ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [327]   Tenahi   rājañña  upamante  karissāmi  upamāyapīdhekacce
@Footnote: 1 Ma. Yu. gilare gila pāpadhutta pacchā te kaṭukaṃ bhavissatīti. 2 Yu. akkhadhuttūpamo.
Viññū   purisā   bhāsitassa   atthaṃ   ājānanti   .   bhūtapubbaṃ   rājañña
aññataro  janapade  1-  vuṭṭhāsi  .  athakho  sahāyako sahāyakaṃ āmantesi
āyāma   samma   yena  so  janapado  tenupasaṅkamissāma  appevanāmettha
kiñci   dhanaṃ   adhigaccheyyāmāti   .   evaṃ   sammāti   kho   sahāyako
sahāyakassa   paccassosi   .   te   yena  so  janapado  yena  aññataraṃ
gāmapajjaṃ   2-   tenupasaṅkamiṃsu   tattha  addasaṃsu  pahūtaṃ  sāṇaṃ  chaḍḍitaṃ .
Disvā    sahāyako    sahāyakaṃ   āmantesi   idaṃ   kho   samma   pahūtaṃ
sāṇaṃ    chaḍḍitaṃ    tenahi    samma   tvañca   sāṇabhāraṃ   bandha   ahañca
sāṇabhāraṃ bandhissāmi ubho sāṇabhāraṃ ādāya gamissāmāti.
     {327.1}   Evaṃ  sammāti  kho  sahāyako  sahāyakassa  paṭissutvā
sāṇabhāraṃ  bandhi  .  te  ubho  sāṇabhāraṃ  ādāya yena aññataraṃ gāmapajjaṃ
tenupasaṅkamiṃsu   tattha   addasaṃsu   pahūtaṃ   sāṇasuttaṃ   chaḍḍitaṃ   .  disvā
sahāyako   sahāyakaṃ   āmantesi  yassa  kho  samma  atthāya  iccheyyāma
sāṇaṃ    idaṃ    pahūtaṃ    sāṇasuttaṃ    chaḍḍitaṃ    tenahi   samma   tvañca
sāṇabhāraṃ     chaḍḍehi     ahañca     sāṇabhāraṃ    chaḍḍessāmi    ubho
sāṇasuttabhāraṃ  ādāya  gamissāmāti  .  ayaṃ  kho  me  samma  sāṇabhāro
durāgato  3-  ca  susannaddho  ca  alaṃ  me  tvaṃ  pajānāhīti  .  athakho
so sahāyako sāṇabhāraṃ chaḍḍetvā sāṇasuttabhāraṃ ādiyi.
     {327.2}  Te  yena  aññataraṃ gāmapajjaṃ tenupasaṅkamiṃsu tattha addasaṃsu
pahūtā  sāṇiyo  chaḍḍitā  .  disvā  sahāyako  sahāyakaṃ  āmantesi yassa
@Footnote: 1 Ma. Yu. janapado. 2 Ma. gāmapaṭṭaṃ. Sī. gāmapattaṃ. Yu. gāmapaddhanaṃ. ito
@paraṃ īdisameva. 3 Ma. Yu. durābhato. ito paraṃ īdisameva.
Kho   samma   atthāya   iccheyyāma   sāṇaṃ   vā  sāṇasuttaṃ  vā  imā
pahūtā    sāṇiyo    chaḍḍitā    tenahi    samma    tvañca    sāṇabhāraṃ
chaḍḍehi    ahañca    sāṇasuttabhāraṃ    chaḍḍessāmi    ubho    sāṇibhāraṃ
ādāya  gamissāmāti  .  ayaṃ  kho  me  samma  sāṇabhāro  durāgato  ca
susannaddho   ca   alaṃ   me  tvaṃ  pajānāhīti  .  athakho  so  sahāyako
sāṇasuttabhāraṃ chaḍḍetvā sāṇibhāraṃ ādiyi.
     {327.3}   Te   yena   aññataraṃ  gāmapajjaṃ  tenupasaṅkamiṃsu  tattha
addasaṃsu   pahūtaṃ   khomaṃ   chaḍḍitaṃ  .  disvā  pahūtaṃ  khomasuttaṃ  chaḍḍitaṃ .
Disvā   pahūtaṃ   khomadussaṃ  chaḍḍitaṃ  .  disvā  pahūtaṃ  kappāsaṃ  chaḍḍitaṃ .
Disvā   pahūtaṃ   kappāsikasuttaṃ   chaḍḍitaṃ   .  disvā  pahūtaṃ  kappāsikadussaṃ
chaḍḍitaṃ  .  disvā  pahūtaṃ  ayasaṃ  chaḍḍitaṃ  .  disvā  pahūtaṃ  lohaṃ chaḍḍitaṃ.
Disvā   pahūtaṃ   tipuṃ   chaḍḍitaṃ  .  disvā  pahūtaṃ  sisaṃ  chaḍḍitaṃ  .  disvā
pahūtaṃ   sajjhuṃ   1-  chaḍḍitaṃ  .  disvā  pahūtaṃ  suvaṇṇaṃ  chaḍḍitaṃ  .  disvā
sahāyako   sahāyakaṃ   āmantesi  yassa  kho  samma  atthāya  iccheyyāma
sāṇaṃ   vā   sāṇasuttaṃ   vā   sāṇiyo  vā  khomaṃ  vā  khomasuttaṃ  vā
khomadussaṃ    vā    kappāsaṃ   vā   kappāsikasuttaṃ   vā   kappāsikadussaṃ
vā   ayasaṃ  vā  lohaṃ  vā  tipuṃ  vā  sisaṃ  vā  sajjhuṃ  vā  idaṃ  pahūtaṃ
suvaṇṇaṃ     chaḍḍitaṃ    tenahi    samma    tvañca    sāṇabhāraṃ    chaḍḍehi
ahañca     sajjhubhāraṃ     chaḍḍessāmi    ubho    suvaṇṇabhāraṃ    ādāya
gamissāmāti  .  ayaṃ  kho  me  samma  sāṇabhāro  durāgato ca susannaddho
@Footnote: 1 Ma. sajjhaṃ. ito paraṃ īdisameva.
Ca   alaṃ   me   tvaṃ   pajānāhīti  .  athakho  so  sahāyako  sajjhubhāraṃ
chaḍḍetvā suvaṇṇabhāraṃ ādiyi.
     {327.4}  Te  yena  sako  gāmo  tenupasaṅkamiṃsu. Tattha yo so
sahāyako  sāṇabhāraṃ  ādāya  agamāsi  tassa  neva  mātāpitaro abhinandiṃsu
na   puttadārā  abhinandiṃsu  na  mittāmaccā  abhinandiṃsu  na  ca  tatonidānaṃ
sukhaṃ  somanassaṃ  adhigacchi  .  yo  pana  so  sahāyako  suvaṇṇabhāraṃ ādāya
agamāsi   tassa   mātāpitaro   1-   abhinandiṃsu   puttadārāpi  abhinandiṃsu
mittāmaccāpi   abhinandiṃsu   tatonidānañca   sukhaṃ   somanassaṃ   adhigacchi .
Evameva  kho  [2]-  rājañña sāṇabhārikūpamo maññe paṭibhāsi paṭinissajjetaṃ
rājañña   pāpakaṃ   diṭṭhigataṃ   paṭinissajjetaṃ   rājañña   pāpakaṃ   diṭṭhigataṃ
mā te ahosi dīgharattaṃ ahitāya dukkhāyāti.



             The Pali Tipitaka in Roman Character Volume 10 page 387-390. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=327&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=327&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=327&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=327&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=327              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=10814              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=10814              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :