ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [645]  Gamanaṃ  paṭijānāti  nisajjaṃ  paṭijānāti  āpattiṃ  paṭijānāti
āpattiyā   kāretabbo   .   gamanaṃ   paṭijānāti  nisajjaṃ  nappaṭijānāti
āpattiṃ   paṭijānāti   āpattiyā   kāretabbo   .   gamanaṃ  paṭijānāti
nisajjaṃ   paṭijānāti   āpattiṃ   nappaṭijānāti  nisajjāya  kāretabbo .
Gamanaṃ   paṭijānāti   nisajjaṃ   nappaṭijānāti   āpattiṃ   nappaṭijānāti  na
kāretabbo   .   gamanaṃ   nappaṭijānāti   nisajjaṃ   paṭijānāti   āpattiṃ
paṭijānāti   āpattiyā   kāretabbo   .   gamanaṃ  nappaṭijānāti  nisajjaṃ
nappaṭijānāti   āpattiṃ   paṭijānāti   āpattiyā  kāretabbo  .  gamanaṃ
nappaṭijānāti   nisajjaṃ   paṭijānāti   āpattiṃ   nappaṭijānāti   nisajjāya
kāretabbo   .   gamanaṃ   nappaṭijānāti   nisajjaṃ  nappaṭijānāti  āpattiṃ
nappaṭijānāti na kāretabbo.
                              Paṭhamo aniyato niṭṭhito.
                                       --------------

--------------------------------------------------------------------------------------------- page438.

Dutiyāniyato [646] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā udāyi bhagavatā paṭikkhittaṃ mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappetunti tassāyeva kumārikāya saddhiṃ eko ekāya raho nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto . dutiyampi kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi . addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassāyeva kumārikāya saddhiṃ ekaṃ 1- ekāya raho nisinnaṃ disvāna āyasmantaṃ udāyiṃ etadavoca idaṃ bhante nacchannaṃ nappaṭirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeti kiñcāpi bhante ayyo anatthiko tena dhammena apica dussaddhāpayā appasannā manussāti . evaṃpi kho āyasmā udāyi visākhāya migāramātuyā vuccamāno nādiyi . Athakho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessatīti . athakho te bhikkhū bhagavato etamatthaṃ @Footnote: 1 Yu. Ma. eko.

--------------------------------------------------------------------------------------------- page439.

Ārocesuṃ .pe. saccaṃ kira tvaṃ udāyi mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesīti . saccaṃ bhagavāti . vigarahi buddho bhagavā .pe. kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {646.1} na heva kho pana paṭicchannaṃ āsanaṃ hoti nālaṅkammaniyaṃ alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ . yo pana bhikkhu tathārūpe āsane mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya tamenaṃ saddheyyavacasā upāsikā disvā dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo saṅghādisesena vā pācittiyena vā yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo . ayampi dhammo aniyatoti. [647] Na heva kho pana paṭicchannaṃ āsanaṃ hotīti appaṭicchannaṃ hoti kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā koṭṭhaḷiyā vā yena kenaci appaṭicchannaṃ hoti . nālaṅkammaniyanti na sakkā hoti methunaṃ dhammaṃ paṭisevituṃ . Alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitunti sakkā hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ.

--------------------------------------------------------------------------------------------- page440.

[648] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . tathārūpe āsaneti evarūpe āsane . mātugāmo nāma manussitthī na yakkhī na petī na tiracchānagatā viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ . saddhinti ekato . eko ekāyāti bhikkhu ceva hoti mātugāmo ca . raho nāma cakkhussa raho sotassa raho . Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaniyamāne bhamukaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ . sotassa raho nāma na sakkā hoti pakatikathā sotuṃ . nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā ubho vā nisinnā honti ubho vā nipannā.


             The Pali Tipitaka in Roman Character Volume 1 page 437-440. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=645&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=1&item=645&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=643&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=643&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=643              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :