇāmesi  .  so  papatitvā
kālamakāsi   .  tassa  kukkuccaṃ  ahosi  .pe.  kiṃcitto  tvaṃ  bhikkhūti .
Nāhaṃ bhagavā maraṇādhippāyoti. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {208.1}  Tena  kho  pana  samayena  pitāputtā  bhikkhūsu  pabbajitā
honti  .  kāle  ārocite  putto  pitaraṃ etadavoca gaccha bhante saṅgho
taṃ   paṭimānetīti   maraṇādhippāyo   piṭṭhayaṃ  gahetvā  paṇāmesi  .  so
papatitvā   kālamakāsi   .  tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ  tvaṃ
bhikkhu āpanno pārājikanti.
     {208.2}  Tena  kho  pana  samayena  pitāputtā  bhikkhūsu  pabbajitā
honti  .  kāle  ārocite  putto  pitaraṃ etadavoca gaccha bhante saṅgho
taṃ   paṭimānetīti   maraṇādhippāyo   piṭṭhiyaṃ  gahetvā  paṇāmesi  .  so
papatitvā  na  kālamakāsi  .  tassa  kukkuccaṃ  ahosi .pe. Anāpatti bhikkhu
Pārājikassa āpatti thullaccayassāti.
     [209]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno  bhuñjantassa
maṃsaṃ   kaṇṭhe   vilaggaṃ  hoti  .  aññataro  bhikkhu  tassa  bhikkhuno  gīvāyaṃ
pahāraṃ  adāsi  .  salohitaṃ  maṃsaṃ  pati  .  so  bhikkhu  kālamakāsi. Tassa
kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu   namaraṇādhippāyassāti  .
Tena   kho   pana  samayena  aññatarassa  bhikkhuno  bhuñjantassa  maṃsaṃ  kaṇṭhe
vilaggaṃ  hoti  .  aññataro  bhikkhu  maraṇādhippāyo  tassa  bhikkhuno  gīvāyaṃ
pahāraṃ  adāsi  .  salohitaṃ  maṃsaṃ  pati  .  so  bhikkhu  kālamakāsi. Tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {209.1}  Tena  kho  pana  samayena  aññatarassa bhikkhuno bhuñjantassa
maṃsaṃ   kaṇṭhe   vilaggaṃ   hoti  .  aññataro  bhikkhu  maraṇādhippāyo  tassa
bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu na kālamakāsi.
Tassa   kukkuccaṃ   ahosi   .pe.  anāpatti  bhikkhu  pārājikassa  āpatti
thullaccayassāti.
     [210]   Tena   kho  pana  samayena  aññataro  piṇḍacāriko  bhikkhu
visagataṃ   piṇḍapātaṃ   labhitvā   paṭikkamanaṃ   haritvā   bhikkhūnaṃ   aggakārikaṃ
adāsi  .  te  bhikkhū  kālamakaṃsu  .  tassa  kukkuccaṃ ahosi .pe. Kiṃcitto
tvaṃ bhikkhūti. Nāhaṃ bhagavā jānāmīti. Anāpatti bhikkhu ajānantassāti.
     {210.1}    Tena    kho    pana    samayena   aññataro   bhikkhu
Vīmaṃsādhippāyo   aññatarassa   bhikkhuno   visaṃ   adāsi   .   so   bhikkhu
kālamakāsi    .    tassa    kukkuccaṃ   ahosi   .pe.   kiṃcitto   tvaṃ
bhikkhūti    .    vīmaṃsādhippāyo   ahaṃ   bhagavāti   .   anāpatti   bhikkhu
pārājikassa āpatti thullaccayassāti.
     [211]  Tena  kho  pana  samayena  āḷavikā  1-  bhikkhū vihāravatthuṃ
karonti   .   aññataro   bhikkhu   heṭṭhā   hutvā  silaṃ  uccāresi .
Uparimena   bhikkhunā   duggahitā   silā   heṭṭhimassa   bhikkhuno   matthake
avatthāsi   .   so   bhikkhu   kālamakāsi   .   tassa   kukkuccaṃ  ahosi
.pe. Anāpatti bhikkhu asañciccāti.
     {211.1} Tena kho pana samayena āḷavikā bhikkhū vihāravatthuṃ karonti.
Aññataro   bhikkhu   heṭṭhā   hutvā  silaṃ  uccāresi  .  uparimo  bhikkhu
maraṇādhippāyo   heṭṭhimassa  bhikkhuno  matthake  silaṃ  muñci  .  so  bhikkhu
kālamakāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti.
     {211.2} Tena kho pana samayena āḷavikā bhikkhū vihāravatthuṃ karonti.
Aññataro   bhikkhu   heṭṭhā   hutvā  silaṃ  uccāresi  .  uparimo  bhikkhu
maraṇādhippāyo   heṭṭhimassa  bhikkhuno  matthake  silaṃ  muñci  .  so  bhikkhu
na   kālamakāsi   .   tassa   kukkuccaṃ   ahosi  .pe.  anāpatti  bhikkhu
pārājikassa   āpatti   thullaccayassāti   .   tena   kho  pana  samayena
āḷavikā    bhikkhū    vihārassa    kuḍḍaṃ    uṭṭhāpenti   .   aññataro
@Footnote: 1 Yu. Ma. āḷavakā.
Bhikkhu   heṭṭhā   hutvā   iṭṭhakaṃ   uccāresi   .   uparimena  bhikkhunā
duggahitā   iṭṭhakā   heṭṭhimassa   bhikkhuno   matthake  avatthāsi  .  so
bhikkhu    kālamakāsi   .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti
bhikkhu asañciccāti.
     {211.3}  Tena  kho  pana  samayena  āḷavikā bhikkhū vihārassa kuḍḍaṃ
uṭṭhāpenti  .  aññataro  bhikkhu  heṭṭhā  hutvā  iṭṭhakaṃ  uccāresi .
Uparimo   bhikkhu   maraṇādhippāyo   heṭṭhimassa   bhikkhuno  matthake  iṭṭhakaṃ
muñci  .  so  bhikkhu  kālamakāsi  .pe.  so  bhikkhu na kālamakāsi. Tassa
kukkuccaṃ    ahosi    .pe.    anāpatti   bhikkhu  pārājikassa   āpatti
thullaccayassāti.
     {211.4}  Tena  kho pana samayena āḷavikā bhikkhū navakammaṃ karonti.
Aññataro  bhikkhu  heṭṭhā  hutvā  vāsiṃ  uccāresi  .  uparimena bhikkhunā
duggahitā   vāsī  heṭṭhimassa  bhikkhuno  matthake  avatthāsi  .  so  bhikkhu
kālamakāsi. Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu asañciccāti.
     {211.5}  Tena  kho pana samayena āḷavikā bhikkhū navakammaṃ karonti.
Aññataro   bhikkhu   heṭṭhā  hutvā  vāsiṃ  uccāresi  .  uparimo  bhikkhu
maraṇādhippāyo  heṭṭhimassa  bhikkhuno  matthake  vāsiṃ  muñci  .  so  bhikkhu
kālamakāsi  .pe.  so  bhikkhu  na  kālamakāsi  .  tassa  kukkuccaṃ  ahosi
.pe.   anāpatti   bhikkhu   pārājikassa   āpatti   thullaccayassāti  .
Tena  kho  pana  samayena  āḷavikā bhikkhū navakammaṃ karonti. Aññataro bhikkhu
Heṭṭhā   hutvā  gopānasiṃ  uccāresi  .  uparimena  bhikkhunā  duggahitā
gopānasī   heṭṭhimassa   bhikkhuno   matthake   avatthāsi   .   so  bhikkhu
kālamakāsi    .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu
asañciccāti.
     {211.6}   Tena   kho   pana  samayena  āḷavikā  bhikkhū  navakammaṃ
karonti   .  aññataro  bhikkhu  heṭṭhā  hutvā  gopānasiṃ  uccāresi .
Uparimo    bhikkhu    maraṇādhippāyo    heṭṭhimassa    bhikkhuno    matthake
gopānasiṃ   muñci   .   so   bhikkhu   kālamakāsi  .pe.  so  bhikkhu  na
kālamakāsi    .   tassa   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu
pārājikassa āpatti thullaccayassāti.
     {211.7}  Tena  kho  pana samayena āḷavikā bhikkhū navakammaṃ karontā
aṭṭakaṃ  bandhanti  .  aññataro  bhikkhu  aññataraṃ  bhikkhuṃ  etadavoca  āvuso
atra  ṭhito  bandhāhīti . So tatra ṭhito bandhanto paripatitvā kālamakāsi.
Tassa   kukkuccaṃ   ahosi  .pe.  kiṃcitto  tvaṃ  bhikkhūti  .  nāhaṃ  bhagavā
maraṇādhippāyoti. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {211.8}  Tena  kho  pana samayena āḷavikā bhikkhū navakammaṃ karontā
aṭṭakaṃ   bandhanti   .   aññataro   bhikkhu  maraṇādhippāyo  aññataraṃ  bhikkhuṃ
etadavoca  āvuso  atra  ṭhito  bandhāhīti  .  so  tatra ṭhito bandhanto
paripatitvā   kālamakāsi   .pe.   paripatitvā   na  kālamakāsi  .  tassa
kukkuccaṃ    ahosi    .pe.   anāpatti    bhikkhu   pārājikassa  āpatti
thullaccayassāti.
     [212]  Tena  kho  pana  samayena  aññataro bhikkhu vihāraṃ chādetvā
Otarati   .   aññataro   bhikkhu   taṃ   bhikkhuṃ  etadavoca  āvuso  ito
otarāhīti   .  so  tena  otaranto  paripatitvā  kālamakāsi  .  tassa
kukkuccaṃ ahosi .pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {212.1}  Tena  kho  pana samayena aññataro bhikkhu vihāraṃ chādetvā
otarati  .  aññataro  bhikkhu  maraṇādhippāyo  taṃ  bhikkhuṃ etadavoca āvuso
ito  otarāhīti  .  so  tena  otaranto  paripatitvā kālamakāsi .pe.
Paripatitvā   na  kālamakāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu pārājikassa āpatti thullaccayassāti.
     [213]   Tena   kho   pana  samayena  aññataro  bhikkhu  anabhiratiyā
pīḷito   gijjhakūṭaṃ   abhirūhitvā   papāte   papatanto   aññataraṃ  vilīvakāraṃ
ottharitvā   māresi   .   tassa   kukkuccaṃ   ahosi  .pe.  anāpatti
bhikkhu   pārājikassa  na  ca  bhikkhave  attānaṃ  pātetabbaṃ  yo  pāteyya
āpatti dukkaṭassāti.
     {213.1}   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  gijjhakūṭaṃ
pabbataṃ   abhirūhitvā   davāya   silaṃ   pavijjhiṃsu   .   sā   1-  aññataraṃ
gopālakaṃ   ottharitvā   māresi   2-   .   tesaṃ   kukkuccaṃ   ahosi
.pe.   anāpatti   bhikkhave   pārājikassa   na   ca   bhikkhave   davāya
silā pavijjhitabbā yo pavijjheyya āpatti dukkaṭassāti.
     [214]   Tena   kho   pana   samayena   aññataro  bhikkhu  gilāno
@Footnote: 1 yuropiyamarammapotthakesu ayaṃ pāṭho na dissati. rāmaññapotthake
@pana silāti dissati. 2 Yu. Ma. māresuṃ.
Hoti   .   taṃ   bhikkhū   sedesuṃ   .  so  bhikkhu  kālamakāsi  .  tesaṃ
kukkuccaṃ ahosi .pe. Anāpatti bhikkhave namaraṇādhippāyassāti.
     {214.1}  Tena  kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ
bhikkhū  maraṇādhippāyā  sedesuṃ  .  so  bhikkhu  kālamakāsi .pe. So bhikkhu
na   kālamakāsi   .   tesaṃ  kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhave
pārājikassa āpatti thullaccayassāti.
     {214.2}  Tena  kho  pana  samayena aññatarassa bhikkhuno sīsābhitāpo
hoti  .  tassa  bhikkhū  natthuṃ  adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ
ahosi   .pe.   anāpatti  bhikkhave  namaraṇādhippāyassāti  .  tena  kho
pana   samayena  aññatarassa  bhikkhuno  sīsābhitāpo   hoti  .  tassa  bhikkhū
maraṇādhippāyā  natthuṃ  adaṃsu  .  so  bhikkhu  kālamakāsi. .pe. So bhikkhu
na   kālamakāsi   .   tesaṃ  kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhave
pārājikassa āpatti thullaccayassāti.
     {214.3}  Tena  kho  pana  samayena aññataro bhikkhu gilāno hoti.
Taṃ  bhikkhū  sambāhesuṃ  .  so  bhikkhu  kālamakāsi  .  tesaṃ kukkuccaṃ ahosi
.pe.   anāpatti   bhikkhave   namaraṇādhippāyassāti   .  tena  kho  pana
samayena    aññataro  bhikkhu  gilāno  hoti  .  taṃ  bhikkhū  maraṇādhippāyā
sambāhesuṃ  .   so  bhikkhu  kālamakāsi  .pe.  so bhikkhu na kālamakāsi.
Tesaṃ    kukkuccaṃ    ahosi   .pe.   anāpatti   bhikkhave   pārājikassa
āpatti     thullaccayassāti     .     tena    kho    pana    samayena
Aññataro   bhikkhu  gilāno  hoti  .  taṃ  bhikkhū  nahāpesuṃ  .  so  bhikkhu
kālamakāsi   .   tesaṃ   kukkuccaṃ   ahosi   .pe.   anāpatti  bhikkhave
namaraṇādhippāyassāti.
     {214.4}   Tena   kho   pana  samayena  aññataro  bhikkhu  gilāno
hoti  .  taṃ  bhikkhū  maraṇādhippāyā  nahāpesuṃ  .  so  bhikkhu  kālamakāsi
.pe.   so   bhikkhu   na  kālamakāsi  .  tesaṃ  kukkuccaṃ  ahosi  .pe.
Anāpatti    bhikkhave    pārājikassa    āpatti    thullaccayassāti   .
Tena  kho  pana  samayena  aññataro  bhikkhu  gilāno  hoti  .   taṃ  bhikkhū
telena   abbhañjiṃsu   .   so   bhikkhu   kālamakāsi   .  tesaṃ  kukkuccaṃ
ahosi     .pe.    anāpatti    bhikkhave    namaraṇādhippāyassāti   .
Tena   kho  pana  samayena  aññataro  bhikkhu  gilāno  hoti  .  taṃ  bhikkhū
maraṇādhippāyā   telena   abbhañjiṃsu   .  so  bhikkhu  kālamakāsi  .pe.
So   bhikkhu  na  kālamakāsi  .  tesaṃ  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhave pārājikassa āpatti thullaccayassāti.
     {214.5}  Tena  kho  pana  samayena aññataro bhikkhu gilāno hoti.
Taṃ  bhikkhū  uṭṭhāpesuṃ  .  so  bhikkhu  kālamakāsi  .  tesaṃ kukkuccaṃ ahosi
.pe.   anāpatti   bhikkhave   namaraṇādhippāyassāti   .  tena  kho  pana
samayena   aññataro   bhikkhu  gilāno  hoti  .  taṃ  bhikkhū  maraṇādhippāyā
uṭṭhāpesuṃ  .  so  bhikkhu kālamakāsi .pe. So bhikkhu na kālamakāsi. Tesaṃ
kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhave   pārājikassa   āpatti
Thullaccayassāti.
     {214.6}  Tena  kho  pana  samayena aññataro bhikkhu gilāno hoti.
Taṃ  bhikkhū  nipātesuṃ  .  so bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi .pe.
Anāpatti   bhikkhave   namaraṇādhippāyassāti   .  tena  kho  pana  samayena
aññataro  bhikkhu  gilāno  hoti  .  taṃ  bhikkhū  maraṇādhippāyā nipātesuṃ.
So   bhikkhu   kālamakāsi   .pe.   so  bhikkhu  na  kālamakāsi  .  tesaṃ
kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhave   pārājikassa   āpatti
thullaccayassāti   .   tena  kho  pana  samayena  aññataro  bhikkhu  gilāno
hoti  .  tassa  bhikkhū  annaṃ  adaṃsu  .  so  bhikkhu  kālamakāsi  .  tesaṃ
kukkuccaṃ ahosi .pe. Anāpatti bhikkhave namaraṇādhippāyassāti.
     {214.7}   Tena   kho  pana  samayena  aññataro  bhikkhu  gilāno
hoti   .   tassa   bhikkhū   maraṇādhippāyā   annaṃ  adaṃsu  .  so  bhikkhu
kālamakāsi  .pe.  so  bhikkhu  na  kālamakāsi  .  tesaṃ  kukkuccaṃ  ahosi
.pe.   anāpatti   bhikkhave   pārājikassa   āpatti  thullaccayassāti .
Tena   kho   pana   samayena   aññataro  bhikkhu  gilāno  hoti  .  tassa
bhikkhū   pānaṃ   adaṃsu   .   so   bhikkhu   kālamakāsi  .  tesaṃ  kukkuccaṃ
ahosi   .pe.   anāpatti   bhikkhave   namaraṇādhippāyassāti   .   tena
kho   pana   samayena   aññataro   bhikkhu  gilāno  hoti  .  tassa  bhikkhū
maraṇādhippāyā    pānaṃ   adaṃsu   .   so   bhikkhu   kālamakāsi   .pe.
So   bhikkhu  na  kālamakāsi  .  tesaṃ  kukkuccaṃ  ahosi  .pe.  anāpatti
Bhikkhave pārājikassa āpatti thullaccayassāti.
     [215]   Tena   kho  pana  samayena  aññatarā  itthī  pavutthapatikā
jārena   gabbhinī   hoti   .   sā   kulūpakaṃ  bhikkhuṃ  etadavoca  iṅghayya
gabbhapātanaṃ   jānāhīti   .  suṭṭhu  bhaginīti  tassā  gabbhapātanaṃ  adāsi .
Dārako   kālamakāsi   .   tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ  tvaṃ
bhikkhu āpanno pārājikanti.
     {215.1}   Tena   kho  pana  samayena  aññatarassa  purisassa  dve
pajāpatiyo   honti   ekā   vañjhā  ekā  vijāyinī  .  vañjhā  itthī
kulūpakaṃ  bhikkhuṃ  etadavoca  sace  sā  bhante  vijāyissati sabbassa kuṭumbassa
issarā  bhavissati  iṅghayya  tassā  gabbhapātanaṃ  jānāhīti  .  suṭṭhu bhaginīti
tassā   gabbhapātanaṃ   adāsi   .   dārako   kālamakāsi  .  mātā  na
kālamakāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti.
     {215.2}   Tena   kho  pana  samayena  aññatarassa  purisassa  dve
pajāpatiyo   honti   ekā   vañjhā  ekā  vijāyinī  .  vañjhā  itthī
kulūpakaṃ   bhikkhuṃ   etadavoca   sace   sā   bhante   vijāyissati  sabbassa
kuṭumbassa   issarā   bhavissati  iṅghayya  tassā  gabbhapātanaṃ  jānāhīti .
Suṭṭhu   bhaginīti   tassā   gabbhapātanaṃ   adāsi  .  mātā  kālamakāsi .
Dārako   na   kālamakāsi   .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu   pārājikassa   āpatti   thullaccayassāti   .    tena   kho  pana
samayena    aññatarassa    purisassa   dve   pajāpatiyo   honti   ekā
Vañjhā   ekā   vijāyinī   .   vañjhā  itthī  kulūpakaṃ  bhikkhuṃ  etadavoca
sace   sā   bhante   vijāyissati   sabbassa  kuṭumbassa  issarā  bhavissati
iṅghayya   tassā   gabbhapātanaṃ   jānāhīti   .   suṭṭhu   bhaginīti   tassā
gabbhapātanaṃ   adāsi  .  ubho  kālamakaṃsu  .pe.  ubho  na  kālamakaṃsu .
Tassa   kukkuccaṃ   ahosi   .pe.  anāpatti  bhikkhu  pārājikassa  āpatti
thullaccayassāti.
     {215.3}    Tena    kho    pana   samayena   aññatarā   gabbhinī
itthī   kulūpakaṃ   bhikkhuṃ   etadavoca   iṅghayya   gabbhapātanaṃ  jānāhīti .
Tenahi   bhagini   maddassūti   .  sā  madditvā  gabbhaṃ  pātesi  .  tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {215.4}  Tena  kho pana samayena aññatarā gabbhinī itthī kulūpakaṃ bhikkhuṃ
etadavoca  iṅghayya  gabbhapātanaṃ  jānāhīti  .  tenahi  bhagini  tāpehīti.
Sā  tāpetvā  gabbhaṃ  pātesi  .  tassa  kukkuccaṃ  ahosi .pe. Āpattiṃ
tvaṃ  bhikkhu  āpanno  pārājikanti  .  tena  kho  pana  samayena aññatarā
vañjhā   itthī   kulūpakaṃ   bhikkhuṃ   etadavoca   iṅghayya  bhesajjaṃ  jānāhi
yenāhaṃ  vijāyeyyanti  .  suṭṭhu  bhaginīti  tassā  bhesajjaṃ  adāsi . Sā
kālamakāsi   .   kukkuccaṃ   ahosi  .pe.  anāpatti  bhikkhu  pārājikassa
āpatti dukkaṭassāti.
     {215.5}  Tena kho pana samayena aññatarā vijāyinī itthī kulūpakaṃ bhikkhuṃ
etadavoca  iṅghayya bhesajjaṃ jānāhi yenāhaṃ na vijāyeyyanti. Suṭṭhu bhaginīti
tassā  bhesajjaṃ  adāsi  .  sā  kālamakāsi. Tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
     [216]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  sattarasavaggiyaṃ
bhikkhuṃ  aṅgulipatodakena  hāsesuṃ  .  so  bhikkhu uttasanto 1- anassāsako
kālamakāsi  .  tesaṃ  kukkuccaṃ  ahosi .pe. Anāpatti bhikkhave pārājikassa
āpatti pācittiyassāti 2-.
     [217]  Tena  kho  pana  samayena  sattarasavaggiyā  bhikkhū  chabbaggiyaṃ
bhikkhuṃ  kammaṃ  karissāmāti  ottharitvā  māresuṃ  .  tesaṃ  kukkuccaṃ ahosi
.pe. Anāpatti bhikkhave pārājikassa āpatti pācittiyassāti 3-.
     [218]   Tena   kho  pana  samayena  aññataro  bhūtavejjako  bhikkhu
yakkhaṃ   jīvitā   voropesi  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu pārājikassa āpatti thullaccayassāti.
     [219]  Tena  kho  pana  samayena  aññataro  bhikkhu  aññataraṃ  bhikkhuṃ
vāḷayakkhaṃ   vihāraṃ  pāhesi  .  taṃ  yakkhā  jīvitā  voropesuṃ  .  tassa
kukkuccaṃ ahosi .pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {219.1}  Tena  kho  pana  samayena  aññataro bhikkhu maraṇādhippāyo
aññataraṃ  bhikkhuṃ  vāḷayakkhaṃ  vihāraṃ  pāhesi. Taṃ yakkhā jīvitā voropesuṃ.
.pe.  Taṃ  yakkhā  na  jīvitā  voropesuṃ  .  tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti.
     {219.2} Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷakantāraṃ
@Footnote: 1 Yu. Ma. uttanto. 2-3 Yu. Ma. anāpatti bhikkhave pārājikassāti.
Pāhesi   .   taṃ  vāḷā  jīvitā  voropesuṃ  .  tassa  kukkuccaṃ  ahosi
.pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {219.3}  Tena  kho  pana  samayena  aññataro bhikkhu maraṇādhippāyo
aññataraṃ  bhikkhuṃ  vāḷakantāraṃ  pāhesi . Taṃ vāḷā jīvitā voropesuṃ .pe.
Taṃ   vāḷā   jīvitā   na  voropesuṃ  .  tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti.
     {219.4}  Tena  kho  pana  samayena  aññataro  bhikkhu aññataraṃ bhikkhuṃ
corakantāraṃ  pāhesi . Taṃ corā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {219.5}  Tena  kho  pana  samayena  aññataro bhikkhu maraṇādhippāyo
aññataraṃ   bhikkhuṃ  corakantāraṃ  pāhesi  .  taṃ  corā  jīvitā  voropesuṃ
.pe.  taṃ  corā  na jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi. Anāpatti
bhikkhu pārājikassa āpatti thullaccayassāti.
     [220]  Tena  kho  pana  samayena  aññataro  bhikkhu  taṃ  maññamāno
taṃ   jīvitā  voropesi  .  taṃ  maññamāno  aññaṃ  jīvitā  voropesi .
Aññaṃ    maññamāno   taṃ   jīvitā   voropesi   .   aññaṃ   maññamāno
aññaṃ   jīvitā   voropesi   .  tassa  kukkuccaṃ  ahosi  .pe.  āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
     [221]   Tena   kho   pana  samayena  aññataro  bhikkhu  amanussena
gahito   hoti   .   aññataro  bhikkhu  tassa  bhikkhuno  pahāraṃ  adāsi .
So   bhikkhu   kālamakāsi   .   tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
Bhikkhu namaraṇādhippāyassāti.
     {221.1}   Tena  kho  pana  samayena  aññataro  bhikkhu  amanussena
gahito  hoti  .  aññataro  bhikkhu  maraṇādhippāyo  tassa  bhikkhuno  pahāraṃ
adāsi  .  so  bhikkhu  kālamakāsi  .pe.  so bhikkhu na kālamakāsi. Tassa
kukkuccaṃ    ahosi    .pe.   anāpatti   bhikkhu   pārājikassa   āpatti
thullaccayassāti.
     [222]  Tena  kho  pana  samayena  aññataro  bhikkhu  kalyāṇakammassa
saggakathaṃ   kathesi   .   so   adhimutto   kālamakāsi  .  tassa  kukkuccaṃ
ahosi    .pe.    anāpatti   bhikkhu   namaraṇādhippāyassāti   .   tena
kho   pana   samayena   aññataro   bhikkhu   maraṇādhippāyo  kalyāṇakammassa
saggakathaṃ   kathesi   .  so  adhimutto  kālamakāsi  .pe.  so  adhimutto
na   kālamakāsi   .   tassa   kukkuccaṃ   ahosi  .pe.  anāpatti  bhikkhu
pārājikassa āpatti thullaccayassāti.
     {222.1}   Tena  kho  pana  samayena  aññataro  bhikkhu  nerayikassa
nirayakathaṃ  kathesi  .  so  uttasitvā  kālamakāsi  .  tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
     {222.2}  Tena  kho  pana  samayena  aññataro bhikkhu maraṇādhippāyo
nerayikassa  nirayakathaṃ  kathesi  .  so  uttasitvā  kālamakāsi  .pe.  so
uttasitvā   na  kālamakāsi  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu pārājikassa āpatti thullaccayassāti.
     [223]   Tena   kho   pana   samayena   āḷavikā  bhikkhū  navakammaṃ
karontā    rukkhaṃ    chindanti   .   aññataro   bhikkhu   aññataraṃ   bhikkhuṃ
Etadavoca   āvuso  atra  ṭhito  chindāhīti  .  taṃ  tatra  ṭhitaṃ  chindantaṃ
rukkho  ottharitvā  māresi  .  tassa  kukkuccaṃ  ahosi  .pe. Anāpatti
bhikkhu namaraṇādhippāyassāti.
     {223.1}  Tena  kho  pana samayena āḷavikā bhikkhū navakammaṃ karontā
rukkhaṃ   chindanti   .   aññataro   bhikkhu   maraṇādhippāyo  aññataraṃ  bhikkhuṃ
etadavoca  āvuso  atra  ṭhito  chindāhīti . Taṃ tatra ṭhitaṃ chindantaṃ rukkho
ottharitvā  māresi  .pe.  rukkho  ottharitvā  na  māresi  .  tassa
kukkuccaṃ    ahosi    .pe.   anāpatti   bhikkhu   pārājikassa   āpatti
thullaccayassāti.
     [224]  Tena  kho  pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpesuṃ.
Manussā   daḍḍhā  kālamakaṃsu  .  tesaṃ  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhave namaraṇādhippāyassāti.
     {224.1}  Tena  kho  pana  samayena chabbaggiyā bhikkhū maraṇādhippāyā
dāyaṃ  ālimpesuṃ  .  manussā  daḍḍhā  kālamakaṃsu  .pe.  manussā  daḍḍhā
na  kālamakaṃsu  .  tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave pārājikassa
āpatti thullaccayassāti.
     [225]   Tena   kho   pana   samayena  aññataro  bhikkhu  āghātanaṃ
gantvā   coraghātakaṃ   etadavoca   āvuso   māyimaṃ   kilamesi  ekena
pahārena   jīvitā   voropehīti   .  suṭṭhu  bhanteti  ekena  pahārena
jīvitā   voropesi   .   tassa   kukkuccaṃ  ahosi  .pe.  āpattiṃ  tvaṃ
bhikkhu   āpanno   pārājikanti   .  tena  kho  pana  samayena  aññataro
bhikkhu    āghātanaṃ   gantvā   coraghātaṃ   etadavoca   āvuso   māyimaṃ
Kilamesi   ekena   pahārena  jīvitā  voropehīti  .  so  nāhaṃ  tuyhaṃ
vacanaṃ   karissāmīti   taṃ   jīvitā   voropesi  .  tassa  kukkuccaṃ  ahosi
.pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
     [226]  Tena  kho  pana  samayena  aññataro  puriso  kulaghare  1-
hatthapādacchinno    ñātakehi    samparikiṇṇo    hoti    .    aññataro
bhikkhu   te   manusse   etadavoca  āvuso  icchatha  imassa  maraṇanti .
Āma   bhante   icchāmāti   .   tenahi  takkaṃ  pāyethāti  .  te  taṃ
takkaṃ   pāyesuṃ   .  so  kālamakāsi  .  tassa  kukkuccaṃ  ahosi  .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {226.1}   Tena   kho  pana  samayena  aññataro  puriso  kulaghare
hatthapādacchinno    ñātakehi    samparikiṇṇo    hoti    .    aññatarā
bhikkhunī   te   manusse  etadavoca  āvuso  icchatha  imassa  maraṇanti .
Āmayye  icchāmāti  .  tenahi  loṇasocirakaṃ  2-  pāyethāti . Te taṃ
loṇasocirakaṃ  pāyesuṃ  .  so  kālamakāsi  .  tassā  kukkuccaṃ  ahosi.
Athakho  sā  bhikkhunī  bhikkhunīnaṃ  etamatthaṃ  ārocesi  .  bhikkhuniyo  bhikkhūnaṃ
etamatthaṃ  ārocesuṃ  .  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ. Āpattiṃ
sā bhikkhave bhikkhunī āpannā pārājikanti.
                   Tatiyapārājikaṃ niṭṭhitaṃ.
                     ------------
@Footnote: 1 Yu. Ma. ñātighare. 2-3 Yu. Ma. loṇasucīrakaṃ.
                    Catutthapārājikakaṇḍaṃ
     [227]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati mahāvane
kūṭāgārasālāyaṃ   .   tena   kho   pana   samayena  sambahulā  sandiṭṭhā
sambhattā   bhikkhū   vaggumudāya   nadiyā  tīre  vassaṃ  upagacchiṃsu  .  tena
kho   pana   samayena   vajjī   dubbhikkhā   hoti   dvīhitikā   setaṭṭhikā
salākāvuttā   na  sukarā  uñchena  paggahena  yāpetuṃ  .  athakho  tesaṃ
bhikkhūnaṃ   etadahosi  etarahi  kho  vajjī  dubbhikkhā  dvīhitikā  setaṭṭhikā
salākāvuttā   na   sukarā   uñchena  paggahena  yāpetuṃ  kena  nu  kho
mayaṃ   upāyena   samaggā   sammodamānā   avivadamānā   phāsukaṃ   vassaṃ
vaseyyāma na ca piṇḍakena kilameyyāmāti.
     {227.1}  Ekacce  evamāhaṃsu  handa  mayaṃ  āvuso gihīnaṃ kammantaṃ
adhiṭṭhema   evante   amhākaṃ   dātuṃ   maññissanti  evaṃ  mayaṃ  samaggā
sammodamānā   avivadamānā   phāsukaṃ   vassaṃ  vasissāma  na  ca  piṇḍakena
kilamissāmāti  .  ekacce  evamāhaṃsu  alaṃ  āvuso  kiṃ  gihīnaṃ  kammantaṃ
adhiṭṭhitena  handa  mayaṃ  āvuso  gihīnaṃ  dūteyyaṃ  harāma  evante amhākaṃ
dātuṃ  maññissanti  evaṃ  mayaṃ  samaggā  sammodamānā  avivadamānā  phāsukaṃ
vassaṃ  vasissāma  na  ca  piṇḍakena kilamissāmāti. Ekacce evamāhaṃsu alaṃ
āvuso  kiṃ  gihīnaṃ  kammantaṃ  adhiṭṭhitena  kiṃ  gihīnaṃ dūteyyaṃ haṭena 1- handa
@Footnote: 1 haraṇenātipi pāṭho.
Mayaṃ     āvuso    gihīnaṃ    aññamaññassa    uttarimanussadhammassa    vaṇṇaṃ
bhāsissāma   asuko   bhikkhu   paṭhamassa   jhānassa   lābhī   asuko   bhikkhu
dutiyassa    jhānassa   lābhī   asuko   bhikkhu   tatiyassa   jhānassa   lābhī
asuko   bhikkhu   catutthassa   jhānassa   lābhī   asuko  bhikkhu  sotāpanno
asuko   bhikkhu   sakadāgāmī   asuko   bhikkhu   anāgāmī   asuko   bhikkhu
arahā   asuko   bhikkhu   tevijjo   asuko  bhikkhu  chaḷabhiññoti  evante
amhākaṃ    dātuṃ    maññissanti    evaṃ   mayaṃ   samaggā   sammodamānā
avivadamānā  phāsukaṃ  vassaṃ  vasissāma  na  ca  piṇḍakena  kilamissāmāti .
Esoyeva   kho   āvuso   seyyo   yo  amhākaṃ  gihīnaṃ  aññamaññassa
uttarimanussadhammassa vaṇṇo bhāsitoti.
     {227.2}  Athakho  te  bhikkhū  gihīnaṃ aññamaññassa uttarimanussadhammassa
vaṇṇaṃ  bhāsiṃsu  asuko  bhikkhu  paṭhamassa  jhānassa  lābhī  .pe.  asuko bhikkhu
catutthassa  jhānassa  lābhī  asuko  bhikkhu  sotāpanno  .pe.  asuko bhikkhu
chaḷabhiññoti  .  athakho  te  manussā  lābhā  vata no suladdhaṃ vata no yesaṃ
no  evarūpā  bhikkhū  vassaṃ  upagatā  na  vata  no  ito pubbe evarūpā
bhikkhū   vassaṃ   upagatā   yathayime   bhikkhū   sīlavanto  kalyāṇadhammāti .
Te  1-  na  2-  tādisāni  bhojanāni  attanā  bhuñjanti  na  mātāpitūnaṃ
denti   na   puttadārassa   denti   na  dāsakammakaraporisassa  denti  na
mittāmaccānaṃ    denti    na    ñātisālohitānaṃ    denti    yādisāni
@Footnote: 1-2 Yu. Ma. potthakesu ayaṃ pāṭho sabbattha vāresu āgato.
Bhikkhūnaṃ    denti   na   tādisāni   khādanīyāni   attanā   khādanti   na
mātāpitūnaṃ   denti   .pe.   na   ñātisālohitānaṃ   denti   yādisāni
bhikkhūnaṃ   denti   na   1-   tādisāni  sāyanīyāni  attanā  sāyanti  na
mātāpitūnaṃ   denti   .pe.   na   ñātisālohitānaṃ   denti   yādisāni
bhikkhūnaṃ  denti  na  2-  tādisāni  pānāni  attanā  pivanti na mātāpitūnaṃ
denti     na     puttadārassa     denti    na    dāsakammakaraporisassa
denti    na    mittāmaccānaṃ    denti   na   ñātisālohitānaṃ   denti
yādisāni   bhikkhūnaṃ   denti   .   athakho  te  bhikkhū  vaṇṇavanto  ahesuṃ
pīnindriyā pasannamukhavaṇṇā vippasannacchavivaṇṇā.
     {227.3}   Āciṇṇaṃ  kho  panetaṃ  vassaṃ  vutthānaṃ  bhikkhūnaṃ  bhagavantaṃ
dassanāya  upasaṅkamituṃ  .  athakho  te  bhikkhū  vassaṃ  vutthā temāsaccayena
senāsanaṃ   saṃsāmetvā   pattacīvaramādāya  yena  vesālī  tena  pakkamiṃsu
anupubbena  cārikaṃ  3-  caramānā  4-  yena  vesālī yena mahāvanaṃ yena
kūṭāgārasālā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu.
     [228]  Tena  kho  pana  samayena  disāsu  vassaṃ  vutthā bhikkhū kisā
honti    lūkhā   dubbaṇṇā   uppaṇḍuppaṇḍukajātā   dhamanisanthatagattā  .
Vaggumudātīriyā  pana  bhikkhū  vaṇṇavanto  honti  pīnindriyā  pasannamukhavaṇṇā
@Footnote: 1-2 ayampana ekekasmiṃ vāre ekekoyeva pākaṭo. 3-4 tīsupi
@potthakesu idaṃ pāṭhadvayaṃ na paññāyati.
Vippasannacchavivaṇṇā     .     āciṇṇaṃ     kho     panetaṃ     buddhānaṃ
bhagavantānaṃ    āgantukehi    bhikkhūhi   saddhiṃ   paṭisammodituṃ   .   athakho
bhagavā    vaggumudātīriye   bhikkhū   etadavoca   kacci   bhikkhave   khamanīyaṃ
kacci   yāpanīyaṃ   kacci   samaggā   sammodamānā   avivadamānā   phāsukaṃ
vassaṃ   vasittha   na   ca   piṇḍakena   kilamitthāti   .   khamanīyaṃ   bhagavā
yāpanīyaṃ   bhagavā   samaggā   ca  mayaṃ  bhante  sammodamānā  avivadamānā
phāsukaṃ   vassaṃ   vasimhā   na   ca  piṇḍakena  kilamimhāti  .  jānantāpi
tathāgatā   pucchanti   jānantāpi   na   pucchanti  kālaṃ  viditvā  pucchanti
kālaṃ   viditvā   na   pucchanti   atthasañhitaṃ   tathāgatā   pucchanti   no
anatthasañhitaṃ   anatthasañhite   setughāto   tathāgatānaṃ   .  dvīhākārehi
buddhā    bhagavanto    bhikkhū    paṭipucchanti    dhammaṃ    vā   desissāma
sāvakānaṃ    vā    sikkhāpadaṃ   paññāpessāmāti   .   athakho   bhagavā
vaggumudātīriye   bhikkhū   etadavoca   yathā   kathaṃ   pana  tumhe  bhikkhave
samaggā   sammodamānā   avivadamānā   phāsukaṃ   vassaṃ   vasittha   na  ca
piṇḍakena   kilamitthāti   .   athakho   te   bhikkhū   bhagavato   etamatthaṃ
ārocesuṃ. Kacci pana vo bhikkhave bhūtanti. Abhūtaṃ bhagavāti.
     [229]  Vigarahi  buddho  bhagavā  ananucchavikaṃ  moghapurisā  ananulomikaṃ
appaṭirūpaṃ    assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma   tumhe
moghapurisā     udarassa     kāraṇā    gihīnaṃ    aññamaññassa    uttari-
manussadhammassa   vaṇṇaṃ   bhāsissatha   varaṃ   tumhehi   moghapurisā  tiṇhena
Govikantanena   1-   kucchiparikanto   na  tveva  udarassa  kāraṇā  gihīnaṃ
aññamaññassa     uttarimanussadhammassa    vaṇṇo    bhāsito    taṃ    kissa
hetu   tatonidānaṃ   hi   moghapurisā   maraṇaṃ   vā  nigaccheyya  maraṇamattaṃ
vā   dukkhaṃ   na   tveva   tappaccayā   kāyassa   bhedā   paraṃ  maraṇā
apāyaṃ    duggatiṃ    vanipātaṃ   nirayaṃ   upapajjeyya   itonidānañca   kho
moghapurisā   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ   duggatiṃ  vinipātaṃ
nirayaṃ   upapajjeyya   netaṃ   moghapurisā   appasannānaṃ   vā   pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā
bhikkhū āmantesi.
     [230]  Pañcime  bhikkhave  mahācorā  santo  saṃvijjamānā  lokasmiṃ.
Katame   pañca   .   idha  bhikkhave  ekaccassa  mahācorassa  evaṃ  hoti
kudāssu  nāmāhaṃ  satena  vā  sahassena  vā  parivuto gāmanigamarājadhānīsu
āhiṇḍissāmi   hananto   ghātento   chindanto   chedāpento  pacanto
pacāpentoti  .  so  aparena  samayena  satena vā sahassena vā parivuto
gāmanigamarājadhānīsu     āhiṇḍati     hananto    ghātento    chindanto
chedāpento  pacanto  pacāpento  .  evameva kho bhikkhave idhekaccassa
pāpabhikkhuno   evaṃ   hoti   kudāssu   nāmāhaṃ   satena  vā  sahassena
vā   parivuto   gāmanigamarājadhānīsu   cārikaṃ  carissāmi  sakkato  garukato
mānito    pūjito    apacito    gahaṭṭhānañceva    pabbajitānañca   lābhī
@Footnote: 1 Yu. Ma. govikattanena.
Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti       .       so
aparena  samayena  satena  vā  sahassena  vā  parivuto gāmanigamarājadhānīsu
cārikaṃ  carati  sakkato  garukato  mānito  pūjito  apacito  gahaṭṭhānañceva
pabbajitānañca       lābhī       cīvarapiṇḍapātasenāsanagilānapaccayabhesajja-
parikkhārānaṃ   .  ayaṃ  bhikkhave  paṭhamo  mahācoro  santo  saṃvijjamāno
lokasmiṃ.
     {230.1}  Puna  caparaṃ  bhikkhave idhekacco pāpabhikkhu tathāgatappaveditaṃ
dhammavinayaṃ   pariyāpuṇitvā   attano  hadati  1-  .  ayaṃ  bhikkhave  dutiyo
mahācoro santo saṃvijjamāno lokasmiṃ.
     {230.2}  Puna  caparaṃ bhikkhave idhekacco pāpabhikkhu suddhaṃ brahmacāriṃ
parisuddhaṃ  brahmacariyaṃ  carantaṃ  amūlakena  abrahmacariyena  anuddhaṃseti . Ayaṃ
bhikkhave tatiyo  mahācoro santo saṃvijjamāno lokasmiṃ.
     {230.3}  Puna caparaṃ bhikkhave idhekacco pāpabhikkhu yāni tāni saṅghassa
garubhaṇḍāni   garuparikkhārāni   seyyathīdaṃ   ārāmo  ārāmavatthu  vihāro
vihāravatthu   mañco   pīṭhaṃ   bhisī   bimbohanaṃ   lohakumbhī  lohabhāṇakaṃ  2-
lohavārako   lohakaṭāhaṃ   vāsī  pharasu  kuṭhārī  kuddālo  nikhādanaṃ  vallī
veḷu   muñjaṃ   pabbajaṃ   tiṇaṃ  mattikā  dārubhaṇḍaṃ  mattikābhaṇḍaṃ  tehi  gihī
saṅgaṇhāti   upalāpeti   .   ayaṃ  bhikkhave  catuttho  mahācoro  santo
saṃvijjamāno lokasmiṃ.
     {230.4} Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā
pajāya sadevamanussāya ayaṃ aggo mahācoro yo asantaṃ abhūtaṃ uttarimanussadhammaṃ
@Footnote: 1 Yu. Ma. harati. 2 Yu. Ma. lohabhāṇako.
Ullapati    taṃ    kissa   hetu   theyyāya   vo   bhikkhave   raṭṭhapiṇḍo
bhuttoti.
                 Aññathā santamattānaṃ          aññathā yo pavedaye
                 nikacca kitavasseva                  bhuttaṃ theyyena tassa taṃ.
                 Kāsāvakaṇṭhā bahavo             pāpadhammā asaññatā
                 pāpā pāpehi kammehi           nirayante upapajjare.
                 Seyyo ayoguḷo bhutto        tatto aggisikhūpamo
                 yañce bhuñjeyya dussīlo       raṭṭhapiṇḍaṃ asaññatoti.
     [231]   Athakho   bhagavā  vaggumudātīriye   bhikkhū  anekapariyāyena
vigarahitvā   dubbharatāya   dupposatāya   .pe.   evañca   pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {231.1}  yo  pana  bhikkhu  anabhijānaṃ uttarimanussadhammaṃ attūpanāyikaṃ
alamariyañāṇadassanaṃ samudācareyya iti jānāmi iti passāmīti tato aparena samayena
samanuggāhiyamāno  vā  asamanuggāhiyamāno vā āpanno visuddhāpekkho 1-
evaṃ  vadeyya  ajānamevaṃ  āvuso avacaṃ jānāmi apassaṃ passāmi tucchaṃ musā
vilapinti ayampi pārājiko hoti asaṃvāsoti.
     {231.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [232]  Tena  kho  pana samayena sambahulā bhikkhū adiṭṭhe diṭṭhasaññino
apatte     pattasaññino     anadhigate     adhigatasaññino     asacchikate
@Footnote: 1 visuddhāpekhotipi pāṭho.
Sacchikatasaññino    adhimānena    aññaṃ   byākariṃsu   .   tesaṃ   aparena
samayena   rāgāyapi   cittaṃ   namati   dosāyapi   cittaṃ   namati  mohāyapi
cittaṃ   namati   .   tesaṃ   kukkuccaṃ  ahosi  bhagavatā  sikkhāpadaṃ  paññattaṃ
mayañcamhā    adiṭṭhe   diṭṭhasaññino   apatte   pattasaññino   anadhigate
adhigatasaññino     asacchikate     sacchikatasaññino     adhimānena    aññaṃ
byākarimhā   kacci   nu   kho   mayaṃ  pārājikaṃ  āpattiṃ  āpannāti .
Te   1-   āyasmato   ānandassa  etamatthaṃ  ārocesuṃ  .  āyasmā
ānando  bhagavato  etamatthaṃ  ārocesi  .  hontiyevānanda  2-  bhikkhū
adiṭṭhe   diṭṭhasaññino   apatte   pattasaññino   anadhigate  adhigatasaññino
asacchikate     sacchikatasaññino     adhimānena     aññaṃ     byākaronti
tañca   kho   etaṃ  abbohārikanti  .  athakho  bhagavā  etasmiṃ  nidāne
etasmiṃ   pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  .pe.  evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {232.1}  yo  pana  bhikkhu  anabhijānaṃ  uttarimanussadhammaṃ attūpanāyikaṃ
alamariyañāṇadassanaṃ  samudācareyya  iti  jānāmi  iti passāmīti tato aparena
samayena   samanuggāhiyamāno   vā   asamanuggāhiyamāno   vā   āpanno
visuddhāpekkho  evaṃ  vadeyya  ajānamevaṃ  āvuso  avacaṃ  jānāmi apassaṃ
passāmi   tucchaṃ   musā   vilapinti  aññatra  adhimānā  ayampi  pārājiko
hoti asaṃvāsoti.
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti. 2 Yu. Ma. hete ānanda.
     [233]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   anabhijānanti   asantaṃ  abhūtaṃ
asaṃvijjamānaṃ    ajānanto    apassanto   attani   kusalaṃ   dhammaṃ   atthi
me   kusalā   1-  dhammāti  .  uttarimanussadhammo  nāma  jhānaṃ  vimokkhaṃ
samādhi      samāpatti     ñāṇadassanaṃ     maggabhāvanā     phalasacchikiriyā
kilesappahānaṃ     vinīvaraṇatā    cittassa    suññāgāre    abhirati   .
Attūpanāyikanti   te   vā   kusale   dhamme   attani  upaneti  attānaṃ
vā   tesu   kusalesu  dhammesu  upaneti  .  ñāṇanti  tisso  vijjā .
Dassananti  yaṃ  ñāṇaṃ  taṃ  dassanaṃ  yaṃ  dassanaṃ  taṃ  ñāṇaṃ . Samudācareyyāti
āroceyya   itthiyā   vā   purisassa   vā  gahaṭṭhassa  vā  pabbajitassa
vā  .  iti  jānāmi  iti  passāmīti  jānāmahaṃ  ete  dhamme passāmahaṃ
ete   dhamme  atthi  ca  me  ete  dhammā  ahañca  etesu  dhammesu
sandissāmīti.
     [234]  Tato  aparena  samayenāti  yasmiṃ  khaṇe  samudāciṇṇaṃ  hoti
taṃ   khaṇaṃ   taṃ   layaṃ   taṃ   muhuttaṃ  vītivatte  .  samanuggāhiyamānoti  yaṃ
vatthuṃ    paṭiññātaṃ    hoti    tasmiṃ    vatthusmiṃ   samanuggāhiyamāno   kiṃ
te   adhigataṃ   kinti  te  adhigataṃ  kadā  te  adhigataṃ  kattha  te  adhigataṃ
katame   te   kilesā   pahīnā   katamesaṃ   tvaṃ   dhammānaṃ   lābhīti .
Asamanuggāhiyamānoti   na   kenaci   vuccamāno  .  āpannoti  pāpiccho
@Footnote: 1 tīsupi potthakesu ekavacananiddeso kato.
Icchāpakato    asantaṃ   abhūtaṃ   uttarimanussadhammaṃ   ullapitvā   pārājikaṃ
āpattiṃ   āpanno   hoti   .   visuddhāpekkhoti  gihī  vā  hotukāmo
upāsako   vā   hotukāmo   ārāmiko   vā   hotukāmo  sāmaṇero
vā   hotukāmo   .   ajānamevaṃ   āvuso   avacaṃ   jānāmi   apassaṃ
passāmīti   nāhaṃ  ete  dhamme  jānāmi  nāhaṃ  ete  dhamme  passāmi
natthi  ca  me  ete  dhammā  na  cāhaṃ  etesu  dhammesu sandissāmīti.
Tucchaṃ    musā   vilapinti   tucchakaṃ   mayā   bhaṇitaṃ   musā   mayā   bhaṇitaṃ
abhūtaṃ   mayā   bhaṇitaṃ   asantaṃ   mayā   bhaṇitaṃ   1-   ajānantena  mayā
bhaṇitaṃ. Aññatra adhimānāti ṭhapetvā adhimānaṃ.
     [235]  Ayampīti  purime  upādāya  vuccati  .  pārājiko  hotīti
seyyathāpi    nāma   tālo   matthakacchinno   abhabbo   puna   viruḷhiyā
evameva   bhikkhu   pāpiccho  icchāpakato  asantaṃ  abhūtaṃ  uttarimanussadhammaṃ
ullapitvā   assamaṇo   hoti   asakyaputtiyo   tena  vuccati  pārājiko
hotīti  .  asaṃvāsoti  saṃvāso  nāma  ekakammaṃ  ekuddeso samasikkhātā
eso saṃvāso nāma. So tena saddhiṃ natthi tena vuccati asaṃvāsoti.
     [236]  Uttarimanussadhammo  nāma  jhānaṃ  vimokkhaṃ  samādhi  samāpatti
ñāṇadassanaṃ    maggabhāvanā    phalasacchikiriyā    kilesappahānaṃ   vinīvaraṇatā
cittassa    suññāgāre    abhirati   .   jhānanti   paṭhamaṃ   jhānaṃ   dutiyaṃ
@Footnote: 1 idaṃ pāṭhattayaṃ Yu. Ma. potthakesu na paññāyati.
Jhānaṃ   tatiyaṃ   jhānaṃ   catutthaṃ   jhānaṃ  .  vimokkhoti  suññato  vimokkho
animitto    vimokkho   appaṇihito   vimokkho   .   samādhīti   suññato
samādhi    animitto    samādhi    appaṇihito    samādhi   .   samāpattīti
suññatā   samāpatti   animittā   samāpatti   appaṇihitā   samāpatti  .
Ñāṇanti   tisso   vijjā   .   maggabhāvanāti   cattāro   satipaṭṭhānā
cattāro   sammappadhānā   cattāro   iddhipādā   pañcindriyāni   pañca
balāni   satta  bojjhaṅgā  ariyo  aṭṭhaṅgiko  maggo  .  phalasacchikiriyāti
sotāpattiphalassa   sacchikiriyā   sakadāgāmiphalassa   sacchikiriyā   anāgāmi-
phalassa   sacchikiriyā   arahattaphalassa   sacchikiriyā   .   kilesappahānanti
rāgassa   pahānaṃ   dosassa   pahānaṃ   mohassa   pahānaṃ   .  vinīvaraṇatā
cittassāti   rāgā   cittaṃ  vinīvaraṇatā  dosā  cittaṃ  vinīvaraṇatā  mohā
cittaṃ    vinīvaraṇatā    .    suññāgāre   abhiratīti   paṭhamena   jhānena
suññāgāre   abhirati   dutiyena   jhānena   suññāgāre  abhirati  tatiyena
jhānena suññāgāre abhirati catutthena jhānena suññāgāre abhirati.
     [237]   Tīhākārehi   paṭhamaṃ   jhānaṃ   samāpajjinti  sampajānamusā
bhaṇantassa    āpatti    pārājikassa    pubbe    vassa    hoti   musā
bhaṇissanti    bhaṇantassa    hoti    musā    bhaṇāmīti    bhaṇitassa    hoti
musā mayā bhaṇitanti.
     {237.1}     Catūhākārehi     paṭhamaṃ     jhānaṃ     samāpajjinti
sampajānamusā    bhaṇantassa    āpatti    pārājikassa    pubbe    vassa
hoti     musā     bhaṇissanti    bhaṇantassa    hoti    musā    bhaṇāmīti
Bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ.
     {237.2}  Pañcahākārehi  paṭhamaṃ  jhānaṃ  samāpajjinti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ.
     {237.3}   Chahākārehi   paṭhamaṃ  jhānaṃ  samāpajjinti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {237.4}  Sattahākārehi  paṭhamaṃ  jhānaṃ  samāpajjinti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [238]   Tīhākārehi   paṭhamaṃ   jhānaṃ  samāpajjāmīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti.
     {238.1}  Catūhākārehi  paṭhamaṃ  jhānaṃ  samāpajjāmīti  sampajānamusā
bhaṇantassa  āpatti  pārājikassa  pubbe vassa hoti musā bhaṇissanti bhaṇantassa
hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ.
     {238.2}  Pañcahākārehi  paṭhamaṃ  jhānaṃ  samāpajjāmīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa    hoti    musā    bhaṇāmīti   bhaṇitassa   hoti   musā   mayā
bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ.
     {238.3}   Chahākārehi  paṭhamaṃ  jhānaṃ  samāpajjāmīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {238.4}  Sattahākārehi  paṭhamaṃ  jhānaṃ  samāpajjāmīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [239]   Tīhākārehi   paṭhamaṃ   jhānaṃ   samāpannoti  sampajānamusā
bhaṇantassa    āpatti    pārājikassa    pubbe    vassa    hoti   musā
bhaṇissanti    bhaṇantassa    hoti    musā    bhaṇāmīti    bhaṇitassa    hoti
musā mayā bhaṇitanti.
     {239.1}   Catūhākārehi  paṭhamaṃ  jhānaṃ  samāpannoti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ.
     {239.2} Pañcahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa
Āpatti   pārājikassa   pubbe   vassa  hoti  musā  bhaṇissanti  bhaṇantassa
hoti   musā   bhaṇāmīti   bhaṇitassa   hoti  musā  mayā  bhaṇitanti  vinidhāya
diṭṭhiṃ vinidhāya khantiṃ.
     {239.3}   Chahākārehi   paṭhamaṃ  jhānaṃ  samāpannoti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {239.4}  Sattahākārehi  paṭhamaṃ  jhānaṃ  samāpannoti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [240]   Tīhākārehi   paṭhamassa  jhānassa  lābhimhīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti.
     {240.1}  Catūhākārehi  paṭhamassa  jhānassa  lābhimhīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ.
     {240.2}  Pañcahākārehi  paṭhamassa  jhānassa  lābhimhīti sampajāna-
musā   bhaṇantassa   āpatti   pārājikassa   pubbe   vassa  hoti  musā
Bhaṇissanti    bhaṇantassa    hoti    musā    bhaṇāmīti    bhaṇitassa    hoti
musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ.
     {240.3}  Chahākārehi  paṭhamassa  jhānassa  lābhimhīti  sampajānamusā
bhaṇantassa    āpatti    pārājikassa    pubbe    vassa   hoti   musā
bhaṇissanti   bhaṇantassa   hoti   musā   bhaṇāmīti   bhaṇitassa   hoti   musā
mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {240.4}  Sattahākārehi  paṭhamassa  jhānassa lābhimhīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [241]   Tīhākārehi   paṭhamassa   jhānassa  vasimhīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti.
     {241.1}  Catūhākārehi  paṭhamassa  jhānassa  vasimhīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ.
     {241.2}  Pañcahākārehi  paṭhamassa  jhānassa  vasimhīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
Vinidhāya diṭṭhiṃ vinidhāya khantiṃ.
     {241.3}   Chahākārehi  paṭhamassa  jhānassa  vasimhīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {241.4}  Sattahākārehi  paṭhamassa  jhānassa  vasimhīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [242]   Tīhākārehi  paṭhamaṃ  jhānaṃ  sacchikataṃ  mayāti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti.
     {242.1}  Catūhākārehi  paṭhamaṃ  jhānaṃ  sacchikataṃ mayāti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ.
     {242.2}    Pañcahākārehi    paṭhamaṃ    jhānaṃ   sacchikataṃ   mayāti
sampajānamusā    bhaṇantassa    āpatti    pārājikassa    pubbe    vassa
hoti   musā   bhaṇissanti  bhaṇantassa  hoti  musā  bhaṇāmīti  bhaṇitassa  hoti
musā  mayā  bhaṇitanti  vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ .  chahākārehi paṭhamaṃ
Jhānaṃ     sacchikataṃ     mayāti     sampajānamusā    bhaṇantassa    āpatti
pārājikassa    pubbe    vassa    hoti    musā   bhaṇissanti   bhaṇantassa
hoti   musā   bhaṇāmīti   bhaṇitassa   hoti  musā  mayā  bhaṇitanti  vinidhāya
diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {242.3}  Sattahākārehi  paṭhamaṃ  jhānaṃ sacchikataṃ mayāti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ  vinidhāya  ruciṃ vinidhāya bhāvaṃ (yathā idaṃ paṭhamaṃ
jhānaṃ vitthāritaṃ evaṃ sabbaṃpi vitthāretabbaṃ 1- .)
     [243]  Tīhākārehi  dutiyaṃ  jhānaṃ  tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajjiṃ
samāpajjāmi   samāpanno   catutthassa   jhānassa   lābhimhi  vasimhi  catutthaṃ
jhānaṃ   sacchikataṃ   mayāti   sampajānamusā  bhaṇantassa  āpatti  pārājikassa
pubbe   vassa   hoti   musā  bhaṇissanti  bhaṇantassa  hoti  musā  bhaṇāmīti
bhaṇitassa   hoti   musā   mayā   bhaṇitanti  vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ
vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [244]  Tīhākārehi  suññataṃ  vimokkhaṃ  animittaṃ  vimokkhaṃ  appaṇihitaṃ
vimokkhaṃ      samāpajjiṃ     samāpajjāmi     samāpanno     appaṇihitassa
vimokkhassa   lābhimhi   vasimhi   appaṇihito   vimokkho  sacchikato  mayāti
@Footnote: 1 idaṃ vacanaṃ yuropiyapotthake itaresaṃ jhānānaṃ osānavāre ṭhapitaṃ amhākampana
@potthake marammarāmaññapotthakesu ca idha ṭhapitanti daṭṭhabbaṃ.
Sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [245]   Tīhākārehi   suññataṃ  samādhiṃ  animittaṃ  samādhiṃ  appaṇihitaṃ
samādhiṃ    samāpajjiṃ   samāpajjāmi   samāpanno   appaṇihitassa   samādhissa
lābhimhi   vasimhi   appaṇihito   samādhi   sacchikato  mayāti  sampajānamusā
bhaṇantassa āpatti pārājikassa .pe.
     [246]    Tīhākārehi   suññataṃ   samāpattiṃ   animittaṃ   samāpattiṃ
appaṇihitaṃ   samāpattiṃ   samāpajjiṃ   samāpajjāmi   samāpanno  appaṇihitāya
samāpattiyā    lābhimhi    vasimhi    appaṇihitā    samāpatti   sacchikatā
mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [247]  Tīhākārehi tisso vijjā samāpajjiṃ samāpajjāmi  samāpanno
tissannaṃ   vijjānaṃ   lābhimhi   vasimhi   tisso  vijjā  sacchikatā  mayāti
sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [248]  Tīhākārehi  cattāro  satipaṭṭhāne cattāro sammappadhāne
cattāro    iddhipāde    samāpajjiṃ   samāpajjāmi   samāpanno   catunnaṃ
iddhipādānaṃ   lābhimhi   vasimhi   cattāro  iddhipādā  sacchikatā  mayāti
sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [249]   Tīhākārehi   pañcindriyāni   pañca   balāni   samāpajjiṃ
samāpajjāmi    samāpanno   pañcannaṃ   balānaṃ   lābhimhi   vasimhi   pañca
balāni    sacchikatāni    mayāti    sampajānamusā    bhaṇantassa    āpatti
pārājikassa .pe.
     [250]   Tīhākārehi   satta   bojjhaṅge  samāpajjiṃ  samāpajjāmi
samāpanno   sattannaṃ   bojjhaṅgānaṃ   lābhimhi   vasimhi  satta  bojjhaṅgā
sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [251]  Tīhākārehi  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  samāpajjiṃ samāpajjāmi
samāpanno     ariyassa    aṭṭhaṅgikassa    maggassa    lābhimhi    vasimhi
ariyo   aṭṭhaṅgiko   maggo   sacchikato  mayāti  sampajānamusā  bhaṇantassa
āpatti pārājikassa .pe.
     [252]   Tīhākārehi   sotāpattiphalaṃ   sakadāgāmiphalaṃ  anāgāmiphalaṃ
arahattaphalaṃ   1-   samāpajjiṃ  samāpajjāmi  samāpanno  arahattaphalassa  2-
lābhimhi    vasimhi   arahattaphalaṃ   3-   sacchikataṃ   mayāti   sampajānamusā
bhaṇantassa āpatti pārājikassa .pe.
     [253]  Tīhākārehi  rāgo  me  catto  rāgo me vanto rāgo
me   mutto  rāgo  me  pahīno  rāgo  me  paṭinissaṭṭho  rāgo  me
ukkheṭito    rāgo    me    samukkheṭitoti   sampajānamusā   bhaṇantassa
āpatti   pārājikassa   .pe.  tīhākārehi  doso  me  catto  .pe.
Moho   me   catto   vanto   mutto  pahīno  paṭinissaṭṭho  ukkheṭito
samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [254]  Tīhākārehi  rāgā  me  cittaṃ  vinīvaraṇaṃ  dosā me cittaṃ
vinīvaraṇaṃ    mohā   me   cittaṃ   vinīvaraṇanti   sampajānamusā   bhaṇantassa
@Footnote: 1-3 Yu. Ma. arahattaṃ. 2 arahattassa.
Āpatti   pārājikassa   .pe.   pubbe   vassa   hoti  musā  bhaṇissanti
bhaṇantassa    hoti    musā    bhaṇāmīti   bhaṇitassa   hoti   musā   mayā
bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
                               Suddhikaṃ niṭṭhitaṃ.
     [255]   Tīhākārehi   paṭhamañca   jhānaṃ  dutiyañca  jhānaṃ  samāpajjiṃ
samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa  dutiyassa  ca  jhānassa
lābhimhi   vasimhi   paṭhamañca   jhānaṃ   dutiyañca   jhānaṃ   sacchikataṃ   mayāti
sampajānamusā   bhaṇantassa   āpatti   pārājikassa   .pe.   tīhākārehi
paṭhamañca   jhānaṃ   tatiyañca   jhānaṃ   samāpajjiṃ   samāpajjāmi   samāpanno
paṭhamassa   ca   jhānassa   tatiyassa  ca  jhānassa  lābhimhi  vasimhi  paṭhamañca
jhānaṃ    tatiyañca    jhānaṃ   sacchikataṃ   mayāti   sampajānamusā   bhaṇantassa
āpatti   pārājikassa   .pe.   tīhākārehi   paṭhamañca  jhānaṃ  catutthañca
jhānaṃ    samāpajjiṃ    samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa
catutthassa   ca   jhānassa   lābhimhi   vasimhi   paṭhamañca   jhānaṃ  catutthañca
jhānaṃ   sacchikataṃ   mayāti   sampajānamusā  bhaṇantassa  āpatti  pārājikassa
.pe.
     [256]    Tīhākārehi    paṭhamañca    jhānaṃ   suññatañca   vimokkhaṃ
paṭhamañca    jhānaṃ   animittañca   vimokkhaṃ   paṭhamañca   jhānaṃ   appaṇihitañca
vimokkhaṃ   samāpajjiṃ   samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa
appaṇihitassa    ca    vimokkhassa    lābhimhi    vasimhi   paṭhamañca   jhānaṃ
Appaṇihito   ca   vimokkho   sacchikato   mayāti  sampajānamusā  bhaṇantassa
āpatti pārājikassa .pe.
     [257]   Tīhākārehi   paṭhamañca  jhānaṃ  suññatañca  samādhiṃ  paṭhamañca
jhānaṃ   animittañca  samādhiṃ  paṭhamañca  jhānaṃ  appaṇihitañca  samādhiṃ  samāpajjiṃ
samāpajjāmi    samāpanno    paṭhamassa   ca   jhānassa   appaṇihitassa   ca
samādhissa   lābhimhi   vasimhi   paṭhamañca   jhānaṃ   appaṇihito   ca  samādhi
sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [258]    Tīhākārehi    paṭhamañca   jhānaṃ   suññatañca   samāpattiṃ
paṭhamañca   jhānaṃ   animittañca   samāpattiṃ   paṭhamañca   jhānaṃ   appaṇihitañca
samāpattiṃ     samāpajjiṃ     samāpajjāmi    samāpanno    paṭhamassa    ca
jhānassa    appaṇihitāya   ca   samāpattiyā   lābhimhi   vasimhi   paṭhamañca
jhānaṃ    appaṇihitā   ca   samāpatti   sacchikatā   mayāti   sampajānamusā
bhaṇantassa āpatti pārājikassa .pe.
     [259]  Tīhākārehi  paṭhamañca  jhānaṃ  tisso  ca  vijjā  samāpajjiṃ
samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa   tissannañca  vijjānaṃ
lābhimhi    vasimhi    paṭhamañca   jhānaṃ   tisso   ca   vijjā   sacchikatā
mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [260]   Tīhākārehi   paṭhamañca  jhānaṃ  cattāro  ca  satipaṭṭhāne
paṭhamañca   jhānaṃ   cattāro   ca  sammappadhāne  paṭhamañca  jhānaṃ  cattāro
ca    iddhipāde    samāpajjiṃ   samāpajjāmi   samāpanno   paṭhamassa   ca
Jhānassa    catunnañca   iddhipādānaṃ   lābhimhi   vasimhi   paṭhamañca   jhānaṃ
cattāro   ca   iddhipādā   sacchikatā   mayāti  sampajānamusā  bhaṇantassa
āpatti pārājikassa .pe.
     [261]   Tīhākārehi   paṭhamañca   jhānaṃ   pañca   ca   indriyāni
paṭhamañca   jhānaṃ   pañca   ca   balāni  samāpajjiṃ  samāpajjāmi  samāpanno
paṭhamassa    ca    jhānassa    pañcannañca    balānaṃ    lābhimhi    vasimhi
paṭhamañca   jhānaṃ   pañca   ca   balāni   sacchikatāni  mayāti  sampajānamusā
bhaṇantassa āpatti pārājikassa .pe.
     [262]   Tīhākārehi   paṭhamañca   jhānaṃ   satta   ca   bojjhaṅge
samāpajjiṃ     samāpajjāmi     samāpanno     paṭhamassa    ca    jhānassa
sattannañca   bojjhaṅgānaṃ   lābhimhi   vasimhi   paṭhamañca   jhānaṃ  satta  ca
bojjhaṅgā    sacchikatā    mayāti    sampajānamusā   bhaṇantassa   āpatti
pārājikassa .pe.
     [263]   Tīhākārehi   paṭhamañca   jhānaṃ  ariyañca  aṭṭhaṅgikaṃ  maggaṃ
samāpajjiṃ   samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa   ariyassa
ca   aṭṭhaṅgikassa   maggassa   lābhimhi   vasimhi   paṭhamañca   jhānaṃ  ariyo
ca   aṭṭhaṅgiko   maggo   sacchikato   mayāti   sampajānamusā   bhaṇantassa
āpatti pārājikassa .pe.
     [264]   Tīhākārehi   paṭhamañca   jhānaṃ  sotāpattiphalañca  paṭhamañca
jhānaṃ    sakadāgāmiphalañca    paṭhamañca    jhānaṃ   anāgāmiphalañca   paṭhamañca
Jhānaṃ   arahattaphalañca   1-   samāpajjiṃ  samāpajjāmi  samāpanno  paṭhamassa
ca   jhānassa   arahattaphalassa   2-   ca  lābhimhi  vasimhi  paṭhamañca  jhānaṃ
arahattaphalañca    sacchikataṃ    mayāti   sampajānamusā   bhaṇantassa   āpatti
pārājikassa .pe.
     [265]   Tīhākārehi   paṭhamañca   jhānaṃ   samāpajjiṃ   samāpajjāmi
samāpanno   rāgo   ca   me  catto  .pe.  paṭhamañca  jhānaṃ  samāpajjiṃ
.pe.   doso   ca   me   catto   .pe.   paṭhamañca  jhānaṃ  samāpajjiṃ
.pe.   moho   ca   me   catto  vanto  mutto  pahīno  paṭinissaṭṭho
ukkheṭito     samukkheṭitoti     sampajānamusā     bhaṇantassa    āpatti
pārājikassa .pe.
     [266]   Tīhākārehi   paṭhamañca   jhānaṃ   samāpajjiṃ   samāpajjāmi
samāpanno   rāgā   ca   me   cittaṃ   vinīvaraṇaṃ  dosā  ca  me  cittaṃ
vinīvaraṇaṃ   mohā   ca   me   cittaṃ  vinīvaraṇanti  sampajānamusā  bhaṇantassa
āpatti    pārājikassa    pubbe    vassa    hoti    musā   bhaṇissanti
bhaṇantassa    hoti    musā    bhaṇāmīti   bhaṇitassa   hoti   musā   mayā
bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
                     Khaṇḍacakkaṃ niṭṭhitaṃ.
@Footnote: 1-2 yaṃ idha arahattaphalanti ca arahattaphalassāti ca dissati taṃ
@yuropiyamarammapotthakesu arahattanti ca arahattassāti ca dissatīti
@sabbattha ñātabbaṃ.
     [267]   Tīhākārehi   dutiyañca   jhānaṃ  tatiyañca  jhānaṃ  samāpajjiṃ
samāpajjāmi   samāpanno   dutiyassa   ca   jhānassa  tatiyassa  ca  jhānassa
lābhimhi   vasimhi   dutiyañca   jhānaṃ   tatiyañca   jhānaṃ   sacchikataṃ   mayāti
sampajānamusā   bhaṇantassa   āpatti   pārājikassa   .pe.   tīhākārehi
dutiyañca   jhānaṃ   catutthañca   jhānaṃ   samāpajjiṃ   samāpajjāmi  samāpanno
dutiyassa    ca    jhānassa   catutthassa   ca   jhānassa   lābhimhi   vasimhi
dutiyañca    jhānaṃ    catutthañca   jhānaṃ   sacchikataṃ   mayāti   sampajānamusā
bhaṇantassa    āpatti    pārājikassa    .pe.    tīhākārehi   dutiyañca
jhānaṃ    suññatañca    vimokkhaṃ    dutiyañca   jhānaṃ   animittañca   vimokkhaṃ
dutiyañca    jhānaṃ    appaṇihitañca   vimokkhaṃ   dutiyañca   jhānaṃ   suññatañca
samādhiṃ   dutiyañca   jhānaṃ  animittañca  samādhiṃ  dutiyañca  jhānaṃ  appaṇihitañca
samādhiṃ    dutiyañca    jhānaṃ    suññatañca    samāpattiṃ    dutiyañca   jhānaṃ
animittañca   samāpattiṃ   dutiyañca   jhānaṃ   *-   appaṇihitañca   samāpattiṃ
dutiyañca   jhānaṃ   tisso   ca   vijjā   dutiyañca   jhānaṃ   cattāro  ca
satipaṭṭhāne   dutiyañca   jhānaṃ   cattāro   ca   sammappadhāne   dutiyañca
jhānaṃ   cattāro   ca   iddhipāde  dutiyañca  jhānaṃ  pañca  ca  indriyāni
dutiyañca    jhānaṃ    satta   ca   bojjhaṅge   dutiyañca   jhānaṃ   ariyañca
aṭṭhaṅgikaṃ    maggaṃ   dutiyañca   jhānaṃ   sotāpattiphalañca   dutiyañca   jhānaṃ
sakadāgāmiphalañca    dutiyañca    jhānaṃ    anāgāmiphalañca   dutiyañca   jhānaṃ
arahattaphalañca   samāpajjiṃ   .pe.   dutiyañca   jhānaṃ   samāpajjiṃ   rāgo
@Footnote:* mīkār—kṛ´์ khagœ ñānaṃ peḌna jhānaṃ
Ca   me   catto   .pe.   doso  ca  me  catto  .pe.  moho  ca
me  catto  vanto  mutto  pahīno  paṭinissaṭṭho  ukkheṭito  samukkheṭito
.pe.   dutiyañca   jhānaṃ   samāpajjiṃ   rāgā   ca   me  cittaṃ  vinīvaraṇaṃ
dutiyañca   jhānaṃ   samāpajjiṃ   dosā   ca   me  cittaṃ  vinīvaraṇaṃ  dutiyañca
jhānaṃ   samāpajjiṃ   mohā   ca   me   cittaṃ   vinīvaraṇanti  sampajānamusā
bhaṇantassa    āpatti    pārājikassa    .pe.    tīhākārehi   dutiyañca
jhānaṃ   paṭhamañca   jhānaṃ   samāpajjiṃ   samāpajjāmi   samāpanno   dutiyassa
ca    jhānassa    paṭhamassa    ca   jhānassa   lābhimhi   vasimhi   dutiyañca
jhānaṃ    paṭhamañca    jhānaṃ   sacchikataṃ   mayāti   sampajānamusā   bhaṇantassa
āpatti pārājikassa .pe.
                              Baddhacakkaṃ niṭṭhitaṃ.
        Evaṃ ekekaṃ mūlaṃ kātūna baddhacakkaṃ parivattakaṃ kattabbaṃ.
                                Idaṃ saṅkhittaṃ 1-.
     [268]   Tīhākārehi   mohā   ca  me  cittaṃ  vinīvaraṇaṃ  paṭhamañca
jhānaṃ   samāpajjiṃ   samāpajjāmi   samāpanno   mohā   ca   me   cittaṃ
vinīvaraṇaṃ   paṭhamassa   ca   jhānassa   lābhimhi   vasimhi   mohā   ca  me
cittaṃ    vinīvaraṇaṃ    paṭhamañca    jhānaṃ   sacchikataṃ   mayāti   sampajānamusā
bhaṇantassa    āpatti   pārājikassa   .pe.   tīhākārehi   mohā   ca
me    cittaṃ    vinīvaraṇaṃ   dutiyañca   jhānaṃ   tatiyañca   jhānaṃ   catutthañca
@Footnote: 1 idaṃ pāṭhadvayaṃ yuropiyapotthakeyeva na dissati.
Jhānaṃ     suññatañca    vimokkhaṃ    animittañca    vimokkhaṃ    appaṇihitañca
vimokkhaṃ     suññatañca    samādhiṃ    animittañca    samādhiṃ    appaṇihitañca
samādhiṃ    suññatañca    samāpattiṃ    animittañca   samāpattiṃ   appaṇihitañca
samāpattiṃ   tisso   ca   vijjā   cattāro   ca  satipaṭṭhāne  cattāro
ca   sammappadhāne   cattāro   ca   iddhipāde   pañca   ca  indriyāni
pañca   ca   balāni   satta   ca   bojjhaṅge   ariyañca  aṭṭhaṅgikaṃ  maggaṃ
sotāpattiphalañca     sakadāgāmiphalañca     anāgāmiphalañca    arahattaphalañca
samāpajjiṃ  .pe.  rāgo  ca  me catto .pe. Doso ca me catto .pe.
Moho   ca  me  catto  vanto  mutto  pahīno  paṭinissaṭṭho  ukkheṭito
samukkheṭito  rāgā  ca  me  cittaṃ  vinīvaraṇaṃ  dosā  ca me cittaṃ vinīvaraṇaṃ
mohā   ca   me   cittaṃ   vinīvaraṇanti  sampajānamusā  bhaṇantassa  āpatti
pārājikassa .pe.
                        Ekamūlakaṃ saṅkhittaṃ 1- niṭṭhitaṃ.
     [269]   Dumūlakampi   timūlakampi  catumūlakampi  pañcamūlakampi  chamūlakampi
sattamūlakampi    aṭṭhamūlakampi   navamūlakampi   dasamūlakampi   yathā   ekamūlakaṃ
vitthāritaṃ evameva vitthāretabbaṃ.
                                 Idaṃ sabbamūlakaṃ.
     [270]   Tīhākārehi   .pe.   sattahākārehi   paṭhamañca   jhānaṃ
dutiyañca    jhānaṃ    tatiyañca    jhānaṃ    catutthañca    jhānaṃ    suññatañca
@Footnote: 1 Yu. potthake na paññāyati.
Vimokkhaṃ    animittañca    vimokkhaṃ    appaṇihitañca    vimokkhaṃ   suññatañca
samādhiṃ     animittañca     samādhiṃ    appaṇihitañca    samādhiṃ    suññatañca
samāpattiṃ    animittañca    samāpattiṃ    appaṇihitañca   samāpattiṃ   tisso
ca   vijjā   cattāro   ca   satipaṭṭhāne   cattāro  ca  sammappadhāne
cattāro   ca   iddhipāde   pañca   ca   indriyāni   pañca  ca  balāni
satta    ca   bojjhaṅge   ariyañca   aṭṭhaṅgikaṃ   maggaṃ   sotāpattiphalañca
sakadāgāmiphalañca       anāgāmiphalañca      arahattaphalañca      samāpajjiṃ
samāpajjāmi   samāpanno   .pe.   rāgo   ca   me   catto   .pe.
Doso  ca  me  catto  .pe.  moho  ca me catto vanto mutto pahīno
paṭinissaṭṭho   ukkheṭito   samukkheṭito   rāgā  ca  me  cittaṃ  vinīvaraṇaṃ
dosā   ca   me   cittaṃ   vinīvaraṇaṃ   mohā  ca  me  cittaṃ  vinīvaraṇanti
sampajānamusā    bhaṇantassa    āpatti    pārājikassa    pubbe    vassa
hoti   musā   bhaṇissanti   bhaṇantassa   hoti   musā   bhaṇāmīti   bhaṇitassa
hoti  musā  mayā  bhaṇitanti  vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ  vinidhāya  ruciṃ
vinidhāya bhāvaṃ.
                             Sabbamūlakaṃ niṭṭhitaṃ.
                         Suddhikavārakathā niṭṭhitā 1-.
@Footnote: 1 idaṃ pāṭhadvayaṃ sabbapotthakesu na dissati.
     [271]   Tīhākārehi  paṭhamaṃ  jhānaṃ  samāpajjinti  vattukāmo  dutiyaṃ
jhānaṃ     samāpajjinti     sampajānamusā     bhaṇantassa    paṭivijānantassa
āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa
     {271.1}  .pe.  tīhākārehi  paṭhamaṃ  jhānaṃ samāpajjinti vattukāmo
tatiyaṃ    jhānaṃ   samāpajjinti   sampajānamusā   bhaṇantassa   paṭivijānantassa
āpatti    pārājikassa    na    paṭivijānantassa   āpatti   thullaccayassa
.pe.   tīhākārehi   paṭhamaṃ   jhānaṃ   samāpajjinti   vattukāmo   catutthaṃ
jhānaṃ     samāpajjinti     sampajānamusā     bhaṇantassa    paṭivijānantassa
āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa
     {271.2}  .pe.  tīhākārehi  paṭhamaṃ  jhānaṃ samāpajjinti vattukāmo
suññataṃ   vimokkhaṃ   animittaṃ   vimokkhaṃ  appaṇihitaṃ  vimokkhaṃ  suññataṃ  samādhiṃ
animittaṃ   samādhiṃ  appaṇihitaṃ  samādhiṃ  suññataṃ  samāpattiṃ  animittaṃ  samāpattiṃ
appaṇihitaṃ   samāpattiṃ   tisso   vijjā  cattāro  satipaṭṭhāne  cattāro
sammappadhāne   cattāro   iddhipāde  pañcindriyāni  pañca  balāni  satta
bojjhaṅge    ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ   sotāpattiphalaṃ   sakadāgāmiphalaṃ
anāgāmiphalaṃ     arahattaphalaṃ    samāpajjinti    sampajānamusā    bhaṇantassa
paṭivijānantassa    āpatti   pārājikassa   na   paṭivijānantassa   āpatti
thullaccayassa   .pe.   tīhākārehi  paṭhamaṃ  jhānaṃ  samāpajjinti  vattukāmo
rāgo   me   catto   .pe.  doso  me  catto  .pe.  moho  me
catto   vanto   mutto   pahīno  paṭinissaṭṭho  ukkheṭito  samukkheṭitoti
Sampajānamusā     bhaṇantassa    paṭivijānantassa    āpatti    pārājikassa
na paṭivijānantassa āpatti thullaccayassa .pe.
     {271.3}  Tīhākārehi  paṭhamaṃ  jhānaṃ  samāpajjinti vattukāmo rāgā
me  cittaṃ  vinīvaraṇaṃ  dosā  me  cittaṃ vinīvaraṇaṃ mohā me cittaṃ vinīvaraṇanti
sampajānamusā     bhaṇantassa    paṭivijānantassa    āpatti    pārājikassa
na   paṭivijānantassa   āpatti   thullaccayassa   pubbe  vassa  hoti  musā
bhaṇissanti    bhaṇantassa    hoti    musā    bhaṇāmīti    bhaṇitassa    hoti
musā    mayā    bhaṇitanti   vinidhāya   diṭṭhiṃ   vinidhāya   khantiṃ   vinidhāya
ruciṃ vinidhāya bhāvaṃ.
        Vatthunissārakassa nikkhepapadassa khaṇḍacakkaṃ niṭṭhitaṃ 1-.
     [272]   Tīhākārehi  dutiyaṃ  jhānaṃ  samāpajjinti  vattukāmo  tatiyaṃ
jhānaṃ     samāpajjinti     sampajānamusā     bhaṇantassa    paṭivijānantassa
āpatti    pārājikassa    na    paṭivijānantassa   āpatti   thullaccayassa
.pe.   tīhākārehi   dutiyaṃ   jhānaṃ   samāpajjinti   vattukāmo   mohā
me    cittaṃ    vinīvaraṇanti    sampajānamusā   bhaṇantassa   paṭivijānantassa
āpatti    pārājikassa    na    paṭivijānantassa   āpatti   thullaccayassa
.pe.   tīhākārehi   dutiyaṃ  jhānaṃ  samāpajjinti  vattukāmo  paṭhamaṃ  jhānaṃ
samāpajjinti     sampajānamusā    bhaṇantassa    paṭivijānantassa    āpatti
@Footnote: 1 Yu. vattuvisārakassa ekamūlakassa khaṇḍacakkaṃ. Ma. vatthuvisārakassa
@khaṇḍacakkaṃ.
Pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe.
               Vatthunissārakassa 1- ekamūlakaṃ 2- baddhacakkaṃ 3-.
                               Mūlaṃ 4- saṅkhittaṃ.
     [273]   Tīhākārehi   mohā  me  cittaṃ  vinīvaraṇanti  vattukāmo
paṭhamaṃ    jhānaṃ   samāpajjinti   sampajānamusā   bhaṇantassa   paṭivijānantassa
āpatti    pārājikassa    na    paṭivijānantassa   āpatti   thullaccayassa
.pe.  tīhākārehi  mohā  me  cittaṃ  vinīvaraṇanti  vattukāmo dosā me
cittaṃ   vinīvaraṇanti   sampajānamusā   bhaṇantassa   paṭivijānantassa   āpatti
pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe.
                Vatthunissārakassa ekamūlakaṃ saṅkhittaṃ niṭṭhitaṃ.
     [274]   Tīhākārehi  paṭhamañca  jhānaṃ  dutiyañca  jhānaṃ  samāpajjinti
vattukāmo    tatiyañca    jhānaṃ   samāpajjinti   sampajānamusā   bhaṇantassa
paṭivijānantassa    āpatti   pārājikassa   na   paṭivijānantassa   āpatti
thullaccayassa    .pe.   tīhākārehi   paṭhamañca   jhānaṃ   dutiyañca   jhānaṃ
samāpajjinti   vattukāmo   mohā   me  cittaṃ  vinīvaraṇanti  sampajānamusā
@Footnote: 1 yamidha vatthunissārakassāti taṃ yuropiyapotthake vattuvisārakassāti
@marammapotthake vatthuvisārakassāti rāmaññapotthake vatthunissārakassāti
@dissatīti sabbattha ñātabbaṃ. 2 Yu. Ma. Rā.ekamūlakassa. 3-4 Yu.
@Ma. baddhacakkamūlaṃ saṅkhittaṃ.
Bhaṇantassa   paṭivijānantassa   āpatti   pārājikassa   na   paṭivijānantassa
āpatti thullaccayassa .pe.
                       Vatthunissārakassa dumūlakaṃ khaṇḍacakkaṃ.
     [275]   Tīhākārehi  dutiyañca  jhānaṃ  tatiyañca  jhānaṃ  samāpajjinti
vattukāmo    catutthaṃ    jhānaṃ    samāpajjinti   sampajānamusā   bhaṇantassa
paṭivijānantassa    āpatti   pārājikassa   na   paṭivijānantassa   āpatti
thullaccayassa    .pe.   tīhākārehi   dutiyañca   jhānaṃ   tatiyañca   jhānaṃ
samāpajjinti   vattukāmo   mohā   me  cittaṃ  vinīvaraṇanti  sampajānamusā
bhaṇantassa   paṭivijānantassa   āpatti   pārājikassa   na   paṭivijānantassa
āpatti   thullaccayassa   .pe.   tīhākārehi   dutiyañca   jhānaṃ  tatiyañca
jhānaṃ   samāpajjinti   vattukāmo  paṭhamaṃ  jhānaṃ  samāpajjinti  sampajānamusā
bhaṇantassa   paṭivijānantassa   āpatti   pārājikassa   na   paṭivijānantassa
āpatti thullaccayassa .pe.
                      Vatthunissārakassa dumūlakaṃ baddhacakkaṃ.
     [276]  Tīhākārehi  dosā ca me cittaṃ vinīvaraṇaṃ mohā ca me cittaṃ
vinīvaraṇanti    vattukāmo    paṭhamaṃ    jhānaṃ   samāpajjinti   sampajānamusā
bhaṇantassa   paṭivijānantassa   āpatti   pārājikassa   na   paṭivijānantassa
āpatti   thullaccayassa   .pe.   tīhākārehi   dosā   ca   me  cittaṃ
vinīvaraṇaṃ  mohā  ca  me  cittaṃ  vinīvaraṇanti  vattukāmo  rāgā  me cittaṃ
vinīvaraṇanti     sampajānamusā     bhaṇantassa    paṭivijānantassa    āpatti
Pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe.
           Vatthunissārakassa dumūlakaṃ saṅkhittaṃ niṭṭhitaṃ 1-.
     [277]   Timūlakaṃpi   catumūlakaṃpi   pañcamūlakaṃpi   chamūlakaṃpi   sattamūlakaṃpi
aṭṭhamūlakaṃpi    navamūlakaṃpi    dasamūlakaṃpi    kātabbaṃ    yathā   nikkhittapadānaṃ
ekekamūlakaṃpi   kathetabbaṃ   .   yathā   ekamūlakaṃ   vitthāritaṃ   evameva
vitthāretabbaṃ.
                                  Idaṃ sabbamūlakaṃ.
     [278]   Tīhākārehi   .pe.   sattahākārehi   paṭhamañca   jhānaṃ
dutiyañca   jhānaṃ   tatiyañca   jhānaṃ   catutthañca   jhānaṃ  suññatañca  vimokkhaṃ
animittañca    vimokkhaṃ    appaṇihitañca    vimokkhaṃ    suññatañca    samādhiṃ
animittañca    samādhiṃ    appaṇihitañca    samādhiṃ    suññatañca    samāpattiṃ
animittañca    samāpattiṃ   appaṇihitañca   samāpattiṃ   tisso   ca   vijjā
cattāro   ca   satipaṭṭhāne   cattāro  ca  sammappadhāne  cattāro  ca
iddhipāde  pañca  ca  indriyāni  pañca  ca  balāni  satta  ca  bojjhaṅge
ariyañca     aṭṭhaṅgikaṃ     maggaṃ     sotāpattiphalañca    sakadāgāmiphalañca
anāgāmiphalañca     arahattaphalañca     samāpajjiṃ     rāgo    ca    me
catto   .pe.   doso   ca   me   catto   .pe.   moho  ca  me
@Footnote: 1 Yu. Ma. potthakesu dumūlakaṃ na vibhajitaṃ. ekamūlakato paṭṭhāya
@dumūlakampi timūlakampi .pe. dasamūlakampi evameva kātabbaṃ.
@idaṃ sabbamūlakanti ettakameva tattha likhitaṃ.
Catto   vanto   mutto   pahīno   paṭinissaṭṭho  ukkheṭito  samukkheṭito
rāgā   ca   me   cittaṃ   vinīvaraṇaṃ   dosā  ca  me  cittaṃ  vinīvaraṇanti
vattukāmo   mohā   ca  me  cittaṃ  vinīvaraṇanti  sampajānamusā  bhaṇantassa
paṭivijānantassa    āpatti   pārājikassa   na   paṭivijānantassa   āpatti
thullaccayassa    pubbe    vassa    hoti    musā   bhaṇissanti   bhaṇantassa
hoti    musā    bhaṇāmīti    bhaṇitassa    hoti   musā   mayā   bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ 1-.
                    Vatthunissārakassa cakkapeyyālaṃ niṭṭhitaṃ.
                          Vattukāmavārakathā niṭṭhitā.
     [279]   Tīhākārehi   yo  te  vihāre  vasi  so  bhikkhu  paṭhamaṃ
jhānaṃ   samāpajji   samāpajjati   samāpanno  so  bhikkhu  paṭhamassa  jhānassa
lābhī   vasī   tena   bhikkhunā   paṭhamaṃ   jhānaṃ   sacchikatanti  sampajānamusā
bhaṇantassa   paṭivijānantassa   āpatti   thullaccayassa   na   paṭivijānantassa
āpatti     dukkaṭassa    pubbe    vassa    hoti    musā    bhaṇissanti
bhaṇantassa     hoti     musā     bhaṇāmīti    bhaṇitassa    hoti    musā
mayā bhaṇitanti.
     {279.1}  Catūhākārehi  pañcahākārehi chahākārehi sattahākārehi
yo   te   vihāre  vasi  so  bhikkhu  paṭhamaṃ  jhānaṃ  samāpajji  samāpajjati
samāpanno    so    bhikkhu    paṭhamassa    jhānassa   lābhī   vasī   tena
bhikkhunā     paṭhamaṃ     jhānaṃ    sacchikatanti    sampajānamusā    bhaṇantassa
@Footnote: 1 ito paraṃ Yu. potthake vattuvisārakassa sabbamūlakantipi atthi.
Paṭivijānantassa    āpatti   thullaccayassa   na   paṭivijānantassa   āpatti
dukkaṭassa    pubbe    vassa    hoti    musā    bhaṇissanti    bhaṇantassa
hoti    musā    bhaṇāmīti    bhaṇitassa    hoti   musā   mayā   bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     {279.2} Tīhākārehi yo te vihāre vasi so bhikkhu dutiyaṃ jhānaṃ tatiyaṃ
jhānaṃ   catutthaṃ   jhānaṃ   suññataṃ   vimokkhaṃ   animittaṃ   vimokkhaṃ  appaṇihitaṃ
vimokkhaṃ    suññataṃ    samādhiṃ    animittaṃ    samādhiṃ    appaṇihitaṃ   samādhiṃ
suññataṃ   samāpattiṃ   animittaṃ   samāpattiṃ   appaṇihitaṃ   samāpattiṃ   tisso
vijjā  cattāro  satipaṭṭhāne  cattāro sammappadhāne cattāro iddhipāde
pañcindriyāni    pañca    balāni   satta   bojjhaṅge   ariyaṃ   aṭṭhaṅgikaṃ
maggaṃ   sotāpattiphalaṃ   sakadāgāmiphalaṃ   anāgāmiphalaṃ  arahattaphalaṃ  samāpajji
samāpajjati   samāpanno   so   bhikkhu   arahattaphalassa   lābhī  vasī  tena
bhikkhunā      arahattaphalaṃ     sacchikatanti     sampajānamusā     bhaṇantassa
paṭivijānantassa    āpatti   thullaccayassa   na   paṭivijānantassa   āpatti
dukkaṭassa   .pe.   tīhākārehi  yo  te  vihāre  vasi  tassa  bhikkhuno
rāgo  catto  .pe.  doso  catto  .pe.  moho catto vanto mutto
pahīno   paṭinissaṭṭho   ukkheṭito  samukkheṭitoti  sampajānamusā  bhaṇantassa
paṭivijānantassa    āpatti   thullaccayassa   na   paṭivijānantassa   āpatti
dukkaṭassa   .pe.   tīhākārehi  yo  te  vihāre  vasi  tassa  bhikkhuno
rāgā   cittaṃ  vinīvaraṇaṃ  dosā  cittaṃ  vinīvaraṇaṃ  mohā  cittaṃ  vinīvaraṇanti
Sampajānamusā     bhaṇantassa    paṭivijānantassa    āpatti    thullaccayassa
na   paṭivijānantassa   āpatti   dukkaṭassa   pubbe   vassa   hoti  musā
bhaṇissanti    bhaṇantassa    hoti    musā    bhaṇāmīti    bhaṇitassa    hoti
musā    mayā    bhaṇitanti   vinidhāya   diṭṭhiṃ   vinidhāya   khantiṃ   vinidhāya
ruciṃ vinidhāya bhāvaṃ.
     {279.3}  Tīhākārehi  yo  te vihāre vasi so bhikkhu suññāgāre
paṭhamaṃ   jhānaṃ   dutiyaṃ   jhānaṃ   tatiyaṃ   jhānaṃ   catutthaṃ   jhānaṃ   samāpajji
samāpajjati     samāpanno     so    bhikkhu    suññāgāre    catutthassa
jhānassa    lābhī   vasī   tena   bhikkhunā   suññāgāre   catutthaṃ   jhānaṃ
sacchikatanti     sampajānamusā     bhaṇantassa    paṭivijānantassa    āpatti
thullaccayassa     na    paṭivijānantassa    āpatti    dukkaṭassa    pubbe
vassa    hoti    musā   bhaṇissanti   bhaṇantassa   hoti   musā   bhaṇāmīti
bhaṇitassa    hoti    musā   mayā   bhaṇitanti   vinidhāya   diṭṭhiṃ   vinidhāya
khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ 1-.
@Footnote: 1 ito paraṃ tesu tesu potthakesu nānattaṃ hoti. tattha amhākaṃ
@potthake tāva paṇṇarasapi gamanāni evaṃ kātabbānīti paññāyati.
@Yu. Ma. potthakesu peyyālapaṇṇarasagamanāni evameva vitthāretabbānīti.
@rāmaññapotthake pana na kiñci dissati. taṃ yuttaṃ. kasmā.
@tabbaṇṇanāyaṃ yo te vihāre vasīti vārena saddhiṃ peyyālapaṇṇarasakassa
@dassitattā. idaṃ pana rāmaññapotthakaṃ anuvattitvā sodhitanti veditabbaṃ.
     [280]  Tīhākārehi  yo  te  cīvaraṃ  paribhuñji  yo  te piṇḍapātaṃ
paribhuñji  yo  te  senāsanaṃ  paribhuñji  yo te gilānapaccayabhesajjaparikkhāraṃ
paribhuñji  yena  te  vihāro  paribhutto  yena  te cīvaraṃ paribhuttaṃ yena te
piṇḍapāto   paribhutto   yena   te   senāsanaṃ   paribhuttaṃ   yena   te
gilānapaccayabhesajjaparikkhāro    paribhutto    yaṃ   tvaṃ   āgamma   vihāraṃ
adāsi    cīvaraṃ    adāsi    piṇḍapātaṃ    adāsi    senāsanaṃ    adāsi
gilānapaccayabhesajjaparikkhāraṃ     adāsi     so     bhikkhu    suññāgāre
paṭhamaṃ   jhānaṃ   dutiyaṃ   jhānaṃ   tatiyaṃ   jhānaṃ   catutthaṃ   jhānaṃ   samāpajji
samāpajjati     samāpanno     so    bhikkhu    suññāgāre    catutthassa
jhānassa   lābhī    vasī   tena   bhikkhunā   suññāgāre   catutthaṃ   jhānaṃ
sacchikatanti     sampajānamusā     bhaṇantassa    paṭivijānantassa    āpatti
thullaccayassa   na   paṭivijānantassa   āpatti   dukkaṭassa   pubbe   vassa
hoti   musā   bhaṇissanti   bhaṇantassa   hoti   musā   bhaṇāmīti   bhaṇitassa
hoti   musā   mayā   bhaṇitanti   vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ  vinidhāya
ruciṃ vinidhāya bhāvaṃ.
                              Peyyālapaṇṇarasakaṃ niṭṭhitaṃ.
                        Paccayapaṭisaṃyuttavārakathā 1- niṭṭhitā.
     [281]   Anāpatti   adhimānena  anullapanādhippāyassa  ummattakassa
khittacittassa vedanaṭṭassa ādikammikassāti.
@Footnote: 1 Rā. paccayapaṭisaṃyuttakathā. Yu. Ma. potthakesu pana na kiñci dissati.
     [282] Adhimāne 1- araññamhi        piṇḍopajjhāriyāpatho
                 saññojanā raho dhammā        vihāro paccupaṭṭhito
                              na dukkaraṃ viriyamathopi maccuno
                              bhāyāvuso vippaṭisāri sammā
                              viriyena yogena arādhanāya
                              atha vedanāya adhivāsanā duve
                 brāhmaṇe pañca vatthūni       aññaṃ byākaraṇā tayo
                 agārāvaraṇā kāmā             rati cāpi apakkami 2-
                              aṭṭhi pesī ubho gāvaghātakā
                              piṇḍo sākuṇiko nicchavorabbhi
                              asi ca sūkariko satti māgavi
                              usu ca kāraṇiko sūci sārathi
                              yo ca sibbiyati sūcako hi so
                              aṇḍabhāri ahū gāmakūṭako
                              kūpe nimuggo hi so pāradāriko
                              gūthakhādī ahū duṭṭhabrāhmaṇo
                              nicchavitthī aticārinī ahū
                              maṅgulitthī ahū ikkhaṇitthikā
@Footnote: 1 Yu. adhimānena. 2 Yu. ratiyā pana pakkami.
                              Okilinī sapattiṅgārokiri
                              sīsacchinno ahū coraghātako
                              bhikkhu bhikkhunī sikkhamānā
                              sāmaṇero atha sāmaṇerikā
                              kassapassa vinayasmiṃ pabbajjā
                              pāpakammaṃ te akariṃsu tāvade
                 tapodā rājagahe yuddhaṃ           nāgānogāhanena ca
                 sobhito arahaṃ bhikkhu                pañcakappasataṃ sareti.
     [283]  Tena  kho  pana  samayena  aññataro  bhikkhu adhimānena aññaṃ
byākāsi   .   tassa   kukkuccaṃ   ahosi   bhagavatā   sikkhāpadaṃ  paññattaṃ
kacci  nu  kho  ahaṃ  pārājikaṃ  āpattiṃ  āpannoti  .  athakho  so bhikkhu
bhagavato etamatthaṃ ārocesi. Anāpatti bhikkhu adhimānenāti.
     [284]  Tena  kho  pana  samayena  aññataro  bhikkhu paṇidhāya araññe
viharati  evaṃ  maṃ  jano  sambhāvessatīti  .  taṃ  jano  sambhāvesi. Tassa
kukkuccaṃ   ahosi   .pe.  anāpatti  bhikkhu  pārājikassa  na  ca  bhikkhave
paṇidhāya araññe vatthabbaṃ yo vaseyya āpatti dukkaṭassāti.
     {284.1}  Tena  kho  pana samayena aññataro bhikkhu paṇidhāya piṇḍāya
carati  evaṃ  maṃ  jano sambhāvessatīti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ
ahosi   .pe.   anāpatti  bhikkhu  pārājikassa  na  ca  bhikkhave  paṇidhāya
piṇḍāya caritabbaṃ yo careyya āpatti dukkaṭassāti.
     [285]   Tena   kho   pana   samayena   aññataro  bhikkhu  aññataraṃ
bhikkhuṃ   etadavoca   ye   āvuso   amhākaṃ  upajjhāyassa  saddhivihārikā
sabbe  va  arahantoti  .  tassa  kukkuccaṃ  ahosi  .  bhagavato  etamatthaṃ
ārocesi  .  kiṃcitto  tvaṃ  bhikkhūti  .  ullapanādhippāyo ahaṃ bhagavāti.
Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti.
     {285.1}   Tena   kho  pana  samayena  aññataro  bhikkhu  aññataraṃ
bhikkhuṃ   etadavoca   ye   āvuso   amhākaṃ  upajjhāyassa  antevāsikā
sabbe   va   mahiddhikā   mahānubhāvāti   .   tassa  kukkuccaṃ  ahosi .
Bhagavato    etamatthaṃ    ārocesi    .   kiṃcitto   tvaṃ   bhikkhūti  .
Ullapanādhippāyo   ahaṃ   bhagavāti   .   anāpatti   bhikkhu   pārājikassa
āpatti thullaccayassāti.
     [286]   Tena   kho   pana   samayena   aññataro  bhikkhu  paṇidhāya
caṅkamati  1-  evaṃ  maṃ  jano  sambhāvessatīti  .  taṃ  jano sambhāvesi.
Tassa   kukkuccaṃ  ahosi  .  bhagavato  etamatthaṃ  ārocesi  .  anāpatti
bhikkhu    pārājikassa    na   ca   bhikkhave   paṇidhāya   caṅkamitabbaṃ   yo
caṅkameyya āpatti dukkaṭassāti.
     {286.1}   Tena   kho   pana  samayena  aññataro  bhikkhu  paṇidhāya
tiṭṭhati    .pe.    paṇidhāya   nisīdati   2-   .pe.   paṇidhāya   seyyaṃ
kappeti  3-  evaṃ  maṃ  jano  sambhāvessatīti  .  taṃ  jano sambhāvesi.
@Footnote: 1 Yu. Ma. caṅkami. 2 Yu. Ma. nisīdi. 3 sabbattha kappesīti dissati.
Tassa   kukkuccaṃ  ahosi  .  bhagavato  etamatthaṃ  ārocesi  .  anāpatti
bhikkhu   pārājikassa  na  ca  bhikkhave  paṇidhāya  seyyā  kappetabbā  1-
yo kappeyya āpatti dukkaṭassāti.
     [287]   Tena   kho   pana  samayena  aññataro  bhikkhu  aññatarassa
bhikkhuno    uttarimanussadhammaṃ    ullapati   .   sopi   evamāha   mayhaṃpi
āvuso    saññojanā    pahīnāti    .   tassa   kukkuccaṃ   ahosi  .
Bhagavato   etamatthaṃ   ārocesi   .   āpattiṃ   tvaṃ   bhikkhu  āpanno
pārājikanti.
     [288]   Tena   kho   pana   samayena  aññataro  bhikkhu  rahogato
uttarimanussadhammaṃ   ullapati   .   paracittavidū  bhikkhu  taṃ  bhikkhuṃ  apasādesi
mā   āvuso   evarūpaṃ   abhaṇi   nattheso  tuyhanti  .  tassa  kukkuccaṃ
ahosi  .  bhagavato  etamatthaṃ  ārocesi  .  anāpatti bhikkhu pārājikassa
āpatti dukkaṭassāti.
     {288.1}  Tena  kho  pana samayena aññataro bhikkhu rahogato uttari-
manussadhammaṃ  ullapati  .  devatā  taṃ  bhikkhuṃ apasādesi mā bhante evarūpaṃ
abhaṇi  nattheso  tuyhanti  .  tassa  kukkuccaṃ  ahosi . Bhagavato etamatthaṃ
ārocesi. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
     [289]   Tena   kho   pana   samayena   aññataro  bhikkhu  aññataraṃ
upāsakaṃ   etadavoca   yo   āvuso   tuyhaṃ  vihāre  vasati  so  bhikkhu
@Footnote: 1 sabbattha seyyaṃ kappetabbanti dissati.
Arahāti  .  so  ca  bhikkhu  1-  tassa  vihāre  vasati  .  tassa kukkuccaṃ
ahosi   .  bhagavato  etamatthaṃ  ārocesi  .  kiṃcitto  tvaṃ  bhikkhūti .
Ullapanādhippāyo   ahaṃ   bhagavāti   .   anāpatti   bhikkhu   pārājikassa
āpatti thullaccayassāti.
     {289.1}  Tena  kho  pana  samayena aññataro bhikkhu aññataraṃ upāsakaṃ
etadavoca  yaṃ  tvaṃ  āvuso  bhikkhuṃ   upaṭṭhāsi 2- cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārena  so  bhikkhu  arahāti  .  so  ca  taṃ bhikkhuṃ
upaṭṭhāti    3-   cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena  .
Tassa  kukkuccaṃ  ahosi  .  bhagavato  etamatthaṃ  ārocesi . Kiṃcitto tvaṃ
bhikkhūti  .  ullapanādhippāyo  ahaṃ  bhagavāti . Anāpatti bhikkhu pārājikassa
āpatti thullaccayassāti.
     [290]   Tena   kho   pana   samayena   aññataro  bhikkhu  gilāno
hoti   .   taṃ   bhikkhū  etadavocuṃ  atthāyasmato  uttarimanussadhammoti .
Nāvuso    dukkaraṃ   aññaṃ   byākātunti   .   tassa   kukkuccaṃ   ahosi
ye   kho   te   bhagavato   sāvakā   te   evaṃ   vadeyyuṃ  ahañcamhi
na    bhagavato   sāvako   kacci   nu   kho   ahaṃ   pārājikaṃ   āpattiṃ
āpannoti   .   bhagavato   etamatthaṃ   ārocesi   .   kiṃcitto   tvaṃ
bhikkhūti   .   anullapanādhippāyo   ahaṃ   bhagavāti   .   anāpatti  bhikkhu
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na paññāyati. 2 Yu. Ma. upaṭṭhesi.
@3 Yu. Ma. upaṭṭheti.
Anullapanādhippāyassāti 1-.
     {290.1}   Tena   kho   pana  samayena  aññataro  bhikkhu  gilāno
hoti   .   taṃ   bhikkhū  etadavocuṃ  atthāyasmato  uttarimanussadhammoti .
Ārādhanīyo   kho  āvuso  dhammo  āraddhaviriyenāti  .  tassa  kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti.
     {290.2}  Tena  kho  pana  samayena aññataro bhikkhu gilāno hoti.
Taṃ  bhikkhū  etadavocuṃ  mā  kho  āvuso  bhāyīti . Nāhaṃ āvuso maccuno
bhāyāmīti    .    tassa   kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu
anullapanādhippāyassāti.
     {290.3}  Tena  kho  pana  samayena aññataro bhikkhu gilāno hoti.
Taṃ  bhikkhū  etadavocuṃ  mā  kho  āvuso bhāyīti. Yo nūnāvuso vippaṭisārī
assa   so   bhāyeyyāti   .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu anullapanādhippāyassāti.
     {290.4}   Tena   kho   pana  samayena  aññataro  bhikkhu  gilāno
hoti   .   taṃ   bhikkhū  etadavocuṃ  atthāyasmato  uttarimanussadhammoti .
Ārādhanīyo    kho    āvuso   dhammo   sammāpayuttenāti   .   tassa
kukkuccaṃ ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti.
     {290.5}     Tena     kho     pana     samayena     aññataro
@Footnote: 1 ito pure yuropiyapotthake ekaṃ vatthu atirekaṃ hoti. tattha
@hi vuttaṃ tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ
@bhikkhū etadavocuṃ atthāyasmato uttarimanussadhammoti. na āvuso
@dukkaraṃ ārādhetunti. tassa kukkuccaṃ ahosi .pe. anāpatti
@bhikkhu anullapanādhippāyassāti. taṃ sabbesu potthakesu na dissati.
Bhikkhu    gilāno    hoti   .   taṃ   bhikkhū   etadavocuṃ   atthāyasmato
uttarimanussadhammoti     .     ārādhanīyo    kho    āvuso    dhammo
āraddhaviriyenāti    .    tassa   kukkuccaṃ   ahosi   .pe.   anāpatti
bhikkhu    anullapanādhippāyassāti    .    tena    kho    pana   samayena
aññataro   bhikkhu  gilāno  hoti  .  taṃ  bhikkhū  etadavocuṃ  atthāyasmato
uttarimanussadhammoti  .  ārādhanīyo  kho  āvuso dhammo yuttayogenāti.
Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti.
     {290.6}  Tena  kho  pana  samayena aññataro bhikkhu gilāno hoti.
Taṃ    bhikkhū   etadavocuṃ   kaccāvuso   khamanīyaṃ   kacci   yāpanīyanti  .
Nāvuso  sakkā  yena  vā  tena  vā  adhivāsetunti  .  tassa  kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti.
     {290.7}  Tena  kho  pana  samayena aññataro bhikkhu gilāno hoti.
Taṃ  bhikkhū  etadavocuṃ  kaccāvuso  khamanīyaṃ kacci yāpanīyanti. Nāvuso sakkā
puthujjanena   adhivāsetunti   .   tassa  kukkuccaṃ  ahosi  .pe.  bhagavato
etamatthaṃ  ārocesi  .  kiṃcitto  tvaṃ  bhikkhūti  .  ullapanādhippāyo ahaṃ
bhagavāti. Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti.
     [291]   Tena   kho   pana  samayena  aññataro  brāhmaṇo  bhikkhū
nimantetvā    etadavoca   āyantu   bhonto   arahantoti   .   tesaṃ
kukkuccaṃ   ahosi   mayañcamhā   na   arahanto   1-  ayañca  brāhmaṇo
@Footnote: 1 Yu. Ma. anarahanto.
Amhe  arahantavādena  samudācarati  kathaṃ  nu  kho amhehi paṭipajjitabbanti.
Bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave pasādabhaññeti.
     {291.1}   Tena  kho  pana  samayena  aññataro  brāhmaṇo  bhikkhū
nimantetvā    etadavoca    nisīdantu    bhonto    arahantoti   .pe.
Bhuñjantu   bhonto   arahantoti   .pe.   tappentu  bhonto  arahantoti
.pe.   gacchantu   bhonto   arahantoti   .   tesaṃ   kukkuccaṃ   ahosi
mayañcamhā   na   arahanto   ayañca   brāhmaṇo  amhe  arahantavādena
samudācarati    kathaṃ   nu   kho   amhehi   paṭipajjitabbanti   .   bhagavato
etamatthaṃ ārocesuṃ. Anāpatti bhikkhave pasādabhaññeti.
     [292]   Tena   kho   pana  samayena  aññataro  bhikkhu  aññatarassa
bhikkhuno    uttarimanussadhammaṃ    ullapati   .   sopi   evamāha   mayhaṃpi
āvuso    āsavā    pahīnāti   .   tassa   kukkuccaṃ   ahosi   .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {292.1}   Tena  kho  pana  samayena  aññataro  bhikkhu  aññatarassa
bhikkhuno   uttarimanussadhammaṃ  ullapati  .  sopi  evamāha  mayhaṃpi  āvuso
ete  dhammā  saṃvijjantīti  .  tassa  kukkuccaṃ  ahosi. Bhagavato etamatthaṃ
ārocesi. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
     {292.2}  Tena  kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno
uttarimanussadhammaṃ  ullapati  .  sopi evamāha ahaṃpi āvuso etesu dhammesu
sandissāmīti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. Āpattiṃ
Tvaṃ bhikkhu āpanno pārājikanti.
     [293]  Tena  kho  pana  samayena  aññataraṃ bhikkhuṃ ñātakā etadavocuṃ
ehi  bhante  agāraṃ  ajjhāvasāti  .  abhabbo kho āvuso mādiso agāraṃ
ajjhāvasitunti  .  tassa  kukkuccaṃ  ahosi. Bhagavato etamatthaṃ ārocesi.
Kiṃcitto  tvaṃ  bhikkhūti  .  anullapanādhippāyo  ahaṃ  bhagavāti  .  anāpatti
bhikkhu anullapanādhippāyassāti.
     {293.1}  Tena  kho  pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ
ehi  bhante  kāme  paribhuñjāti  .  āvaṭā  me  āvuso  kāmāti .
Tassa   kukkuccaṃ   ahosi  .  bhagavato  etamatthaṃ  ārocesi  .  kiṃcitto
tvaṃ   bhikkhūti   .   anullapanādhippāyo   ahaṃ   bhagavāti   .   anāpatti
bhikkhu anullapanādhippāyassāti.
     {293.2}  Tena  kho  pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ
abhiramasi  bhanteti  .  abhirato  ahaṃ  āvuso  paramāya  abhiratiyāti. Tassa
kukkuccaṃ  ahosi  ye  kho  te bhagavato sāvakā te evaṃ vadeyyuṃ ahañcamhi
na  bhagavato  sāvako  kacci  nu  kho  ahaṃ  pārājikaṃ āpattiṃ āpannoti.
Bhagavato  etamatthaṃ  ārocesi . Kiṃcitto tvaṃ bhikkhūti. Anullapanādhippāyo
ahaṃ bhagavāti. Anāpatti bhikkhu anullapanādhippāyassāti.
     [294]   Tena  kho  pana  samayena  sambahulā  bhikkhū  katikaṃ  katvā
aññatarasmiṃ    āvāse    vassaṃ   upagacchiṃsu   yo   imamhā   āvāsā
paṭhamaṃ   pakkamissati   taṃ   mayaṃ   arahāti   jānissāmāti   .   aññataro
Bhikkhu   maṃ  arahāti  jānantūti  tamhā  āvāsā  paṭhamaṃ  pakkāmi  1- .
Tassa   kukkuccaṃ   ahosi   kacci   nu   kho   ahaṃ   pārājikaṃ   āpattiṃ
āpannoti   .   bhagavato   etamatthaṃ   ārocesi   .   āpattiṃ   tvaṃ
bhikkhu āpanno pārājikanti.
     [295]  Tena  2-  samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana  samayena  āyasmā  ca  lakkhaṇo
āyasmā    ca   mahāmoggallāno   gijjhakūṭe   pabbate   viharanti  .
Athakho     āyasmā    mahāmoggallāno    pubbaṇhasamayaṃ    nivāsetvā
pattacīvaramādāya    yenāyasmā    lakkhaṇo   tenupasaṅkami   upasaṅkamitvā
āyasmantaṃ    lakkhaṇaṃ    etadavoca    āyāmāvuso    lakkhaṇa   rājagahaṃ
piṇḍāya   pavisissāmāti   .   evamāvusoti   kho   āyasmā   lakkhaṇo
āyasmato    mahāmoggallānassa    paccassosi   .   athakho   āyasmā
mahāmoggallāno     gijjhakūṭā    pabbatā    orohanto    aññatarasmiṃ
padese   sitaṃ   pātvākāsi   .  athakho  āyasmā  lakkhaṇo  āyasmantaṃ
mahāmoggallānaṃ   etadavoca   ko   nu   kho  āvuso  mahāmoggallāna
hetu   ko   paccayo  sitassa  pātukammāyāti  .  akālo  kho  āvuso
lakkhaṇa   etassa  paṇhassa  byākaraṇāya  3-  bhagavato  maṃ  santike  etaṃ
paṇhaṃ   pucchāti   .   athakho   āyasmā   ca   lakkhaṇo   āyasmā  ca
@Footnote: 1 Yu. Ma. pakkami. 2 Yu. Rā. tena kho pana. 3 Yu. Ma. potthakesu
@ayaṃ  pāṭho na dissati.
Mahāmoggallāno     rājagahe     piṇḍāya     caritvā     pacchābhattaṃ
piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā  bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinno  kho  āyasmā
lakkhaṇo     āyasmantaṃ     mahāmoggallānaṃ    etadavoca    idhāyasmā
mahāmoggallāno     gijjhakūṭā    pabbatā    orohanto    aññatarasmiṃ
padese  sitaṃ  pātvākāsi  ko  nu  kho  āvuso  moggallāna  hetu ko
paccayo    sitassa    pātukammāyāti   .   idhāhaṃ   āvuso   gijjhakūṭā
pabbatā   orohanto   addasaṃ   aṭṭhikasaṅkhalikaṃ  vehāsaṃ  gacchantaṃ  tamenaṃ
gijjhāpi  kaṅkāpi  1-  kulalāpi  anupatitvā  anupatitvā phāsuḷantarikāhi 2-
vitudenti  vitacchenti  3-  virājenti  4-  svāssudaṃ 5- aṭṭassaraṃ karoti
tassa   mayhaṃ   āvuso  etadahosi  acchariyaṃ  vata  bho  abbhūtaṃ  vata  bho
evarūpopi   nāma   satto   bhavissati  evarūpopi  nāma  yakkho  bhavissati
evarūpopi  nāma  peto  bhavissati  6-  evarūpopi nāma attabhāvapaṭilābho
bhavissatīti   .   bhikkhū   ujjhāyanti   khīyanti  vipācenti  uttarimanussadhammaṃ
āyasmā    mahāmoggallāno   ullapatīti   .   athakho   bhagavā   bhikkhū
@Footnote: 1 Yu. Ma. kākāpi. 2 Ma. phāsuḷantarikādīhi. 3-4 Yu. Ma. potthakesu
@idaṃ pāṭhadvayaṃ na dissati. 5 tabbaṇṇanāyaṃ sāsudanti āgataṃ. tattha hi
@vuttaṃ sāsudaṃ aṭṭassaraṃ karotīti ettha sudanti nipāto. sā
@aṭṭhikasaṅkhalikā aṭṭassaraṃ āturassaraṃ karotīti attho. 6 evarūpopi
@nāma peto bhavissatīti Yu. Ma. potthakesu na dissati.
Āmantesi    cakkhubhūtā   vata   bhikkhave   sāvakā   viharanti   ñāṇabhūtā
vata   bhikkhave   sāvakā   viharanti   yatra   hi  nāma  sāvako  evarūpaṃ
ñassati   vā   dakkhati   vā   sakkhiṃ  vā  karissati  pubbe  va  me  so
bhikkhave   satto   diṭṭho   ahosi   apicāhaṃ   na   byākāsiṃ  ahañcetaṃ
byākareyyaṃ   pare   ca   me  na  saddaheyyuṃ  ye  me  na  saddaheyyuṃ
tesantaṃ   assa   dīgharattaṃ   ahitāya   dukkhāya   eso  bhikkhave  satto
imasmiṃyeva   rājagahe  goghātako  ahosi  so  tassa  kammassa  vipākena
bahūni    vassāni    bahūni    vassasatāni    bahūni   vassasahassāni   bahūni
vassasatasahassāni   niraye   pacitvā   tasseva   kammassa  vipākāvasesena
evarūpaṃ   attabhāvapaṭilābhaṃ   paṭisaṃvedeti   saccaṃ   bhikkhave  moggallāno
āha anāpatti bhikkhave moggallānassāti .pe.
     {295.1}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
maṃsapesiṃ  vehāsaṃ  gacchantaṃ  tamenaṃ  gijjhāpi  kaṅkāpi  kulalāpi  anupatitvā
anupatitvā  vitudenti  1-  vitacchenti  virājenti  2- svāssudaṃ aṭṭassaraṃ
karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe goghātako ahosi .pe.
     {295.2}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
maṃsapiṇḍaṃ  vehāsaṃ  gacchantaṃ  tamenaṃ  gijjhāpi  kaṅkāpi  kulalāpi  anupatitvā
anupatitvā    vitudenti   vitacchenti   virājenti   svāssudaṃ   aṭṭassaraṃ
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho natthi. 2 Yu. Ma. vibhajenti. ito
@paraṃ pacchimaṃ pāṭhadvayaññeva tattha dissati no purimo pāṭho.
Karoti   .pe.  eso  bhikkhave  satto  imasmiṃyeva  rājagahe  sākuṇiko
ahosi .pe.
     {295.3}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
nicchaviṃ   purisaṃ   vehāsaṃ   gacchantaṃ   tamenaṃ   gijjhāpi  kaṅkāpi  kulalāpi
anupatitvā   anupatitvā   vitudenti   vitacchenti   virājenti   svāssudaṃ
aṭṭassaraṃ   karoti  .pe.  eso  bhikkhave  satto  imasmiṃyeva  rājagahe
orabbhiko ahosi .pe.
     {295.4}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
asilomaṃ  purisaṃ  vehāsaṃ  gacchantaṃ  tassa  te  asī  uppatitvā  uppatitvā
tasseva   kāye   nipatanti   svāssudaṃ  aṭṭassaraṃ  karoti  .pe.  eso
bhikkhave satto imasmiṃyeva rājagahe sūkariko ahosi .pe.
     {295.5}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
sattilomaṃ  purisaṃ  vehāsaṃ  gacchantaṃ  tassa tā sattiyo uppatitvā uppatitvā
tasseva  kāye  nipatanti  svāssudaṃ  aṭṭassaraṃ karoti .pe. Eso bhikkhave
satto imasmiṃyeva rājagahe māgaviko ahosi .pe.
     {295.6}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
usulomaṃ  purisaṃ  vehāsaṃ  gacchantaṃ  tassa  te  usū  uppatitvā  uppatitvā
tasseva   kāye   nipatanti   svāssudaṃ  aṭṭassaraṃ  karoti  .pe.  eso
bhikkhave satto imasmiṃyeva rājagahe kāraṇiko ahosi .pe.
     {295.7}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
sūcilomaṃ  purisaṃ  vehāsaṃ  gacchantaṃ  tassa  tā  sūciyo uppatitvā uppatitvā
Tasseva    kāye    nipatanti    svāssudaṃ   aṭṭassaraṃ   karoti   .pe.
Eso bhikkhave satto imasmiṃyeva rājagahe sārathi ahosi .pe.
     {295.8}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
sūcilomaṃ  purisaṃ  vehāsaṃ  gacchantaṃ  tassa  tā  sūciyo sīse pavisitvā mukhato
nikkhamanti   mukhe   pavisitvā  urato  nikkhamanti  ure  pavisitvā  udarato
nikkhamanti   udare   pavisitvā  ūrūhi  nikkhamanti  ūrūsu  pavisitvā  jaṅghāhi
nikkhamanti   jaṅghāsu   pavisitvā   pādehi  nikkhamanti  svāssudaṃ  aṭṭassaraṃ
karoti    .pe.    eso    bhikkhave   satto   imasmiṃyeva   rājagahe
sūciko 1- ahosi .pe.
     {295.9}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto addasaṃ
kumbhaṇḍaṃ   purisaṃ   vehāsaṃ   gacchantaṃ   so   2-   gacchantopi   te  va
aṇḍe   khandhe   oropetvā   gacchanti  nisīdantopi  tesveva  aṇḍesu
nisīdati   tamenaṃ   gijjhāpi   kaṅkāpi   kulalāpi   anupatitvā   anupatitvā
vitudenti   vitacchenti   virājenti   svāssudaṃ  aṭṭassaraṃ  karoti  .pe.
Eso bhikkhave satto imasmiṃyeva rājagahe gāmakūṭo ahosi .pe.
     {295.10}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā orohanto addasaṃ
purisaṃ  gūthakūpe  sasīsakaṃ  nimuggaṃ  .pe.  eso  bhikkhave  satto imasmiṃyeva
rājagahe paradāriko ahosi .pe.
     {295.11}   Idhāhaṃ   āvuso   gijjhakūṭā   pabbatā  orohanto
addasaṃ    purisaṃ    gūthakūpe    sasīsakaṃ   nimuggaṃ   ubhohi   hatthehi   gūthaṃ
khādantaṃ    .pe.    eso   bhikkhave   satto   imasmiṃyeva   rājagahe
@Footnote: 1 Yu. Ma. sūcako. 2 Yu. sa..
Duṭṭhabrāhmaṇo    ahosi   so   kassapassa   sammāsambuddhassa   pāvacane
bhikkhusaṅghaṃ   bhattena   nimantetvā   doṇiyā   gūthassa  pūrāpetvā  kālaṃ
ārocāpetvā  etadavoca  ito  1-  bhonto  yāvadatthaṃ  bhuñjantu ceva
harantu   cāti   so   tassa   kammassa   vipākena  bahūni  vassāni  bahūni
vassasatāni    bahūni    vassasahassāni    bahūni   vassasatasahassāni   niraye
pacitvā   tasseva   kammassa   vipākāvasesena  evarūpaṃ  attabhāvapaṭilābhaṃ
paṭisaṃvedeti   saccaṃ   bhikkhave   moggallāno   āha  anāpatti  bhikkhave
moggallānassāti    .pe.    idhāhaṃ    āvuso    gijjhakūṭā   pabbatā
orohanto   addasaṃ   nicchaviṃ   itthiṃ  vehāsaṃ  gacchantiṃ  tamenaṃ  gijjhāpi
kaṅkāpi  kulalāpi  anupatitvā  anupatitvā  vitudenti  vitacchenti virājenti
sāssudaṃ   aṭṭassaraṃ  karoti  esā  bhikkhave  itthī  imasmiṃyeva  rājagahe
aticārinī   ahosi  .pe.  saccaṃ  bhikkhave  moggallāno  āha  anāpatti
bhikkhave moggallānassāti.
     {295.12} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ
duggandhaṃ   maṅguliṃ   vehāsaṃ   gacchantiṃ  tamenaṃ  gijjhāpi  kaṅkāpi  kulalāpi
anupatitvā  anupatitvā  vitudenti  vitacchenti  virājenti sāssudaṃ aṭṭassaraṃ
karoti .pe. Esā bhikkhave itthī imasmiṃyeva rājagahe ikkhaṇikā ahosi .pe.
Idhāhaṃ   āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ  itthiṃ  uppakkaṃ
okiliniṃ  okiraṇiṃ  vehāsaṃ  gacchantiṃ  sāssudaṃ aṭṭassaraṃ karoti .pe. Esā
@Footnote: 1 Yu. Ma. aho.
Bhikkhave   itthī   kāliṅgassa   rañño   aggamahesī   ahosi   1-   sā
issāpakatā sapattiṃ aṅgārakaṭāhena okiri .pe.
     {295.13}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā orohanto addasaṃ
asīsakabandhaṃ  vehāsaṃ  gacchantaṃ  tassa  ure akkhīni ceva honti mukhañca tamenaṃ
gijjhāpi   kaṅkāpi  kulalāpi  anupatitvā  anupatitvā  vitudenti  vitacchenti
virājenti svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva
rājagahe dāmariko 2- nāma coraghātako ahosi .pe.
     {295.14}  Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā orohanto addasaṃ
bhikkhuṃ  vehāsaṃ gacchantaṃ tassa saṅghāṭipi ādittā sampajjalitā sañjotibhūtā 3-
pattopi   āditto  sampajjalito  sañjotibhūto  4-  kāyabandhanaṃpi  ādittaṃ
sampajjalitaṃ  sañjotibhūtaṃ  5-  kāyopi  āditto  sampajjalito  sañjotibhūto
svāssudaṃ   aṭṭassaraṃ   karoti   .pe.  eso  bhikkhave  bhikkhu  kassapassa
sammāsambuddhassa pāvacane pāpabhikkhu ahosi .pe.
     {295.15}   Idhāhaṃ   āvuso   gijjhakūṭā   pabbatā  orohanto
addasaṃ   bhikkhuniṃ   .pe.   addasaṃ   sikkhamānaṃ   addasaṃ  sāmaṇeraṃ  addasaṃ
sāmaṇeriṃ     vehāsaṃ     gacchantiṃ     tassā    saṅghāṭipi    ādittā
sampajjalitā     sañjotibhūtā     pattopi     āditto     sampajjalito
sañjotibhūto   kāyabandhanaṃpi   ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ   kāyopi
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho natthi. 2 Yu. Ma. hāriko.
@3-4-5 yamidha sañjotibhūtā sañjotibhūto sañjotibhūtanti likhiyati
@taṃ katthaci sajjotibhūtā sajjotibhūto sajjotibhūtanti.
Āditto    sampajjalito    sañjotibhūto    sāssudaṃ   aṭṭassaraṃ   karoti
tassa   mayhaṃ   āvuso  etadahosi  acchariyaṃ  vata  bho  abbhūtaṃ  vata  bho
evarūpopi   nāma   satto   bhavissati  evarūpopi  nāma  yakkho  bhavissati
evarūpopi   nāma   peto  bhavissati  evarūpopi  nāma  attabhāvapaṭilābho
bhavissatīti   .   bhikkhū   ujjhāyanti   khīyanti  vipācenti  uttarimanussadhammaṃ
āyasmā mahāmoggallāno ullapatīti.
     {295.16}  Athakho  bhagavā  bhikkhū  āmantesi cakkhubhūtā vata bhikkhave
sāvakā  viharanti  ñāṇabhūtā  vata  bhikkhave  sāvakā  viharanti yatra hi nāma
sāvako  evarūpaṃ  ñassati  vā  dakkhati  vā sakkhiṃ vā karissati pubbe va me
sā  bhikkhave  sāmaṇerī  diṭṭhā  ahosi  apicāhaṃ  na  byākāsiṃ  ahañcetaṃ
byākareyyaṃ  pare  ca  me  na  saddaheyyuṃ  ye me na saddaheyyuṃ tesantaṃ
assa   dīgharattaṃ   ahitāya  dukkhāya  esā  bhikkhave  sāmaṇerī  kassapassa
sammāsambuddhassa   pāvacane   pāpasāmaṇerī   ahosi  sā  tassa  kammassa
vipākena   bahūni   vassāni  bahūni  vassasatāni  bahūni  vassasahassāni  bahūni
vassasatasahassāni   niraye   pacitvā   tasseva   kammassa  vipākāvasesena
evarūpaṃ   attabhāvapaṭilābhaṃ   paṭisaṃvedeti   saccaṃ   bhikkhave  moggallāno
āha anāpatti bhikkhave moggallānassāti.
     [296]   Athakho   āyasmā   mahāmoggallāno  bhikkhū  āmantesi
yatāyaṃ   āvuso   tapodā   sandati   so   daho  acchodako  sītodako
sātodako   setodako  supatittho  ramaṇīyo  pahūtamacchakacchapo  cakkamattāni
Ca   padumāni   pupphanti   atha   ca  panāyaṃ  tapodā  kuthitā  sandatīti .
Bhikkhū    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā
mahāmoggallāno   evaṃ   vakkhati   yatāyaṃ   āvuso   tapodā   sandati
so   daho   acchodako   sītodako   sātodako   setodako  supatittho
ramaṇīyo   pahūtamacchakacchapo   cakkamattāni   ca   padumāni   pupphanti   atha
ca    panāyaṃ   tapodā   kuthitā   sandatīti   uttarimanussadhammaṃ   āyasmā
mahāmoggallāno   ullapatīti   .   bhagavato   etamatthaṃ   ārocesuṃ .
Yatāyaṃ   bhikkhave   tapodā   sandati   so   daho  acchodako  sītodako
sātodako   setodako  supatittho  ramaṇīyo  pahūtamacchakacchapo  cakkamattāni
ca   padumāni   pupphanti   apicāyaṃ  bhikkhave  tapodā  dvinnaṃ  mahānirayānaṃ
antarikāya    āgacchati    tenāyaṃ    tapodā   kuthitā   sandati   saccaṃ
bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti.
     [297]  Tena  kho  pana  samayena rājā māgadho seniyo bimbisāro
licchavīhi   saddhiṃ   saṅgāmento   pabhaggo  hoti  .  atha  rājā  pacchā
senaṃ  saṅkaḍḍhitvā  licchaviyo  1-  parājesi  .  saṅgāme  ca nandi carati
raññā  licchaviyo  2-  pabhaggāti  .  athakho  āyasmā  mahāmoggallāno
bhikkhū   āmantesi   rājā   āvuso   licchavīhi   pabhaggo  saṅgāme  ca
nandi   carati   raññā  licchaviyo  pabhaggāti  .  bhikkhū  ujjhāyanti  khīyanti
vipācenti   kathaṃ   hi   nāma  āyasmā  mahāmoggallāno  evaṃ  vakkhati
@Footnote: 1 licchavī vā licchavino vāti amhākaṃ khanti. 2 Yu. Ma. licchavī.
Rājā   āvuso   licchavīhi   pabhaggo  saṅgāme  ca  nandi  carati  raññā
licchaviyo    pabhaggāti    uttarimanussadhammaṃ   āyasmā   mahāmoggallāno
ullapatīti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  paṭhamaṃ  bhikkhave  rājā
licchavīhi   pabhaggo   atha   rājā   pacchā  senaṃ  saṅkaḍḍhitvā  licchaviyo
parājesi   saccaṃ   bhikkhave   moggallāno   āha   anāpatti   bhikkhave
moggallānassāti.
     [298]   Athakho   āyasmā   mahāmoggallāno  bhikkhū  āmantesi
idhāhaṃ  āvuso  sappinikāya  nadiyā  tīre  āneñjaṃ 1- samādhiṃ samāpanno
nāgānaṃ   ogayha  uttarantānaṃ  koñcaṃ  karontānaṃ  saddaṃ  assosinti .
Bhikkhū    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā
mahāmoggallāno   evaṃ   vakkhati   idhāhaṃ   āvuso  sappinikāya  nadiyā
tīre   āneñjaṃ   samādhiṃ   samāpanno   nāgānaṃ   ogayha  uttarantānaṃ
koñcaṃ    karontānaṃ    saddaṃ   assosinti   uttarimanussadhammaṃ   āyasmā
mahāmoggallāno   ullapatīti   .   bhagavato   etamatthaṃ   ārocesuṃ .
Attheso   bhikkhave   samādhi   so   ca  kho  aparisuddho  saccaṃ  bhikkhave
moggallāno āha anāpatti bhikkhave moggallānassāti.
     [299]  Athakho  āyasmā  sobhito  bhikkhū  āmantesi  ahaṃ āvuso
pañca    kappasatāni    anussarāmīti    .    bhikkhū   ujjhāyanti   khīyanti
vipācenti   kathaṃ   hi   nāma   āyasmā   sobhito   evaṃ  vakkhati  ahaṃ
@Footnote: 1 Yu. Ma. ānañjaṃ.
Āvuso   pañca   kappasatāni   anussarāmīti   uttarimanussadhammaṃ   āyasmā
sobhito  ullapatīti  .  bhagavato  etamatthaṃ  ārocesuṃ. Atthesā bhikkhave
sobhitassa  sā  ca  kho  ekāyeva  jāti  saccaṃ  bhikkhave  sobhito  āha
anāpatti bhikkhave sobhitassāti.
                              Catutthapārājikaṃ niṭṭhitaṃ.
                                       -------------
     [300]  Uddiṭṭhā  kho  āyasmanto  cattāro  pārājikā  dhammā
yesaṃ   bhikkhu  aññataraṃ  vā  aññataraṃ  vā  āpajjitvā  na  labhati  bhikkhūhi
saddhiṃ  saṃvāsaṃ  yathā  pure  tathā  pacchā  pārājiko  hoti  asaṃvāso .
Tatthāyasmante   pucchāmi   kaccittha  parisuddhā  dutiyampi  pucchāmi  kaccittha
parisuddhā   tatiyampi   pucchāmi   kaccittha  parisuddhā  parisuddhetthāyasmanto
tasmā tuṇhī. Evametaṃ dhārayāmīti.
                                Pārājikakaṇḍaṃ niṭṭhitaṃ.
                                      ----------------
                                      Tassuddānaṃ.
                Methunādinnadānañca       manussaviggahuttari
                pārājikāni cattāri         chejjavatthū asaṃsayāti.
                                      --------------



             The Pali Tipitaka in Roman Character Volume 1 page 1-220. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=1&items=657              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=1&items=657&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=1&items=655              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=1&items=655              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :