ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [293]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
sattasu   bojjhaṅgesu   .   kathañca  bhikkhave  bhikkhu  dhammesu  dhammānupassī
viharati   sattasu   bojjhaṅgesu   .   idha   bhikkhave   bhikkhu   santaṃ  vā
ajjhattaṃ    satisambojjhaṅgaṃ    atthi    me   ajjhattaṃ   satisambojjhaṅgoti
pajānāti    asantaṃ    vā    ajjhattaṃ    satisambojjhaṅgaṃ    natthi   me
ajjhattaṃ    satisambojjhaṅgoti    pajānāti    yathā    ca    anuppannassa
satisambojjhaṅgassa    uppādo    hoti    tañca   pajānāti   yathā   ca
uppannassa    satisambojjhaṅgassa    bhāvanāpāripūri    1-   hoti   tañca
pajānāti.
     {293.1}   Santaṃ   vā   ajjhattaṃ   dhammavicayasambojjhaṅgaṃ   .pe.
Santaṃ   vā   ajjhattaṃ   viriyasambojjhaṅgaṃ   .pe.   santaṃ   vā  ajjhattaṃ
pītisambojjhaṅgaṃ   .pe.   santaṃ  vā  ajjhattaṃ  passaddhisambojjhaṅgaṃ  .pe.
Santaṃ   vā   ajjhattaṃ   samādhisambojjhaṅgaṃ   .pe.   santaṃ  vā  ajjhattaṃ
upekkhāsambojjhaṅgaṃ    atthi    me    ajjhattaṃ   upekkhāsambojjhaṅgoti
pajānāti    asantaṃ   vā   ajjhattaṃ   upekkhāsambojjhaṅgaṃ   natthi   me
ajjhattaṃ      upekkhāsambojjhaṅgoti      pajānāti      yathā      ca
@Footnote: 1 Ma. sabbattha bhāvanāpāripūrī.
Anuppannassa     upekkhāsambojjhaṅgassa     uppādo     hoti    tañca
pajānāti      yathā      ca     uppannassa     upekkhāsambojjhaṅgassa
bhāvanāpāripūri hoti tañca pajānāti.
     {293.2}  Iti  ajjhattaṃ  vā  dhammesu  dhammānupassī viharati bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī    viharati    samudayadhammānupassī    vā    dhammesu    viharati
vayadhammānupassī    vā    dhammesu    viharati   samudayavayadhammānupassī   vā
dhammesu   viharati   .   atthi   dhammāti   vā  panassa  sati  paccupaṭṭhitā
hoti     yāvadeva    ñāṇamattāya    paṭissatimattāya    .    anissito
ca   viharati   na  ca  kiñci  loke  upādiyati  .  evampi  kho  bhikkhave
bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.
                   Bojjhaṅgapabbaṃ niṭṭhitaṃ.
                      Paṭhamabhāṇavāraṃ.



             The Pali Tipitaka in Roman Character Volume 10 page 339-340. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=293&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=293&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=293&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=293&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=293              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=9140              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=9140              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :