ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [5]  Tena  kho  pana  samayena  verañjā  dubbhikkhā hoti dvīhitikā
setaṭṭhikā  salākāvuttā  na  sukarā  uñchena  paggahena  yāpetuṃ. Tena
kho   pana   samayena  uttarāpathakā  assavāṇijā  pañcamattehi  assasatehi
verañjāyaṃ  vassāvāsaṃ  upagatā  honti  .  tehi  assamaṇḍalikāsu  bhikkhūnaṃ
patthapatthapūlakaṃ   1-   paññattaṃ  hoti  .  bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   verañjāyaṃ   2-  piṇḍāya  pavisitvā  piṇḍaṃ  alabhamānā
assamaṇḍalikāsu    piṇḍāya   caritvā   patthapatthapūlakaṃ   ārāmaṃ   haritvā
udukkhale  koṭṭetvā  koṭṭetvā  paribhuñjanti  .  āyasmā  panānando
patthapūlakaṃ silāyaṃ piṃsitvā 3- bhagavato upanāmeti. Taṃ bhagavā paribhuñjati.
     {5.1} Assosi kho bhagavā udukkhalasaddaṃ. Jānantāpi tathāgatā pucchanti
jānantāpi  na  pucchanti  kālaṃ  viditvā  pucchanti  kālaṃ viditvā na pucchanti
@Footnote: 1 sabbattha patthapatthamūlakanti pāṭho dissati. 2 Yu. Ma. verañjaṃ.
@3 Yu. Ma. pisitvā.

--------------------------------------------------------------------------------------------- page11.

Atthasañhitaṃ tathāgatā pucchanti no anatthasañhitaṃ anatthasañhite setughāto tathāgatānaṃ . dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti dhammaṃ vā desessāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti . Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi kinnu kho so ānanda udukkhalasaddoti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . sādhu sādhu ānanda tumhehi ānanda sappurisehi vijitaṃ pacchimā janatā sālimaṃsodanaṃ atimaññissatīti. [6] Athakho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca etarahi bhante verañjā dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ imissā bhante mahāpaṭhaviyā heṭṭhimatalaṃ sampannaṃ 1- seyyathāpi khuddakamadhuṃ 2- anīlakaṃ evamassādaṃ sādhāhaṃ bhante paṭhaviṃ parivatteyyaṃ bhikkhū pappaṭakojaṃ paribhuñjissantīti . ye pana te moggallāna paṭhavīnissitā pāṇā te kathaṃ karissasīti. Ekāhaṃ bhante pāṇiṃ abhinimminissāmi seyyathāpi mahāpaṭhavī ye paṭhavīnissitā pāṇā te tattha saṅkāmessāmi ekena hatthena paṭhaviṃ parivattessāmīti. Alaṃ moggallāna @Footnote: 1 Ma. Rā. rasasampannaṃ. 2 Yu. khuddamadhuṃ.

--------------------------------------------------------------------------------------------- page12.

Mā te rucci paṭhaviṃ parivattetuṃ vipallāsaṃpi sattā paṭilabheyyunti. Sādhu bhante sabbo bhikkhusaṅgho uttarakuruṃ piṇḍāya gaccheyyāti. Ye pana te moggallāna bhikkhū aniddhimanto te kathaṃ karissasīti . tathāhaṃ bhante karissāmi yathā sabbe bhikkhū gacchissantīti . alaṃ moggallāna mā te rucci sabbassa bhikkhusaṅghassa uttarakuruṃ piṇḍāya gamananti. [7] Athakho āyasmato sāriputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosīti . athakho āyasmā sāriputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosīti . bhagavato ca sāriputta vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosi bhagavato ca sāriputta kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti . ko nu

--------------------------------------------------------------------------------------------- page13.

Kho bhante hetu ko paccayo yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosīti. {7.1} Bhagavā ca sāriputta vipassī bhagavā ca sikhī bhagavā ca vessabhū kilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ dassetuṃ appakañca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ appaññattaṃ sāvakānaṃ sikkhāpadaṃ anuddiṭṭhaṃ pātimokkhaṃ tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ seyyathāpi sāriputta nānāpupphāni phalake nikkhittāni suttena asaṅgahitāni tāni vāto vikirati vidhamati viddhaṃseti taṃ kissa hetu yathātaṃ suttena asaṅgahitattā evameva kho sāriputta tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ {7.2} kilāsuno ca te buddhā 1- bhagavanto ahesuṃ sāvake 2- cetasā ceto paricca ovadituṃ bhūtapubbaṃ sāriputta vessabhū bhagavā arahaṃ sammāsambuddho aññatarasmiṃ bhiṃsanake vanasaṇḍe sahassaṃ bhikkhusaṅghaṃ @Footnote: 1 ayaṃ pāṭho katthaci na dissati. 2 sāvakānantipi atthi.

--------------------------------------------------------------------------------------------- page14.

Cetasā ceto paricca ovadati anusāsati evaṃ vitakketha mā evaṃ vitakkayittha evaṃ manasikarotha mā evaṃ manasākattha idaṃ pajahatha idaṃ upasampajja viharathāti athakho sāriputta tesaṃ bhikkhusahassānaṃ 1- vessabhunā bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānānaṃ evaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu tatra sudaṃ sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati yebhuyyena 2- lomāni haṃsanti ayaṃ kho sāriputta hetu ayaṃ paccayo yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosīti . ko pana bhante hetu ko paccayo yena bhagavato ca kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti. {7.3} Bhagavā ca sāriputta kakusandho bhagavā ca konāgamano bhagavā ca kassapo akilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ bahuñca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ paññattaṃ sāvakānaṃ sikkhāpadaṃ uddiṭṭhaṃ pātimokkhaṃ tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ @Footnote: 1 tesaṃ bhikkhūnanti amhākaṃ khanti. 2 Ma. yebhūyena.

--------------------------------------------------------------------------------------------- page15.

Ciraṃ dīghamaddhānaṃ ṭhapesuṃ seyyathāpi sāriputta nānāpupphāni phalake nikkhittāni suttena susaṅgahitāni tāni vāto na vikirati na vidhamati na viddhaṃseti taṃ kissa hetu yathātaṃ suttena susaṅgahitattā evameva kho sāriputta tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ ayaṃ kho sāriputta hetu ayaṃ paccayo yena bhagavato ca kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti. [8] Athakho āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññāpeyya uddiseyya pātimokkhaṃ yathayidaṃ 1- brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikanti. {8.1} Āgamehi tvaṃ sāriputta āgamehi tvaṃ sāriputta tathāgato va tattha kālaṃ jānissati na tāva sāriputta satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ yāva na idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yato ca kho sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ @Footnote: 1 Ma. yathāyidaṃ.

--------------------------------------------------------------------------------------------- page16.

Sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya na tāva sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho rattaññumahattaṃ patto hoti yato ca kho sāriputta saṅgho rattaññumahattaṃ patto hoti atha idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya na tāva sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho vepullamahattaṃ patto hoti yato ca kho sāriputta saṅgho vepullamahattaṃ patto hoti atha idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya na tāva sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho lābhaggamahattaṃ patto hoti yato ca kho sāriputta saṅgho lābhagga- mahattaṃ patto hoti atha idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya nirabbudo hi sāriputta bhikkhusaṅgho nirādīnavo apagatakāḷako suddho pariyodāto sāre patiṭṭhito imesaṃ hi sāriputta pañcannaṃ bhikkhusatānaṃ yo pacchimako

--------------------------------------------------------------------------------------------- page17.

Bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyanoti. [9] Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi āciṇṇaṃ kho panetaṃ ānanda tathāgatānaṃ yehi nimantitā vassaṃ vasanti na te anapaloketvā janapadacārikaṃ pakkamanti āyāmānanda verañjaṃ brāhmaṇaṃ apalokessāmāti . evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . athakho bhagavā nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho verañjo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. {9.1} Ekamantaṃ nisinnaṃ kho verañjaṃ brāhmaṇaṃ bhagavā etadavoca nimantitamhā tayā brāhmaṇa vassaṃ vutthā apalokema 1- taṃ icchāma mayaṃ janapadacārikaṃ pakkamitunti . saccaṃ bho gotama nimantitattha mayā vassaṃ vutthā apica yo deyyadhammo so na dinno tañca kho no asantaṃ nopi adātukamyatā taṃ kutettha labbhā bahukiccā gharāvāsā bahukaraṇīyā adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena . athakho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā @Footnote: 1 Yu. Ma. apalokāma.

--------------------------------------------------------------------------------------------- page18.

Pakkāmi . athakho verañjo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti. {9.2} Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho verañjo brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ticīvarena acchādesi ekamekañca bhikkhuṃ ekamekena dussayugena acchādesi. {9.3} Athakho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Athakho bhagavā verañjāyaṃ yathābhirantaṃ viharitvā anupagamma soreyyaṃ saṅkassaṃ kaṇṇakujjaṃ yena payāgapatiṭṭhānaṃ tenupasaṅkami upasaṅkamitvā payāgapatiṭṭhāne gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari. Athakho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena vesālī tadavasari . Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Verañjabhāṇavāraṃ niṭṭhitaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 1 page 10-18. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=5&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=5&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=5&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=5&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=5              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :