ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [5]  Tena  kho  pana  samayena  veranja  dubbhikkha hoti dvihitika
setatthika  salakavutta  na  sukara  unchena  paggahena  yapetum. Tena
kho   pana   samayena  uttarapathaka  assavanija  pancamattehi  assasatehi
veranjayam  vassavasam  upagata  honti  .  tehi  assamandalikasu  bhikkhunam
patthapatthapulakam   1-   pannattam  hoti  .  bhikkhu  pubbanhasamayam  nivasetva
pattacivaramadaya   veranjayam   2-  pindaya  pavisitva  pindam  alabhamana
assamandalikasu    pindaya   caritva   patthapatthapulakam   aramam   haritva
udukkhale  kottetva  kottetva  paribhunjanti  .  ayasma  pananando
patthapulakam silayam pimsitva 3- bhagavato upanameti. Tam bhagava paribhunjati.
     {5.1} Assosi kho bhagava udukkhalasaddam. Janantapi tathagata pucchanti
janantapi  na  pucchanti  kalam  viditva  pucchanti  kalam viditva na pucchanti
@Footnote: 1 sabbattha patthapatthamulakanti patho dissati. 2 Yu. Ma. veranjam.
@3 Yu. Ma. pisitva.
Atthasanhitam    tathagata    pucchanti    no   anatthasanhitam   anatthasanhite
setughato  tathagatanam  .  dvihakarehi  buddha bhagavanto bhikkhu patipucchanti
dhammam   va  desessama  savakanam  va  sikkhapadam  pannapessamati .
Athakho  bhagava  ayasmantam  anandam  amantesi  kinnu  kho  so  ananda
udukkhalasaddoti   .   athakho   ayasma   anando   bhagavato  etamattham
arocesi  .  sadhu  sadhu  ananda  tumhehi  ananda  sappurisehi  vijitam
pacchima janata salimamsodanam atimannissatiti.
     [6]  Athakho  ayasma  mahamoggallano  yena bhagava tenupasankami
upasankamitva   bhagavantam   abhivadetva   ekamantam  nisidi   .  ekamantam
nisinno   kho  ayasma  mahamoggallano  bhagavantam  etadavoca  etarahi
bhante  veranja  dubbhikkha  dvihitika  setatthika  salakavutta na sukara
unchena  paggahena   yapetum   imissa   bhante   mahapathaviya hetthimatalam
sampannam  1-  seyyathapi  khuddakamadhum  2- anilakam evamassadam sadhaham bhante
pathavim  parivatteyyam   bhikkhu  pappatakojam  paribhunjissantiti  .  ye  pana  te
moggallana  pathavinissita  pana  te katham karissasiti. Ekaham bhante panim
abhinimminissami  seyyathapi  mahapathavi  ye  pathavinissita  pana  te tattha
sankamessami  ekena  hatthena  pathavim parivattessamiti. Alam moggallana
@Footnote: 1 Ma. Ra. rasasampannam. 2 Yu. khuddamadhum.
Ma  te  rucci  pathavim  parivattetum  vipallasampi satta patilabheyyunti. Sadhu
bhante  sabbo  bhikkhusangho  uttarakurum  pindaya  gaccheyyati. Ye pana te
moggallana   bhikkhu  aniddhimanto  te  katham  karissasiti  .  tathaham  bhante
karissami  yatha  sabbe  bhikkhu  gacchissantiti  .  alam  moggallana ma te
rucci sabbassa bhikkhusanghassa uttarakurum pindaya gamananti.
     [7]   Athakho   ayasmato   sariputtassa  rahogatassa  patisallinassa
evam    cetaso    parivitakko    udapadi   katamesanam   kho   buddhanam
bhagavantanam   brahmacariyam   na   ciratthitikam   ahosi   katamesanam   buddhanam
bhagavantanam    brahmacariyam   ciratthitikam   ahositi   .   athakho   ayasma
sariputto    sayanhasamayam    patisallana    vutthito    yena    bhagava
tenupasankami   upasankamitva   bhagavantam  abhivadetva  ekamantam  nisidi .
Ekamantam   nisinno   kho   ayasma   sariputto   bhagavantam  etadavoca
idha   mayham   bhante  rahogatassa  patisallinassa  evam  cetaso  parivitakko
udapadi    katamesanam    kho    buddhanam   bhagavantanam   brahmacariyam   na
ciratthitikam    ahosi    katamesanam    buddhanam    bhagavantanam   brahmacariyam
ciratthitikam   ahositi   .   bhagavato   ca   sariputta   vipassissa  bhagavato
ca   sikhissa   bhagavato   ca  vessabhussa  brahmacariyam  na  ciratthitikam  ahosi
bhagavato    ca    sariputta    kakusandhassa   bhagavato   ca   konagamanassa
bhagavato   ca   kassapassa   brahmacariyam   ciratthitikam   ahositi  .  ko  nu
Kho   bhante   hetu   ko   paccayo   yena   bhagavato   ca   vipassissa
bhagavato    ca    sikhissa    bhagavato   ca   vessabhussa   brahmacariyam   na
ciratthitikam ahositi.
     {7.1}  Bhagava  ca  sariputta vipassi bhagava ca sikhi bhagava ca vessabhu
kilasuno   ahesum  savakanam  vittharena  dhammam  dassetum  appakanca  nesam
ahosi   suttam   geyyam   veyyakaranam   gatha  udanam  itivuttakam  jatakam
abbhutadhammam    vedallam    appannattam    savakanam   sikkhapadam   anuddittham
patimokkham   tesam   buddhanam   bhagavantanam   antaradhanena  buddhanubuddhanam
savakanam  antaradhanena  ye te pacchima savaka nananama nanagotta
nanajacca   nanakula   pabbajita   te   tam   brahmacariyam  khippanneva
antaradhapesum   seyyathapi   sariputta   nanapupphani  phalake  nikkhittani
suttena  asangahitani  tani  vato  vikirati  vidhamati viddhamseti tam kissa hetu
yathatam   suttena  asangahitatta  evameva  kho  sariputta  tesam  buddhanam
bhagavantanam    antaradhanena    buddhanubuddhanam   savakanam   antaradhanena
ye   te   pacchima   savaka   nananama  nanagotta  nanajacca
nanakula pabbajita te tam brahmacariyam khippanneva antaradhapesum
     {7.2} kilasuno ca te buddha 1- bhagavanto ahesum savake 2- cetasa
ceto   paricca   ovaditum   bhutapubbam   sariputta   vessabhu  bhagava  araham
sammasambuddho    annatarasmim    bhimsanake   vanasande   sahassam   bhikkhusangham
@Footnote: 1 ayam patho katthaci na dissati. 2 savakanantipi atthi.
Cetasa   ceto  paricca  ovadati  anusasati  evam  vitakketha  ma  evam
vitakkayittha   evam   manasikarotha  ma  evam  manasakattha  idam  pajahatha  idam
upasampajja   viharathati   athakho   sariputta   tesam   bhikkhusahassanam   1-
vessabhuna   bhagavata   arahata   sammasambuddhena   evam  ovadiyamananam
evam    anusasiyamananam    anupadaya    asavehi   cittani   vimuccimsu
tatra     sudam     sariputta     bhimsanakassa     vanasandassa    bhimsanakatasmim
hoti   yo   koci   avitarago   tam   vanasandam  pavisati  yebhuyyena  2-
lomani   hamsanti   ayam   kho   sariputta   hetu   ayam   paccayo  yena
bhagavato   ca   vipassissa   bhagavato   ca  sikhissa  bhagavato  ca  vessabhussa
brahmacariyam   na   ciratthitikam   ahositi   .  ko  pana  bhante  hetu  ko
paccayo   yena   bhagavato   ca   kakusandhassa   bhagavato  ca  konagamanassa
bhagavato ca kassapassa brahmacariyam ciratthitikam ahositi.
     {7.3}  Bhagava ca sariputta kakusandho bhagava ca konagamano bhagava ca
kassapo  akilasuno  ahesum  savakanam  vittharena  dhammam  desetum  bahunca
nesam  ahosi  suttam  geyyam  veyyakaranam  gatha  udanam  itivuttakam jatakam
abbhutadhammam   vedallam   pannattam  savakanam  sikkhapadam  uddittham  patimokkham
tesam   buddhanam   bhagavantanam   antaradhanena   buddhanubuddhanam   savakanam
antaradhanena   ye   te   pacchima  savaka  nananama  nanagotta
nanajacca     nanakula     pabbajita     te     tam    brahmacariyam
@Footnote: 1 tesam bhikkhunanti amhakam khanti. 2 Ma. yebhuyena.
Ciram   dighamaddhanam   thapesum   seyyathapi   sariputta  nanapupphani  phalake
nikkhittani    suttena   susangahitani   tani   vato   na   vikirati   na
vidhamati   na   viddhamseti   tam  kissa  hetu  yathatam  suttena  susangahitatta
evameva   kho   sariputta   tesam   buddhanam   bhagavantanam  antaradhanena
buddhanubuddhanam   savakanam   antaradhanena   ye   te  pacchima  savaka
nananama   nanagotta   nanajacca   nanakula   pabbajita   te
tam   brahmacariyam   ciram   dighamaddhanam   thapesum   ayam  kho  sariputta  hetu
ayam   paccayo  yena  bhagavato  ca  kakusandhassa  bhagavato  ca  konagamanassa
bhagavato ca kassapassa brahmacariyam ciratthitikam ahositi.
     [8]  Athakho  ayasma  sariputto utthayasana ekamsam uttarasangam
karitva  yena  bhagava  tenanjalim  panametva  bhagavantam etadavoca etassa
bhagava  kalo etassa sugata kalo yam bhagava savakanam sikkhapadam pannapeyya
uddiseyya patimokkham yathayidam 1- brahmacariyam addhaniyam assa ciratthitikanti.
     {8.1}  Agamehi  tvam sariputta agamehi tvam sariputta tathagato va
tattha   kalam  janissati  na  tava  sariputta  sattha  savakanam  sikkhapadam
pannapeti   uddisati   patimokkham   yava  na  idhekacce  asavatthaniya
dhamma   sanghe   patubhavanti   yato   ca   kho   sariputta   idhekacce
asavatthaniya   dhamma   sanghe   patubhavanti   atha   sattha   savakanam
@Footnote: 1 Ma. yathayidam.
Sikkhapadam   pannapeti   uddisati  patimokkham  tesanneva  asavatthaniyanam
dhammanam  patighataya  na  tava  sariputta  idhekacce asavatthaniya dhamma
sanghe  patubhavanti  yava  na  sangho rattannumahattam patto hoti yato ca kho
sariputta  sangho  rattannumahattam  patto hoti atha idhekacce asavatthaniya
dhamma   sanghe  patubhavanti  atha  sattha  savakanam  sikkhapadam  pannapeti
uddisati   patimokkham   tesanneva   asavatthaniyanam  dhammanam  patighataya
na  tava  sariputta  idhekacce  asavatthaniya  dhamma  sanghe patubhavanti
yava  na  sangho  vepullamahattam  patto  hoti yato ca kho sariputta sangho
vepullamahattam  patto  hoti  atha  idhekacce  asavatthaniya dhamma sanghe
patubhavanti    atha    sattha   savakanam   sikkhapadam  pannapeti  uddisati
patimokkham   tesanneva   asavatthaniyanam  dhammanam  patighataya  na  tava
sariputta  idhekacce  asavatthaniya  dhamma  sanghe  patubhavanti  yava na
sangho  labhaggamahattam  patto  hoti  yato ca kho sariputta sangho labhagga-
mahattam   patto   hoti   atha  idhekacce  asavatthaniya  dhamma sanghe
patubhavanti   atha   sattha   savakanam   sikkhapadam   pannapeti   uddisati
patimokkham   tesanneva   asavatthaniyanam  dhammanam  patighataya  nirabbudo
hi   sariputta  bhikkhusangho  niradinavo  apagatakalako  suddho  pariyodato
sare  patitthito  imesam  hi  sariputta  pancannam  bhikkhusatanam yo pacchimako
Bhikkhu so sotapanno avinipatadhammo niyato sambodhiparayanoti.
     [9]  Athakho  bhagava  ayasmantam  anandam  amantesi  acinnam kho
panetam   ananda   tathagatanam   yehi   nimantita  vassam  vasanti  na  te
anapaloketva     janapadacarikam    pakkamanti    ayamananda    veranjam
brahmanam  apalokessamati  .  evam  bhanteti  kho  ayasma  anando
bhagavato   paccassosi   .   athakho  bhagava  nivasetva  pattacivaramadaya
ayasmata   anandena   pacchasamanena   yena   veranjassa  brahmanassa
nivesanam  tenupasankami  upasankamitva  pannatte  asane  nisidi  .  athakho
veranjo   brahmano  yena  bhagava  tenupasankami  upasankamitva  bhagavantam
abhivadetva ekamantam nisidi.
     {9.1}  Ekamantam  nisinnam  kho  veranjam brahmanam bhagava etadavoca
nimantitamha  taya  brahmana  vassam  vuttha  apalokema  1-  tam  icchama
mayam   janapadacarikam   pakkamitunti  .  saccam  bho  gotama  nimantitattha  maya
vassam  vuttha  apica  yo  deyyadhammo  so  na dinno tanca kho no asantam
nopi  adatukamyata  tam  kutettha  labbha  bahukicca  gharavasa bahukaraniya
adhivasetu me bhavam gotamo svatanaya bhattam saddhim bhikkhusanghenati. Adhivasesi
bhagava  tunhibhavena  .  athakho  bhagava  veranjam  brahmanam dhammiya kathaya
sandassetva   samadapetva  samuttejetva  sampahamsetva  utthayasana
@Footnote: 1 Yu. Ma. apalokama.
Pakkami  .  athakho  veranjo  brahmano  tassa  rattiya accayena sake
nivesane   panitam   khadaniyam   bhojaniyam   patiyadapetva   bhagavato  kalam
arocapesi kalo bho gotama nitthitam bhattanti.
     {9.2}  Athakho  bhagava  pubbanhasamayam  nivasetva  pattacivaramadaya
yena   veranjassa   brahmanassa   nivesanam   tenupasankami   upasankamitva
pannatte   asane   nisidi   saddhim   bhikkhusanghena   .   athakho veranjo
brahmano    buddhappamukham   bhikkhusangham   panitena   khadaniyena   bhojaniyena
sahattha   santappetva  sampavaretva  bhagavantam  bhuttavim  onitapattapanim
ticivarena acchadesi ekamekanca bhikkhum ekamekena dussayugena acchadesi.
     {9.3}  Athakho bhagava veranjam brahmanam dhammiya kathaya sandassetva
samadapetva  samuttejetva  sampahamsetva utthayasana pakkami. Athakho
bhagava   veranjayam   yathabhirantam  viharitva  anupagamma  soreyyam  sankassam
kannakujjam     yena     payagapatitthanam     tenupasankami    upasankamitva
payagapatitthane  gangam  nadim  uttaritva  yena  baranasi tadavasari. Athakho
bhagava  baranasiyam  yathabhirantam  viharitva yena vesali tena carikam pakkami
anupubbena  carikam  caramano  yena  vesali  tadavasari . Tatra sudam bhagava
vesaliyam viharati mahavane kutagarasalayam.
                  Veranjabhanavaram nitthitam.
                    --------------



             The Pali Tipitaka in Roman Character Volume 1 page 10-18. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=5&items=5&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=5&items=5&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=5&items=5&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=5&items=5&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=5              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :