ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [328]  Purimena  3-  cāhaṃ  opammena  bhoto kassapassa attamano
abhiraddho    apicāhaṃ   imāni   vicitrāni   pañhāpaṭibhāṇāni   sotukāmo
evāhaṃ    bhavantaṃ   kassapaṃ   paccanikaṃ   kātabbaṃ   avamaññissaṃ   abhikkantaṃ
bho    kassapa    abhikkantaṃ    bho   kassapa   seyyathāpi   bho   kassapa
nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa
vā   maggaṃ   ācikkheyya   andhakāre   vā   telappajjotaṃ   dhāreyya
cakkhumanto  rūpāni  dakkhanti  evameva  bhotā  kassapena  anekapariyāyena
dhammo     pakāsito    esāhaṃ    bho    kassapa    bhagavantaṃ    gotamaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ   bhavaṃ   kassapo
@Footnote: 1 Ma. mātāpitaropi. 2 Ma. Yu. tvaṃ. 3 Ma. purimeneva ahaṃ. Yu.
@purimenevāhaṃ.

--------------------------------------------------------------------------------------------- page391.

Dhāretu ajjatagge pāṇupetaṃ saraṇaṅgataṃ icchāmi cāhaṃ bho kassapa mahāyaññaṃ yajituṃ anusāsatu maṃ bhavaṃ kassapo yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. {328.1} Yathārūpe kho rājañña yaññe gāvo vā haññanti ajeḷakā vā haññanti kukkuṭasūkarā vā haññanti vividhā vā pāṇā saṅghātaṃ āpajjanti paṭiggāhakā ca honti micchādiṭṭhī micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhī . evarūpo kho rājañña yañño na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro. Seyyathāpi rājañña kassako bījanaṅgalaṃ ādāya vanaṃ paviseyya so tattha dukkhette dubbhumme 1- avihatakhāṇukaṇṭake bījāni patiṭṭhāpeyya khaṇḍāni pūtīni vātātapahatāni asāradāni asukhasayitāni devo ca na kālena kālaṃ sammādhāraṃ anuppaveccheyya api nu tāni bījāni vuḍḍhiṃ viruḷhiṃ vepullaṃ āpajjeyyuṃ kassako vā vipulaṃ phalaṃ adhigaccheyyāti. {328.2} Na 2- evaṃ bho kassapa. Evameva kho rājañña yathārūpe yaññe gāvo vā haññanti ajeḷakā vā haññanti kukkuṭasūkarā vā haññanti vividhā vā pāṇā saṅghātaṃ āpajjanti paṭiggāhakā ca honti micchādiṭṭhī micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhī . evarūpo @Footnote: 1 dubbhūmeti vā pāṭho. 2 Ma. Yu. no hidaṃ bho kassapa.

--------------------------------------------------------------------------------------------- page392.

Kho rājañña yañño na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro. {328.3} Yathārūpe ca kho rājañña yaññe neva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā [1]- pāṇā saṅghātaṃ āpajjanti paṭiggāhakā ca honti sammādiṭṭhī sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatī sammāsamādhī . evarūpo kho rājañña yañño mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. {328.4} Seyyathāpi rājañña kassako bījanaṅgalaṃ ādāya vanaṃ paviseyya so tattha sukkhette subhumme sivihatakhāṇukaṇṭake bījāni patiṭṭhāpeyya akhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni devo ca kālena kālaṃ sammādhāraṃ anuppaveccheyya api nu tāni bījāni vuḍḍhiṃ viruḷhiṃ vepullaṃ āpajjeyyuṃ kassako vā vipulaṃ phalaṃ adhigaccheyyāti . evaṃ bho kassapa . evameva kho rājañña yathārūpe yaññe neva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā [2]- pāṇā saṅghātaṃ āpajjanti paṭiggāhakā ca honti sammādiṭṭhī sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatī sammāsamādhī . evarūpo kho rājañña yañño mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti.


             The Pali Tipitaka in Roman Character Volume 10 page 390-392. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=328&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=328&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=328&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=328&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=328              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=10814              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=10814              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :