ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [273] Evamme sutaṃ. Ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadammaṃ 1-
nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti 2-
te bhikkhū bhagavato paccassosuṃ .  bhagavā etadavoca
     {273.1}   ekāyano   ayaṃ  bhikkhave  maggo  sattānaṃ  visuddhiyā
sokaparidevānaṃ    samatikkamāya   dukkhadomanassānaṃ   atthaṅgamāya   ñāyassa
adhigamāya   nibbānassa   sacchikiriyāya   yadidaṃ   cattāro  satipaṭṭhānā .
Katame   cattāro   .  idha  bhikkhave  bhikkhu  kāye  kāyānupassī  viharati
ātāpī    sampajāno    satimā    vineyya    loke   abhijjhādomanassaṃ
vedanāsu   vedanānupassī   viharati   ātāpī  sampajāno  satimā  vineyya
loke    abhijjhādomanassaṃ    citte    cittānupassī    viharati   ātāpī
sampajāno    satimā    vineyya    loke    abhijjhādomanassaṃ   dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ.
                  Uddesavārakathā niṭṭhitā.
     [274]  Kathañca  [3]-  bhikkhave  bhikkhu kāye kāyānupassī viharati.
Idha   bhikkhave   bhikkhu  araññagato  vā  rukkhamūlagato  vā  suññāgāragato
vā   nisīdati   pallaṅkaṃ   ābhujitvā   ujuṃ   kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ
upaṭṭhapetvā   .   so   sato   va  assasati  sato  4-  passasati  dīghaṃ
@Footnote: 1 Ma. Yu. kammāsadhammaṃ nāma. 2 Ma. bhaddanteti. 3 Ma. pana. 4 Ma. satova.
Vā   assasanto   dīghaṃ   assasāmīti   pajānāti   dīghaṃ   vā  passasanto
dīghaṃ   passasāmīti   pajānāti   rassaṃ   vā  assasanto  rassaṃ  assasāmīti
pajānāti    rassaṃ    vā    passasanto   rassaṃ   passasāmīti   pajānāti
sabbakāyapaṭisaṃvedī      assasissāmīti      sikkhati      sabbakāyapaṭisaṃvedī
passasissāmīti     sikkhati     passambhayaṃ     kāyasaṅkhāraṃ    assasissāmīti
sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
     {274.1}  Seyyathāpi  bhikkhave dakkho bhamakāro vā bhamakārantevāsī
vā  dīghaṃ  vā  añchanto  1-  dīghaṃ  añchāmīti pajānāti rassaṃ vā añchanto
rassaṃ   añchāmīti   pajānāti   evameva   kho  bhikkhave  bhikkhu  dīghaṃ  vā
assasanto   dīghaṃ   assasāmīti   pajānāti   dīghaṃ   vā   passasanto  dīghaṃ
passasāmīti    pajānāti    rassaṃ   vā   assasanto   rassaṃ   assasāmīti
pajānāti    rassaṃ    vā    passasanto   rassaṃ   passasāmīti   pajānāti
sabbakāyapaṭisaṃvedī      assasissāmīti      sikkhati      sabbakāyapaṭisaṃvedī
passasissāmīti   sikkhati   passambhayaṃ   kāyasaṅkhāraṃ   assasissāmīti   sikkhati
passambhayaṃ    kāyasaṅkhāraṃ    passasissāmīti   sikkhati   .   iti   ajjhattaṃ
vā   kāye   kāyānupassī   viharati   bahiddhā  vā  kāye  kāyānupassī
viharati     ajjhattabahiddhā     vā     kāye    kāyānupassī    viharati
samudayadhammānupassī   vā   kāyasmiṃ   viharati  vayadhammānupassī  vā  kāyasmiṃ
viharati   samudayavayadhammānupassī   vā   kāyasmiṃ  viharati  .  atthi  kāyoti
@Footnote: 1 añjantotipi acchantotipi pāṭho.
Vā    panassa    sati    paccupaṭṭhitā    hoti   yāvadeva   ñāṇamattāya
paṭissatimattāya   .   anissito   ca   viharati   na   ca   kiñci   loke
upādiyati. Evampi [1]- bhikkhave bhikkhu kāye kāyānupassī viharati.
                   Ānāpānapabbaṃ niṭṭhitaṃ.
     [275]   Puna   caparaṃ   bhikkhave   bhikkhu  gacchanto  vā  gacchāmīti
pajānāti     ṭhito    vā    ṭhitomhīti    pajānāti    nisinno    vā
nisinnomhīti    pajānāti   sayāno   vā   sayānomhīti   pajānāti  .
Yathā    yathā   vā   panassa   kāyo   paṇihito   hoti   tathā   tathā
nampajānāti   2-   .   iti  ajjhattaṃ  vā  kāye  kāyānupassī  viharati
bahiddhā    vā    kāye   kāyānupassī   viharati   ajjhattabahiddhā   vā
kāye   kāyānupassī   viharati   samudayadhammānupassī   vā  kāyasmiṃ  viharati
vayadhammānupassī    vā    kāyasmiṃ    viharati   samudayavayadhammānupassī   vā
kāyasmiṃ   viharati   .   atthi   kāyoti   vā  panassa  sati  paccupaṭṭhitā
hoti    yāvadeva    ñāṇamattāya   paṭissatimattāya   .   anissito   ca
viharati   na   ca   kiñci   loke  upādiyati  .  evampi  bhikkhave  bhikkhu
kāye kāyānupassī viharati.
                   Iriyāpathapabbaṃ niṭṭhitaṃ.
     [276]   Puna   caparaṃ   bhikkhave   bhikkhu   abhikkante   paṭikkante
sampajānakārī    hoti    ālokite    vilokite   sampajānakārī   hoti
sammiñjite    pasārite    sampajānakārī   hoti   saṅghāṭipattacīvaradhāraṇe
@Footnote: 1 Ma. kho. sabbattha īdisameva. 2 Ma. naṃ pajānāti.
Sampajānakārī   hoti   asite   pīte   khāyite   sāyite  sampajānakārī
hoti    uccārapassāvakamme    sampajānakārī    hoti    gate    ṭhite
nisinne   sutte  jāgarite  bhāsite  tuṇhībhāve  sampajānakārī  hoti .
Iti   ajjhattaṃ   vā   kāye  kāyānupassī  viharati  bahiddhā  vā  kāye
kāyānupassī    viharati    ajjhattabahiddhā    vā    kāye   kāyānupassī
viharati    samudayadhammānupassī    vā    kāyasmiṃ   viharati   vayadhammānupassī
vā   kāyasmiṃ   viharati   samudayavayadhammānupassī   vā  kāyasmiṃ  viharati .
Atthi    kāyoti   vā   panassa   sati   paccupaṭṭhitā   hoti   yāvadeva
ñāṇamattāya  paṭissatimattāya  .  anissito  ca  viharati  na  ca kiñci loke
upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
                   Sampajaññapabbaṃ niṭṭhitaṃ.
     [277]  Puna  caparaṃ  bhikkhave  bhikkhu  imameva  kāyaṃ  uddhaṃ pādatalā
adho     kesamatthakā     tacapariyantaṃ     pūrannānappakārassa    asucino
paccavekkhati   atthi   imasmiṃ  kāye  kesā  lomā  nakhā  dantā  taco
maṃsaṃ   nahārū   aṭṭhī   aṭṭhimiñjaṃ   vakkaṃ   hadayaṃ   yakanaṃ   kilomakaṃ  pihakaṃ
papphāsaṃ    antaṃ    antaguṇaṃ    udariyaṃ   karīsaṃ   pittaṃ   semhaṃ   pubbo
lohitaṃ    sedo   medo   assu   vasā   kheḷo   siṅghāṇikā   lasikā
muttanti.
     {277.1}   Seyyathāpi   bhikkhave   ubhatomukhā  mūtoḷī  1-  pūrā
nānāvihitassa   dhaññassa   seyyathīdaṃ   sālīnaṃ   vīhīnaṃ   muggānaṃ   māsānaṃ
@Footnote: 1 pūtoḷītipi pāṭho. Ma. putoḷi Yu. mutoli.
Tilānaṃ   taṇḍulānaṃ   tamenaṃ   cakkhumā   puriso  muñcitvā  paccavekkheyya
ime  sālī  ime  vīhī  ime muggā ime māsā ime tilā ime taṇḍulāti
evameva   kho   bhikkhave   bhikkhu  imameva  kāyaṃ  uddhaṃ  pādatalā  adho
kesamatthakā    tacapariyantaṃ    pūrannānappakārassa   asucino   paccavekkhati
atthi  imasmiṃ  kāye  kesā  lomā  nakhā  dantā  taco maṃsaṃ nahārū aṭṭhī
aṭṭhimiñjaṃ   vakkaṃ   hadayaṃ   yakanaṃ  kilomakaṃ  pihakaṃ  papphāsaṃ  antaṃ  antaguṇaṃ
udariyaṃ  karīsaṃ  pittaṃ  semhaṃ  pubbo  lohitaṃ sedo medo assu vasā kheḷo
siṅghāṇikā lasikā muttanti.
     {277.2}  Iti  ajjhattaṃ  vā  kāye  kāyānupassī  viharati bahiddhā
vā  kāye  kāyānupassī  viharati  ajjhattabahiddhā  vā  kāye kāyānupassī
viharati    samudayadhammānupassī    vā    kāyasmiṃ   viharati   vayadhammānupassī
vā   kāyasmiṃ   viharati   samudayavayadhammānupassī   vā  kāyasmiṃ  viharati .
Atthi    kāyoti   vā   panassa   sati   paccupaṭṭhitā   hoti   yāvadeva
ñāṇamattāya   paṭissatimattāya   .   anissito   ca  viharati  na  ca  kiñci
loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
                 Paṭikūlamanasikārapabbaṃ niṭṭhitaṃ.
     [278]   Puna   caparaṃ   bhikkhave   bhikkhu   imameva  kāyaṃ  yathāṭhitaṃ
yathāpaṇihitaṃ   dhātuso   paccavekkhati   atthi   imasmiṃ   kāye   paṭhavīdhātu
āpodhātu   tejodhātu   vāyodhātūti   .   seyyathāpi  bhikkhave  dakkho
goghātako   vā   goghātakantevāsī  vā  gāviṃ  vadhitvā  cātummahāpathe
Vilaso   paṭivibhajitvā   nisinno   assa   evameva   kho  bhikkhave  bhikkhu
imameva    kāyaṃ   yathāṭhitaṃ   yathāpaṇihitaṃ   dhātuso   paccavekkhati   atthi
imasmiṃ   kāye   paṭhavīdhātu  āpodhātu  tejodhātu  vāyodhātūti  .  iti
ajjhattaṃ vā .pe. Viharati.
                  Dhātumanasikārapabbaṃ niṭṭhitaṃ.
     [279]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya  1-  chaḍḍitaṃ  ekāhamataṃ  vā  dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ
vinīlakaṃ   vipubbakajātaṃ   .   so   imameva  kāyaṃ  upasaṃharati  ayampi  kho
kāyo  evaṃdhammo  evaṃbhāvī  evaṃanatītoti  .  iti  ajjhattaṃ  vā .pe.
Viharati.
     [280]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya   chaḍḍitaṃ   kākehi   vā   khajjamānaṃ   kulalehi  vā  khajjamānaṃ
gijjhehi  vā  khajjamānaṃ  [2]-  suvānehi  vā  khajjamānaṃ  sigālehi  vā
khajjamānaṃ   vividhehi   vā   pāṇakajātehi   khajjamānaṃ   .  so  imameva
kāyaṃ upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti.
     {280.1}  Iti  ajjhattaṃ  vā kāye kāyānupassī viharati bahiddhā vā
kāye   kāyānupassī   viharati   ajjhattabahiddhā  vā  kāye  kāyānupassī
viharati    samudayadhammānupassī    vā    kāyasmiṃ   viharati   vayadhammānupassī
vā   kāyasmiṃ   viharati   samudayavayadhammānupassī   vā  kāyasmiṃ  viharati .
Atthi    kāyoti   vā   panassa   sati   paccupaṭṭhitā   hoti   yāvadeva
@Footnote: 1 Ma. sabbattha sivathikāya. 2 Ma. kaṅkehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ
@byagghehi vā khajjamānaṃ dīpīhi vā khajjamānaṃ siṅgālehi vā ....
Ñāṇamattāya   paṭissatimattāya   .   anissito   ca  viharati  na  ca  kiñci
loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
     [281]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya chaḍḍitaṃ aṭṭhisaṅkhalikaṃ 1- samaṃsalohitaṃ nahārusambandhaṃ .pe.
     [282] Aṭṭhisaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nahārusambandhaṃ .pe.
     [283] Aṭṭhisaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ .pe.
     [284]  Aṭṭhikāni  apagatanahārusambandhāni  2-  disāvidisāvikkhittāni
aññena  hatthaṭṭhikaṃ  aññena  pādaṭṭhikaṃ  [3]-  aññena  jaṅghaṭṭhikaṃ aññena
ūruṭṭhikaṃ   aññena  kaṭaṭṭhikaṃ  4-  aññena  piṭṭhaṭṭhikaṃ  aññena  kaṇṭakaṭṭhikaṃ
aññena     phāsukaṭṭhikaṃ     aññena     uraṭṭhikaṃ    aññena    aṃsaṭṭhikaṃ
aññena   bāhuṭṭhikaṃ   aññena   gīvaṭṭhikaṃ   aññena   hanukaṭṭhikaṃ   aññena
dantaṭṭhikaṃ   aññena   sīsakaṭāhaṃ   .   so   imameva   kāyaṃ   upasaṃharati
ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti.
     {284.1}  Iti  ajjhattaṃ  vā  kāye  kāyānupassī  viharati bahiddhā
vā  kāye  kāyānupassī  viharati  ajjhattabahiddhā  vā  kāye kāyānupassī
viharati   samudayadhammānupassī   vā   kāyasmiṃ   viharati  vayadhammānupassī  vā
kāyasmiṃ  viharati  samudayavayadhammānupassī  vā  kāyasmiṃ viharati. Atthi kāyoti
@Footnote: 1 Ma. aṭṭhikasaṅkhalikaṃ. ito paraṃ īdisameva. 2 Sī. apakatasambandhāni. imasmiñca
@pabbe hatthaṭṭhikaṃ pādaṭṭhikaṃ jaṅghaṭṭhikaṃ uraṭṭhikaṃ kaṭaṭṭhikaṃ piṭṭhikaṇṭakanti evaṃ
@pāṭhakkamo dissati. 3 Ma. gopphakaṭṭhikaṃ .... 4 Ma. kaṭiṭṭhaṃ ... phāsukaṭṭhikaṃ
@piṭṭhiṭṭhikaṃ ... khandhaṭṭhikaṃ ... aññena gīvaṭṭhikaṃ ....
Vā    panassa    sati    paccupaṭṭhitā    hoti   yāvadeva   ñāṇamattāya
paṭissatimattāya   .   anissito   ca   viharati   na   ca   kiñci   loke
upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
     [285]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇasannibhāni 1- .pe.
     [286] Aṭṭhikāni puñjakitāni terovassikāni .pe.
     [287]   Aṭṭhikāni   pūtīni  cuṇṇakajātāni  .  so  imameva  kāyaṃ
upasaṃharati   ayampi   kho  kāyo  evaṃdhammo  evaṃbhāvī  evaṃanatītoti .
Iti   ajjhattaṃ   vā   kāye  kāyānupassī  viharati  bahiddhā  vā  kāye
kāyānupassī   viharati   ajjhattabahiddhā   vā  kāye  kāyānupassī  viharati
samudayadhammānupassī   vā   kāyasmiṃ   viharati  vayadhammānupassī  vā  kāyasmiṃ
viharati   samudayavayadhammānupassī   vā   kāyasmiṃ  viharati  .  atthi  kāyoti
vā    panassa    sati    paccupaṭṭhitā    hoti   yāvadeva   ñāṇamattāya
paṭissatimattāya   .   anissito   ca   viharati   na   ca   kiñci   loke
upādiyati. Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.
                   Navasīvathikāpabbaṃ niṭṭhitaṃ.
                   Kāyānupassanā niṭṭhitā.
     [288]  Kathañca  bhikkhave  bhikkhu  vedanāsu  vedanānupassī  viharati.
Idha  bhikkhave  bhikkhu  sukhaṃ  vā  vedanaṃ  vedayamāno  sukhaṃ vedanaṃ vedayāmīti
@Footnote: 1 Sī. Yu. saṅkhavaṇṇūpanibhāni. Ma. saṅkhavaṇṇapaṭibhāgāni.
Pajānāti   dukkhaṃ   vā   vedanaṃ   vedayamāno  dukkhaṃ  vedanaṃ  vedayāmīti
pajānāti   adukkhamasukhaṃ   vā   vedanaṃ   vedayamāno   adukkhamasukhaṃ  vedanaṃ
vedayāmīti   pajānāti   sāmisaṃ   vā   sukhaṃ  vedanaṃ  vedayamāno  sāmisaṃ
sukhaṃ  vedanaṃ  vedayāmīti  pajānāti  nirāmisaṃ  vā  sukhaṃ  vedanaṃ vedayamāno
nirāmisaṃ   sukhaṃ   vedanaṃ  vedayāmīti  pajānāti  sāmisaṃ  vā  dukkhaṃ  vedanaṃ
vedayamāno   sāmisaṃ   dukkhaṃ   vedanaṃ   vedayāmīti   pajānāti   nirāmisaṃ
vā   dukkhaṃ   vedanaṃ   vedayamāno   nirāmisaṃ   dukkhaṃ  vedanaṃ  vedayāmīti
pajānāti    sāmisaṃ    vā   adukkhamasukhaṃ   vedanaṃ   vedayamāno   sāmisaṃ
adukkhamasukhaṃ   vedanaṃ   vedayāmīti   pajānāti   nirāmisaṃ   vā  adukkhamasukhaṃ
vedanaṃ vedayamāno nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmīti pajānāti.
     {288.1}   Iti   ajjhattaṃ   vā  vedanāsu  vedanānupassī  viharati
bahiddhā   vā   vedanāsu   vedanānupassī   viharati   ajjhattabahiddhā  vā
vedanāsu  vedanānupassī  viharati  samudayadhammānupassī  vā  vedanāsu  viharati
vayadhammānupassī    vā    vedanāsu   viharati   samudayavayadhammānupassī   vā
vedanāsu   viharati   .   atthi  vedanāti  vā  panassa  sati  paccupaṭṭhitā
hoti   yāvadeva   ñāṇamattāya  paṭissatimattāya  .  anissito  ca  viharati
na  ca  kiñci  loke  upādiyati  .  evaṃ  kho  bhikkhave  bhikkhu  vedanāsu
vedanānupassī viharati.
                  Vedanānupassanā niṭṭhitā.
     [289]   Kathañca   bhikkhave  bhikkhu  citte  cittānupassī  viharati .
Idha   bhikkhave   bhikkhu   sarāgaṃ   vā   cittaṃ  sarāgaṃ  cittanti  pajānāti
vītarāgaṃ    vā    cittaṃ   vītarāgaṃ   cittanti   pajānāti   sadosaṃ   vā
cittaṃ    sadosaṃ   cittanti   pajānāti   vītadosaṃ   vā   cittaṃ   vītadosaṃ
cittanti   pajānāti   samohaṃ   vā   cittaṃ   samohaṃ   cittanti  pajānāti
vītamohaṃ    vā   cittaṃ   vītamohaṃ   cittanti   pajānāti   saṅkhittaṃ   vā
cittaṃ   saṅkhittaṃ   cittanti   pajānāti   vikkhittaṃ   vā   cittaṃ  vikkhittaṃ
cittanti    pajānāti    mahaggataṃ    vā    cittaṃ    mahaggataṃ    cittanti
pajānāti    amahaggataṃ    vā    cittaṃ   amahaggataṃ   cittanti   pajānāti
sauttaraṃ    vā   cittaṃ   sauttaraṃ   cittanti   pajānāti   anuttaraṃ   vā
cittaṃ   anuttaraṃ   cittanti   pajānāti   samāhitaṃ   vā   cittaṃ   samāhitaṃ
cittanti    pajānāti    asamāhitaṃ    vā    cittaṃ   asamāhitaṃ   cittanti
pajānāti   vimuttaṃ   vā   cittaṃ   vimuttaṃ   cittanti   pajānāti  avimuttaṃ
vā cittaṃ avimuttaṃ cittanti pajānāti.
     {289.1}  Iti  ajjhattaṃ  vā  citte  cittānupassī  viharati bahiddhā
vā  citte  cittānupassī  viharati  ajjhattabahiddhā  vā  citte cittānupassī
viharati   samudayadhammānupassī   vā   cittasmiṃ   viharati  vayadhammānupassī  vā
cittasmiṃ   viharati   samudayavayadhammānupassī   vā  cittasmiṃ  viharati  .  atthi
cittanti   vā   panassa   sati  paccupaṭṭhitā  hoti  yāvadeva  ñāṇamattāya
paṭissatimattāya   .   anissito   ca   viharati   na   ca   kiñci   loke
Upādiyati. Evaṃ kho bhikkhave bhikkhu citte cittānupassī viharati.
                  Cittānupassanā niṭṭhitā.
     [290]  Kathañca  [1]-  bhikkhave bhikkhu dhammesu dhammānupassī viharati.
Idha   bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati  pañcasu  nīvaraṇesu .
Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.
     {290.1}  Idha  bhikkhave bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ atthi me
ajjhattaṃ   kāmacchandoti   pajānāti   asantaṃ   vā   ajjhattaṃ  kāmacchandaṃ
natthi   me   ajjhattaṃ   kāmacchandoti   pajānāti  yathā  ca  anuppannassa
kāmacchandassa   uppādo   hoti   tañca  pajānāti  yathā  ca  uppannassa
kāmacchandassa   pahānaṃ   hoti   tañca   pajānāti   yathā   ca   pahīnassa
kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti.
     {290.2}   Santaṃ   vā   ajjhattaṃ  byāpādaṃ  atthi  me  ajjhattaṃ
byāpādoti   pajānāti   asantaṃ   vā   ajjhattaṃ   byāpādaṃ  natthi  me
ajjhattaṃ   byāpādoti   pajānāti   yathā   ca  anuppannassa  byāpādassa
uppādo   hoti   tañca   pajānāti   yathā  ca  uppannassa  byāpādassa
pahānaṃ   hoti   tañca  pajānāti  yathā  ca  pahīnassa  byāpādassa  āyatiṃ
anuppādo hoti tañca pajānāti.
     {290.3}  Santaṃ  vā  ajjhattaṃ  thīnamiddhaṃ  2-  atthi  me  ajjhattaṃ
thīnamiddhanti   pajānāti   asantaṃ   vā   ajjhattaṃ   thīnamiddhaṃ   natthi   me
ajjhattaṃ     thīnamiddhanti     pajānāti     yathā     ca     anuppannassa
thīnamiddhassa   uppādo   hoti   tañca   pajānāti   yathā  ca  uppannassa
@Footnote: 1 Ma. sabbattha pana saddo dissati. 2 Ma. thinamiddhaṃ. sabbattha evaṃ ñātabbaṃ.
Thīnamiddhassa    pahānaṃ    hoti   tañca   pajānāti   yathā   ca   pahīnassa
thīnamiddhassa āyatiṃ anuppādo hoti tañca pajānāti.
     {290.4}  Santaṃ  vā  ajjhattaṃ  uddhaccakukkuccaṃ  atthi  me ajjhattaṃ
uddhaccakukkuccanti    pajānāti   asantaṃ   vā   ajjhattaṃ   uddhaccakukkuccaṃ
natthi   me  ajjhattaṃ  uddhaccakukkuccanti  pajānāti  yathā  ca  anuppannassa
uddhaccakukkuccassa    uppādo    hoti    tañca   pajānāti   yathā   ca
uppannassa    uddhaccakukkuccassa    pahānaṃ    hoti    tañca    pajānāti
yathā    ca    pahīnassa   uddhaccakukkuccassa   āyatiṃ   anuppādo   hoti
tañca pajānāti.
     {290.5}   Santaṃ   vā   ajjhattaṃ   vicikicchaṃ  atthi  me  ajjhattaṃ
vicikicchāti   pajānāti   asantaṃ   vā   ajjhattaṃ   vicikicchaṃ   natthi   me
ajjhattaṃ   vicikicchāti   pajānāti   yathā   ca   anuppannāya   vicikicchāya
uppādo   hoti   tañca   pajānāti   yathā   ca  uppannāya  vicikicchāya
pahānaṃ   hoti   tañca   pajānāti  yathā  ca  pahīnāya  vicikicchāya  āyatiṃ
anuppādo hoti tañca pajānāti.
     {290.6}   Iti   ajjhattaṃ   vā   dhammesu   dhammānupassī  viharati
bahiddhā    vā   dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā
dhammesu   dhammānupassī   viharati   samudayadhammānupassī  vā  dhammesu  viharati
vayadhammānupassī   vā  dhammesu  viharati  samudayavayadhammānupassī  vā  dhammesu
viharati  .  atthi  dhammāti  vā  panassa  sati  paccupaṭṭhitā  hoti yāvadeva
ñāṇamattāya   paṭissati   mattāya   .   anissito   ca   viharati   na  ca
Kiñci   loke   upādiyati   .   evampi   kho  bhikkhave  bhikkhu  dhammesu
dhammānupassī viharati pañcasu nīvaraṇesu.
                    Nīvaraṇapabbaṃ niṭṭhitaṃ.
     [291]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
pañcasu    upādānakkhandhesu    .    kathañca   bhikkhave   bhikkhu   dhammesu
dhammānupassī viharati pañcasu upādānakkhandhesu.
     {291.1}   Idha   bhikkhave  bhikkhu  iti  rūpaṃ  iti  rūpassa  samudayo
iti   rūpassa   atthaṅgamo   iti   vedanā  iti  vedanāya  samudayo  iti
vedanāya    atthaṅgamo   iti   saññā   iti   saññāya   samudayo   iti
saññāya   atthaṅgamo   iti   saṅkhārā   iti   saṅkhārānaṃ  samudayo  iti
saṅkhārānaṃ    atthaṅgamo    iti   viññāṇaṃ   iti   viññāṇassa   samudayo
iti viññāṇassa atthaṅgamoti.
     {291.2}   Iti   ajjhattaṃ   vā   dhammesu   dhammānupassī  viharati
bahiddhā    vā   dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā
dhammesu    dhammānupassī    viharati    samudayadhammānupassī    vā   dhammesu
viharati    vayadhammānupassī   vā   dhammesu   viharati   samudayavayadhammānupassī
vā   dhammesu  viharati  .  atthi  dhammāti  vā  panassa  sati  paccupaṭṭhitā
hoti    yāvadeva    ñāṇamattāya   paṭissatimattāya   .   anissito   ca
viharati   na   ca   kiñci   loke   upādiyati  .  evampi  kho  bhikkhave
bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.
                     Khandhapabbaṃ niṭṭhitaṃ.
     [292]   Puna   caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammāpassī  viharati
chasu    ajjhattikabāhiresu    āyatanesu    .   kathañca   bhikkhave   bhikkhu
dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.
     {292.1}  Idha  bhikkhave  bhikkhu  cakkhuñca pajānāti rūpe ca pajānāti
yañca   tadubhayaṃ   paṭicca  uppajjati  saññojanaṃ  1-  tañca  pajānāti  yathā
ca    anuppannassa    saññojanassa   uppādo   hoti   tañca   pajānāti
yathā   ca   uppannassa   saññojanassa   pahānaṃ   hoti   tañca  pajānāti
yathā   ca   pahīnassa   saññojanassa   āyatiṃ   anuppādo   hoti   tañca
pajānāti   .   sotañca   pajānāti   sadde  ca  pajānāti  .  ghānañca
pajānāti   gandhe   ca   pajānāti   .   jivhañca   pajānāti  rase  ca
pajānāti    .   kāyañca   pajānāti   phoṭṭhabbe   ca   pajānāti  .
Manañca    pajānāti    dhamme   ca   pajānāti   yañca   tadubhayaṃ   paṭicca
uppajjati    saññojanaṃ    tañca    pajānāti    yathā   ca   anuppannassa
saññojanassa     uppādo    hoti    tañca    pajānāti    yathā    ca
uppannassa   saññojanassa   pahānaṃ   hoti   tañca   pajānāti   yathā  ca
pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti ca
     {292.2}  iti  ajjhattaṃ  vā  dhammesu  dhammānupassī viharati bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī  viharati  samudayadhammānupassī  vā  dhammesu viharati vayadhammānupassī
vā   dhammesu   viharati   samudayavayadhammānupassī   vā  dhammesu  viharati .
@Footnote: 1 Ma. saṃñojanaṃ. evamuparipi.
Atthi    dhammāti   vā   panassa   sati   paccupaṭṭhitā   hoti   yāvadeva
ñāṇamattāya    paṭissatimattāya    .   anissito   ca   viharati   na   ca
kiñci   loke   upādiyati   .   evampi   kho  bhikkhave  bhikkhu  dhammesu
dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.
                    Āyatanapabbaṃ niṭṭhitaṃ.
     [293]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
sattasu   bojjhaṅgesu   .   kathañca  bhikkhave  bhikkhu  dhammesu  dhammānupassī
viharati   sattasu   bojjhaṅgesu   .   idha   bhikkhave   bhikkhu   santaṃ  vā
ajjhattaṃ    satisambojjhaṅgaṃ    atthi    me   ajjhattaṃ   satisambojjhaṅgoti
pajānāti    asantaṃ    vā    ajjhattaṃ    satisambojjhaṅgaṃ    natthi   me
ajjhattaṃ    satisambojjhaṅgoti    pajānāti    yathā    ca    anuppannassa
satisambojjhaṅgassa    uppādo    hoti    tañca   pajānāti   yathā   ca
uppannassa    satisambojjhaṅgassa    bhāvanāpāripūri    1-   hoti   tañca
pajānāti.
     {293.1}   Santaṃ   vā   ajjhattaṃ   dhammavicayasambojjhaṅgaṃ   .pe.
Santaṃ   vā   ajjhattaṃ   viriyasambojjhaṅgaṃ   .pe.   santaṃ   vā  ajjhattaṃ
pītisambojjhaṅgaṃ   .pe.   santaṃ  vā  ajjhattaṃ  passaddhisambojjhaṅgaṃ  .pe.
Santaṃ   vā   ajjhattaṃ   samādhisambojjhaṅgaṃ   .pe.   santaṃ  vā  ajjhattaṃ
upekkhāsambojjhaṅgaṃ    atthi    me    ajjhattaṃ   upekkhāsambojjhaṅgoti
pajānāti    asantaṃ   vā   ajjhattaṃ   upekkhāsambojjhaṅgaṃ   natthi   me
ajjhattaṃ      upekkhāsambojjhaṅgoti      pajānāti      yathā      ca
@Footnote: 1 Ma. sabbattha bhāvanāpāripūrī.
Anuppannassa     upekkhāsambojjhaṅgassa     uppādo     hoti    tañca
pajānāti      yathā      ca     uppannassa     upekkhāsambojjhaṅgassa
bhāvanāpāripūri hoti tañca pajānāti.
     {293.2}  Iti  ajjhattaṃ  vā  dhammesu  dhammānupassī viharati bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī    viharati    samudayadhammānupassī    vā    dhammesu    viharati
vayadhammānupassī    vā    dhammesu    viharati   samudayavayadhammānupassī   vā
dhammesu   viharati   .   atthi   dhammāti   vā  panassa  sati  paccupaṭṭhitā
hoti     yāvadeva    ñāṇamattāya    paṭissatimattāya    .    anissito
ca   viharati   na  ca  kiñci  loke  upādiyati  .  evampi  kho  bhikkhave
bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.
                   Bojjhaṅgapabbaṃ niṭṭhitaṃ.
                      Paṭhamabhāṇavāraṃ.
     [294]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
catūsu     ariyasaccesu     .    kathañca    bhikkhave    bhikkhu    dhammesu
dhammānupassī   viharati   catūsu   ariyasaccesu  .  idha  bhikkhave  bhikkhu  idaṃ
dukkhanti   yathābhūtaṃ   pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ  pajānāti
ayaṃ    dukkhanirodhoti    yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti [1]-.
     {294.1}  Katamañca  bhikkhave  dukkhaṃ ariyasaccaṃ. Jātipi dukkhā jarāpi
dukkhā       maraṇampi      dukkhaṃ      sokaparidevadukkhadomanassupāyāsāpi
@Footnote: 1 Ma. paṭhamabhāṇavāro niṭṭhito.
Dukkhā   appiyehi   sampayogopi   dukkho   piyehi   vippayogopi  dukkho
yampicchaṃ    na    labhati   tampi   dukkhaṃ   saṅkhittena   pañcupādānakkhandhā
dukkhā.
     [295]  Katamā  ca  bhikkhave  jāti  .  yā  tesaṃ  tesaṃ  sattānaṃ
tamhi    tamhi   sattanikāye   jāti   sañjāti   okkanti  nibbatti  1-
abhinibbatti   khandhānaṃ   pātubhāvo   āyatanānaṃ   paṭilābho   ayaṃ  vuccati
bhikkhave jāti.
     {295.1}  Katamā  ca  bhikkhave  jarā  .  yā  tesaṃ tesaṃ sattānaṃ
tamhi  tamhi  sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  valitacatā 2-
āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati bhikkhave jarā.
     {295.2}  Katamañca  bhikkhave  maraṇaṃ  .  yā 3- tesaṃ tesaṃ sattānaṃ
tamhā  tamhā  sattanikāyā  cuti  cavanatā  bhedo  antaradhānaṃ  maccu maraṇaṃ
kālakiriyā  khandhānaṃ  bhedo  kaḷevarassa  nikkhepo jīvitindriyassa upacchedo
idaṃ vuccati bhikkhave maraṇaṃ.
     {295.3} Katamo ca bhikkhave soko. Yo kho bhikkhave aññataraññatarena
byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
soko  socanā  socitattaṃ  antosoko  antoparisoko ayaṃ vuccati bhikkhave
soko.
     {295.4} Katamo ca bhikkhave paridevo. Yo kho bhikkhave aññataraññatarena
byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
ādevo  paridevo  ādevanā  paridevanā  ādevitattaṃ  paridevitattaṃ ayaṃ
vuccati bhikkhave paridevo.
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 valittacatātipi pāṭho. 3 Ma. yaṃ.
Katamañca   bhikkhave   dukkhaṃ   .   yaṃ  kho  bhikkhave  kāyikaṃ  dukkhaṃ  kāyikaṃ
asātaṃ   kāyasamphassajaṃ   dukkhaṃ   asātaṃ   vedayitaṃ   idaṃ  vuccati  bhikkhave
dukkhaṃ.
     {295.5}  Katamañca  bhikkhave  domanassaṃ  .  yaṃ kho bhikkhave cetasikaṃ
dukkhaṃ   cetasikaṃ   asātaṃ  manosamphassajaṃ  1-  dukkhaṃ  asātaṃ  vedayitaṃ  idaṃ
vuccati bhikkhave domanassaṃ.
     {295.6}  Katamo  ca  bhikkhave  upāyāso  .  yo  kho  bhikkhave
aññataraññatarena      byasanena      samannāgatassa      aññataraññatarena
dukkhadhammena      phuṭṭhassa     āyāso     upāyāso     āyāsitattaṃ
upāyāsitattaṃ ayaṃ vuccati bhikkhave upāyāso.
     {295.7}  Katamo  2-  ca  bhikkhave  appiyehi sampayogo dukkho.
Idha  yassa  te  honti  aniṭṭhā  akantā  amanāpā  rūpā  saddā gandhā
rasā  phoṭṭhabbā  [3]-  ye  vā  panassa  honti anatthakāmā ahitakāmā
aphāsukakāmā   ayogakkhemakāmā  tesaṃ  4-  saṅgati  samāgamo  samodhānaṃ
missībhāvo ayaṃ vuccati bhikkhave appiyehi sampayogo dukkho.
     {295.8} Katamo ca bhikkhave piyehi vippayogo dukkho. Idha yassa te
honti   iṭṭhā  kantā  manāpā  rūpā  saddā  gandhā  rasā  phoṭṭhabbā
ye  vā  panassa  honti  atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā
mātā   vā   pitā  vā  bhātā  vā  bhaginī  vā  mittā  vā  amaccā
vā    ñātisālohitā   vā   tesaṃ   asaṅgati   asamāgamo   asamodhānaṃ
amissībhāvo ayaṃ vuccati bhikkhave piyehi vippayogo dukkho 2-.
@Footnote: 1 cetosamphassajanti vā pāṭho. 2-2 Yu. ime pāṭhā natthi. 3 Ma. dhammā.
@ito paraṃ īdisameva. 4 Ma. yā tehi saddhiṃ saṅgati ... ito paraṃ īdisameva.
     {295.9}   Katamañca  bhikkhave  yampicchaṃ  na  labhati  tampi  dukkhaṃ .
Jātidhammānaṃ   bhikkhave  sattānaṃ  evaṃ  icchā  uppajjati  aho  vata  mayaṃ
na   jātidhammā   assāma   na   ca  vata  no  jāti  āgaccheyyāti  na
kho   panetaṃ   icchāya   pattabbaṃ   idampi   yampicchaṃ   na   labhati  tampi
dukkhaṃ   .   jarādhammānaṃ   bhikkhave   sattānaṃ  .  byādhidhammānaṃ  bhikkhave
sattānaṃ   .   maraṇadhammānaṃ   bhikkhave   sattānaṃ   .   sokaparidevadukkha-
domanassupāyāsadhammānaṃ   bhikkhave   sattānaṃ   evaṃ   icchā   uppajjati
aho    vata   mayaṃ   na   sokaparidevadukkhadomanassupāyāsadhammā   assāma
na    ca   vata   no   sokaparidevadukkhadomanassupāyāsā   āgaccheyyunti
na    kho   panetaṃ   icchāya   pattabbaṃ   idampi   yampicchaṃ   na   labhati
tampi   dukkhaṃ   .   katame   ca  bhikkhave  saṅkhittena  pañcupādānakkhandhā
dukkhā    .   seyyathīdaṃ   rūpūpādānakkhandho   1-   vedanūpādānakkhandho
saññūpādānakkhandho      saṅkhārūpādānakkhandho      viññāṇūpādānakkhandho
ime   vuccanti   bhikkhave   saṅkhittena   pañcupādānakkhandhā   dukkhā .
Idaṃ vuccati bhikkhave dukkhaṃ ariyasaccaṃ.
     [296]  Katamañca  bhikkhave  dukkhasamudayo 2- ariyasaccaṃ. Yāyaṃ taṇhā
ponobbhavikā    3-    nandirāgasahagatā    tatratatrābhinandinī   seyyathīdaṃ
kāmataṇhā bhavataṇhā vibhavataṇhā.
     [297]   Sā  kho  panesā  bhikkhave  taṇhā  kattha  uppajjamānā
uppajjati   kattha   nivisamānā   nivisati   .  yaṃ  loke  piyarūpaṃ  sātarūpaṃ
@Footnote: 1 Ma. rūpupādānakkhandho ... viññāṇupā .... 2 Ma. dukkhasamudayaṃ.
@3 Sī. Yu. ponobhavikā.
Etthesā    taṇhā    uppajjamānā    uppajjati   ettha   nivisamānā
nivisati.
     {297.1}  Kiñca  loke  piyarūpaṃ  sātarūpaṃ  .  cakkhuṃ  loke piyarūpaṃ
sātarūpaṃ    etthesā    taṇhā    uppajjamānā    uppajjati    ettha
nivisamānā   nivisati   .   sotaṃ   loke   .  ghānaṃ  loke  .  jivhā
loke  .  kāyo  loke  .  mano  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
     {297.2} Rūpā loke. Saddā loke. Gandhā loke. Rasā loke.
Phoṭṭhabbā   loke   .   dhammā   loke   piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
     {297.3}   Cakkhuviññāṇaṃ   loke   .   sotaviññāṇaṃ   loke .
Ghānaviññāṇaṃ  loke  .  jivhāviññāṇaṃ  loke  .  kāyaviññāṇaṃ  loke.
Manoviññāṇaṃ   loke   piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  uppajjamānā
uppajjati ettha nivisamānā nivisati.
     {297.4} Cakkhusamphasso loke. Sotasamphasso loke. Ghānasamphasso
loke  .  jivhāsamphasso  loke . Kāyasamphasso loke. Manosamphasso
loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  uppajjamānā uppajjati ettha
nivisamānā nivisati.
     {297.5}  Cakkhusamphassajā  vedanā loke. Sotasamphassajā vedanā
loke  .  ghānasamphassajā  vedanā  loke  .  jivhāsamphassajā  vedanā
loke   .  kāyasamphassajā  vedanā  loke  .  manosamphassajā  vedanā
loke   piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā  uppajjamānā  uppajjati
Ettha nivisamānā nivisati.
     {297.6}  Rūpasaññā  loke  .  saddasaññā  loke . Gandhasaññā
loke   .  rasasaññā  loke  .  phoṭṭhabbasaññā  loke  .  dhammasaññā
loke   piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā  uppajjamānā  uppajjati
ettha nivisamānā nivisati.
     {297.7}   Rūpasañcetanā   loke  .  saddasañcetanā  loke .
Gandhasañcetanā   loke  .  rasasañcetanā  loke  .  phoṭṭhabbasañcetanā
loke   .   dhammasañcetanā  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
uppajjamānā uppajjati ettha nivisamānā nivisati.
     {297.8}  Rūpataṇhā  loke  .  saddataṇhā  loke . Gandhataṇhā
loke  .  rasataṇhā  loke . Phoṭṭhabbataṇhā loke. Dhammataṇhā loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   uppajjamānā  uppajjati  ettha
nivisamānā nivisati.
     {297.9}  Rūpavitakko  loke . Saddavitakko loke. Gandhavitakko
loke    .   rasavitakko   loke   .   phoṭṭhabbavitakko   loke  .
Dhammavitakko   loke   piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  uppajjamānā
uppajjati ettha nivisamānā nivisati.
     {297.10}  Rūpavicāro  loke. Saddavicāro loke. Gandhavicāro
loke . Rasavicāro loke. Phoṭṭhabbavicāro loke. Dhammavicāro loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   uppajjamānā  uppajjati  ettha
nivisamānā nivisati. Idaṃ vuccati bhikkhave dukkhasamudayo ariyasaccaṃ.
     [298]   Katamañca   bhikkhave  dukkhanirodho  1-  ariyasaccaṃ  .  yo
@Footnote: 1 Ma. dukkhanirodhaṃ.
Tassāyeva   taṇhāya   asesavirāganirodho   cāgo   paṭinissaggo   mutti
anālayo.
     {298.1}   Sā  kho  panesā  bhikkhave  taṇhā  kattha  pahīyamānā
pahīyati    kattha    nirujjhamānā    nirujjhati    .   yaṃ   loke   piyarūpaṃ
sātarūpaṃ   etthesā   taṇhā   pahīyamānā   pahīyati  ettha  nirujjhamānā
nirujjhati.
     {298.2}   Kiñca   loke   piyarūpaṃ   sātarūpaṃ   .  cakkhuṃ  loke
piyarūpaṃ    sātarūpaṃ    etthesā   taṇhā   pahīyamānā   pahīyati   ettha
nirujjhamānā   nirujjhati   .   sotaṃ  loke  .  ghānaṃ  loke  .  jivhā
loke  .  kāyo  loke  .  mano  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
     {298.3}  Rūpā  loke  .  saddā loke. Gandhā loke. Rasā
loke  .  phoṭṭhabbā  loke  .  dhammā loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
     {298.4}   Cakkhuviññāṇaṃ   loke   .   sotaviññāṇaṃ   loke .
Ghānaviññāṇaṃ  loke  .  jivhāviññāṇaṃ  loke  .  kāyaviññāṇaṃ  loke.
Manoviññāṇaṃ   loke   piyarūpaṃ   sātarūpaṃ   etthesā  taṇhā  pahīyamānā
pahīyati ettha nirujjhamānā nirujjhati.
     {298.5} Cakkhusamphasso loke. Sotasamphasso loke. Ghānasamphasso
loke. Jivhāsamphasso loke. Kāyasamphasso loke. Manosamphasso loke
piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  pahīyamānā  pahīyati ettha nirujjhamānā
nirujjhati.
     {298.6}  Cakkhusamphassajā  vedanā loke. Sotasamphassajā vedanā
Loke  .  ghānasamphassajā  vedanā  loke  .  jivhāsamphassajā  vedanā
loke   .  kāyasamphassajā  vedanā  loke  .  manosamphassajā  vedanā
loke    piyarūpaṃ    sātarūpaṃ   etthesā   taṇhā   pahīyamānā   pahīyati
ettha nirujjhamānā nirujjhati.
     {298.7}  Rūpasaññā  loke  .  saddasaññā  loke . Gandhasaññā
loke  .  rasasaññā  loke . Phoṭṭhabbasaññā loke. Dhammasaññā loke
piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  pahīyamānā  pahīyati ettha nirujjhamānā
nirujjhati.
     {298.8}   Rūpasaññacetanā  loke  .  saddasañcetanā  loke .
Gandhasañcetanā   loke  .  rasasañcetanā  loke  .  phoṭṭhabbasañcetanā
loke   .  dhammasaññacetanā  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
     {298.9}  Rūpataṇhā  loke  .  saddataṇhā  loke . Gandhataṇhā
loke  .  rasataṇhā  loke . Phoṭṭhabbataṇhā loke. Dhammataṇhā loke
piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  pahīyamānā  pahīyati ettha nirujjhamānā
nirujjhati.
     {298.10}  Rūpavitakko  loke. Saddavitakko loke. Gandhavitakko
loke  .  rasavitakko  loke  .  phoṭṭhabbavitakko  loke. Dhammavitakko
loke   piyarūpaṃ   sātarūpaṃ  etthesā  taṇhā  pahīyamānā  pahīyati  ettha
nirujjhamānā nirujjhati.
     {298.11} Rūpavicāro loke. Saddavicāro loke. Gandhavicāro loke.
Rasavicāro  loke  .  phoṭṭhabbavicāro loke. Dhammavicāro loke piyarūpaṃ
Sātarūpaṃ   etthesā   taṇhā   pahīyamānā   pahīyati  ettha  nirujjhamānā
nirujjhati. Idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ.
     [299]  Katamañca  bhikkhave  dukkhanirodhagāminī  paṭipadā  ariyasaccaṃ .
Ayameva  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi  sammāsaṅkappo
sammāvācā   sammākammanto   sammāājīvo   sammāvāyāmo   sammāsati
sammāsamādhi.
