ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [40]   Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa  santike  ānetvā

--------------------------------------------------------------------------------------------- page54.

Vaccamaggena aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa . Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ na sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa . Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ na sādiyati paviṭṭhaṃ na sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa . Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ na sādiyati paviṭṭhaṃ na sādiyati ṭhitaṃ na sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa . Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ na sādiyati paviṭṭhaṃ na sādiyati ṭhitaṃ na sādiyati uddharaṇaṃ na sādiyati anāpatti. {40.1} Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena .pe. mukhena aṅgajātaṃ abhinisīdenti . So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti. {40.2} Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ suttaṃ mattaṃ ummattaṃ pamattaṃ mataṃ akkhāyitaṃ mataṃ yebhuyyena akkhāyitaṃ .pe. āpatti pārājikassa . mataṃ yebhuyyena khāyitaṃ bhikkhussa

--------------------------------------------------------------------------------------------- page55.

Santike ānetvā vaccamaggena passāvamaggena mukhena aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti. {40.3} Bhikkhupaccatthikā amanussitthiṃ .pe. Tiracchānagatitthiṃ manussa- ubhatobyañjanakaṃ amanussaubhatobyañjanakaṃ tiracchānagataubhatobyañjanakaṃ bhikkhussa santike ānetvā vaccamaggena passāvamaggena mukhena aṅgajātaṃ abhinisīdenti . So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti. {40.4} Bhikkhupaccatthikā tiracchānagataubhatobyañjanakaṃ jāgarantaṃ suttaṃ mattaṃ ummattaṃ pamattaṃ mataṃ akkhāyitaṃ mataṃ yebhuyyena akkhāyitaṃ .pe. Āpatti pārājikassa .pe. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena passāvamaggena mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti. {40.5} Bhikkhupaccatthikā manussapaṇḍakaṃ .pe. amanussapaṇḍakaṃ tiracchānagatapaṇḍakaṃ bhikkhussa santike ānetvā vaccamaggena .pe. Mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa .pe. na sādiyati anāpatti. Bhikkhupaccatthikā tiracchānagatapaṇḍakaṃ jāgarantaṃ suttaṃ mattaṃ pamattaṃ ummattaṃ mataṃ

--------------------------------------------------------------------------------------------- page56.

Akkhāyitaṃ mataṃ yebhuyyena akkhāyitaṃ .pe. āpatti pārājikassa .pe. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena .pe. Mukhena aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti. {40.6} Bhikkhupaccatthikā manussapurisaṃ .pe. amanussapurisaṃ .pe. Tiracchānagatapurisaṃ bhikkhussa santike ānetvā vaccamaggena .pe. Mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti. {40.7} Bhikkhupaccatthikā tiracchānagatapurisaṃ jāgarantaṃ suttaṃ mattaṃ ummattaṃ pamattaṃ mataṃ akkhāyitaṃ mataṃ yebhuyyena akkhāyitaṃ .pe. Āpatti pārājikassa .pe. mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena .pe. Mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti.


             The Pali Tipitaka in Roman Character Volume 1 page 53-56. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=40&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=40&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=40&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=40&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=40              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=6579              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=6579              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :