Suttantapiṭake dīghanikāyassa
dutiyo bhāgo
---------
mahāvaggo
namo tassa bhagavato arahato sammāsambuddhassa.
Mahāpadānasuttaṃ
[1] Evamme sutaṃ . Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme karerikuṭikāyaṃ . athakho sambahulānaṃ
bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe
sannisinnānaṃ sannipatitānaṃ pubbenivāsapaṭisaṃyuttā dhammī kathā
udapādi itipi pubbenivāso itipi pubbenivāsoti.
{1.1} Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya
atikkantamānusikāya tesaṃ bhikkhūnaṃ imaṃ kathāsallāpaṃ . athakho
bhagavā uṭṭhāyāsanā yena karerimaṇḍalamāḷo tenupasaṅkami
upasaṅkamitvā paññattāsane nisīdi . nisajja kho bhagavā bhikkhū
āmantesi kāya nuttha bhikkhave etarahi kathāya sannisinnā kā
ca pana vo antarākathā vippakatāti . evaṃ vutte te bhikkhū bhagavantaṃ
etadavocuṃ idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ
karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ
Pubbenivāsapaṭisaṃyuttā dhammī kathā udapādi itipi pubbenivāso
itipi pubbenivāsoti ayaṃ kho no bhante antarākathā vippakatā
atha bhagavā anuppattoti . iccheyyātha no tumhe bhikkhave
pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ sotunti . etassa bhagavā
kālo etassa sugata kālo yaṃ bhagavā pubbenivāsapaṭisaṃyuttaṃ
dhammiṃ kathaṃ kareyya bhagavato vacanaṃ 1- sutvā bhikkhū dhāressantīti .
Tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
{1.2} Bhagavā etadavoca ito so bhikkhave ekanavuto kappo 2-
yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi . ito so
bhikkhave ekatiṃso kappo 3- yaṃ sikhī bhagavā arahaṃ sammāsambuddho
loke udapādi . tasmiṃyeva kho bhikkhave ekatiṃse kappe vessabhū
bhagavā arahaṃ sammāsambuddho loke udapādi . imasmiṃyeva kho
bhikkhave bhaddakappe kakusandho bhagavā arahaṃ sammāsambuddho loke
udapādi . imasmiṃyeva kho bhikkhave bhaddakappe konāgamano bhagavā
arahaṃ sammāsambuddho loke udapādi . imasmiṃyeva kho bhikkhave
bhaddakappe kassapo bhagavā arahaṃ sammāsambuddho loke udapādi .
Imasmiṃyeva kho bhikkhave bhaddakappe ahaṃ etarahi arahaṃ sammāsambuddho
loke uppanno.
The Pali Tipitaka in Roman Character Volume 10 page 1-2.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=1&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=1&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=1&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=10&item=1&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=10&i=1
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=1
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=1
Contents of The Tipitaka Volume 10
http://84000.org/tipitaka/read/?index_10
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com