     {299.1}  Katamā  ca  bhikkhave  sammādiṭṭhi. Yaṃ kho bhikkhave dukkhe
ñāṇaṃ    dukkhasamudaye    ñāṇaṃ   dukkhanirodhe   ñāṇaṃ   dukkhanirodhagāminiyā
paṭipadāya ñāṇaṃ ayaṃ vuccati bhikkhave sammādiṭṭhi.
     {299.2}  Katamo  ca  bhikkhave  sammāsaṅkappo. Nekkhammasaṅkappo
abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccati bhikkhave sammāsaṅkappo.
     {299.3}  Katamā  ca  bhikkhave  sammāvācā . Musāvādā veramaṇī
pisuṇāya   vācāya   veramaṇī   pharusāya   vācāya  veramaṇī  samphappalāpā
veramaṇī ayaṃ vuccati bhikkhave sammāvācā.
     {299.4}   Katamo  ca  bhikkhave  sammākammanto  .  pāṇātipātā
veramaṇī   adinnādānā   veramaṇī   kāmesu   micchācārā  veramaṇī  ayaṃ
vuccati bhikkhave sammākammanto.
     {299.5} Katamo ca bhikkhave sammāājīvo. Idha bhikkhave ariyasāvako
micchāājīvaṃ  pahāya  sammāājīvena  jīvikaṃ  kappeti  ayaṃ  vuccati  bhikkhave
sammāājīvo.
     {299.6}  Katamo  ca  bhikkhave  sammāvāyāmo. Idha bhikkhave bhikkhu
anuppannānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ anuppādāya chandaṃ janeti vāyamati
Viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ     paggaṇhāti     padahati     anuppannānaṃ    kusalānaṃ    dhammānaṃ
uppādāya   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati     uppannānaṃ     kusalānaṃ    dhammānaṃ    ṭhitiyā    asammosāya
bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati
viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati   .  ayaṃ  vuccati  bhikkhave
sammāvāyāmo.
     {299.7}  Katamā  ca  bhikkhave  sammāsati  .  idha  bhikkhave  bhikkhu
kāye   kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya
loke    abhijjhādomanassaṃ    vedanāsu   vedanānupassī   viharati   .pe.
Citte   .pe.   dhammesu   dhammānupassī   viharati   ātāpī   sampajāno
satimā   vineyya   loke   abhijjhādomanassaṃ   .   ayaṃ  vuccati  bhikkhave
sammāsati.
     {299.8} Katamo ca bhikkhave sammāsamādhi . Idha bhikkhave bhikkhu vivicceva
kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ   upasampajja   viharati  vitakkavicārānaṃ  vūpasamā  ajjhattaṃ  sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
.pe.  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa  ca  pahānā  dukkhassa  ca
pahānā    pubbe    va   somanassadomanassānaṃ   atthaṅgamā   adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ   catutthaṃ   jhānaṃ  upasampajja  viharati  .  ayaṃ  vuccati
Bhikkhave  sammāsamādhi  .  idaṃ  vuccati  bhikkhave  dukkhanirodhagāminī  paṭipadā
ariyasaccaṃ.
     {299.9}   Iti   ajjhattaṃ   vā   dhammesu   dhammānupassī  viharati
bahiddhā    vā   dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā
dhammesu   dhammānupassī   viharati   samudayadhammānupassī  vā  dhammesu  viharati
vayadhammānupassī    vā    dhammesu    viharati   samudayavayadhammānupassī   vā
dhammesu   viharati   .   atthi   dhammāti   vā  panassa  sati  paccupaṭṭhitā
hoti   yāvadeva   ñāṇamattāya  paṭissatimattāya  .  anissito  ca  viharati
na  ca  kiñci  loke  upādiyati  .  evampi  kho  bhikkhave  bhikkhu dhammesu
dhammānupassī viharati catūsu ariyasaccesu.
                     Saccapabbaṃ niṭṭhitaṃ.
                  Dhammānupassanā niṭṭhitā.
     [300]  Yo  hi  koci  bhikkhave  ime  cattāro satipaṭṭhāne evaṃ
bhāveyya    satta    vassāni   tassa   dvinnaṃ   phalānaṃ   aññataraṃ   phalaṃ
pāṭikaṅkhaṃ diṭṭhe va dhamme aññā sati vā upādisese anāgāmitā.
     {300.1}  Tiṭṭhantu  bhikkhave  satta  vassāni. Yo hi koci bhikkhave
ime  cattāro  satipaṭṭhāne  evaṃ bhāveyya cha vassāni. Pañca vassāni.
Cattāri  vassāni  .  tīṇi  vassāni  .  dve vassāni. Ekaṃ vassaṃ .pe.
Tiṭṭhatu  bhikkhave  ekaṃ  vassaṃ  .  yo  hi  koci  bhikkhave  ime cattāro
satipaṭṭhāne   evaṃ   bhāveyya   satta   māsāni   tassa  dvinnaṃ  phalānaṃ
aññataraṃ    phalaṃ   pāṭikaṅkhaṃ   diṭṭhe   va   dhamme   aññā   sati   vā
Upādisese anāgāmitā.
     {300.2}  Tiṭṭhantu  bhikkhave  satta  māsāni. Yo hi koci bhikkhave
ime  cattāro  satipaṭṭhāne  evaṃ bhāveyya cha māsāni. Pañca māsāni.
Cattāri  māsāni  .  tīṇi  māsāni  .  dve  māsāni  .  ekaṃ māsaṃ.
Addhamāsaṃ  1-  .pe.  tiṭṭhatu  bhikkhave  addhamāso. Yo hi koci bhikkhave
ime  cattāro  satipaṭṭhāne  evaṃ  bhāveyya  sattāhaṃ tassa dvinnaṃ phalānaṃ
aññataraṃ  phalaṃ  pāṭikaṅkhaṃ  diṭṭhe  va  dhamme  aññā  sati  vā upādisese
anāgāmitā 2-.
     {300.3}   Ekāyano   ayaṃ  bhikkhave  maggo  sattānaṃ  visuddhiyā
sokaparidevānaṃ      samatikkamāya      dukkhadomanassānaṃ      atthaṅgamāya
ñāyassa    adhigamāya    nibbānassa    sacchikiriyāya    yadidaṃ    cattāro
satipaṭṭhānāti   .   iti   yantaṃ   vuttaṃ   idametaṃ   paṭicca  vuttanti .
Idamavoca    bhagavā    .    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
               Mahāsatipaṭṭhānasuttaṃ niṭṭhitaṃ navamaṃ.
                           ------------------
@Footnote: 1 Ma. aḍḍhamāsaṃ. 2 Ma. anāgāmitāti.
                   Pāyāsirājaññasuttaṃ 1-



             The Pali Tipitaka in Roman Character Volume 10 page 325-352. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=273&items=28&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=273&items=28              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=273&items=28&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=273&items=28&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=273              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=9140              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=9140              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :