[329] Athakho pāyāsi rājañño dānaṃ paṭṭhapesi
@Footnote: 1-2 Ma. vā.
Samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ . tasmiṃ kho pana dāne
evarūpaṃ bhojanaṃ dīyati kāṇājikaṃ 1- bilaṅgadutiyaṃ corakāni 2- ca vatthāni
guḷavālakāni . tasmiṃ kho pana dāne uttaro nāma māṇavo
vāvaṭo 3- ahosi . so dānaṃ datvā evamanuddisati iminā dānena
pāyāsiṃ rājaññameva imasmiṃ loke samāgacchiṃ mā parasminti .
Assosi kho pāyāsi rājañño uttaro kira māṇavo dānaṃ datvā
evamanuddisati iminā 4- dānena pāyāsiṃ rājaññameva imasmiṃ loke
samāgacchiṃ mā parasminti.
{329.1} Athakho pāyāsi rājañño uttaraṃ māṇavaṃ āmantāpetvā
etadavoca sabbaṃ 5- kira tvaṃ tāta uttara dānaṃ datvā evamanuddisasi
iminā dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgacchiṃ mā
parasminti . evaṃ bho . kasmā pana tvaṃ tāta uttara dānaṃ datvā
evamanuddisasi iminā dānena .pe. mā parasminti na nu mayaṃ tāta
uttara puññatthikā dānasseva phalaṃ pāṭikaṅkhinoti . bhoto kho dāne
evarūpaṃ bhojanaṃ dīyati kāṇājikaṃ bilaṅgadutiyaṃ [6]- bhavaṃ pādāpi na
iccheyya samphusituṃ kuto bhuñjituṃ corakāni ca vatthāni guḷavālakāni
bhavaṃ pādāpi na iccheyya samphusituṃ kuto paridahituṃ bhavaṃ kho panamhākaṃ
piyo manāpo kathaṃ mayaṃ piyaṃ manāpaṃ amanāpena saṃyojemāti .
Tenahi tvaṃ tāta uttara yādisāhaṃ bhojanaṃ bhuñjāmi tādisaṃ
@Footnote: 1 kajhājakanti vā pāṭho. 2 Ma. dhorakāni. Sī. Yu. therakāni. ito paraṃ
@īdisameva. 3 Sī. Yu. vyāvaṭo. 4 Ma. imimāhaṃ. ito paraṃ īdisameva.
@5 Ma. Yu. saccaṃ. 6 Ma. yaṃ.
Bhojanaṃ paṭṭhapehi yādisāni cāhaṃ vatthāni paridahāmi tādisāni
ca vatthāni paṭṭhapehīti . evaṃ bhoti kho uttaro māṇavo
pāyāsirājaññassa 1- paṭissutvā yādisaṃ bhojanaṃ pāyāsi rājañño
bhuñjati tādisaṃ bhojanaṃ paṭṭhapesi yādisāni ca vatthāni pāyāsi
rājañño paridahati tādisāni ca vatthāni paṭṭhapesi.
{329.2} Athakho pāyāsi rājañño asakkaccaṃ dānaṃ datvā
asahatthā dānaṃ datvā acittikataṃ 2- dānaṃ datvā apaviṭṭhaṃ 3- dānaṃ
datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ
sahabyataṃ upapajji suññaṃ serīsakavimānaṃ . yo panetassa dāne vāvaṭo
ahosi uttaro nāma māṇavo so sakkaccaṃ dānaṃ datvā sahatthā
dānaṃ datvā cittikataṃ dānaṃ datvā anapaviṭṭhaṃ dānaṃ datvā kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajji devānaṃ tāvatiṃsānaṃ
sahabyataṃ.
The Pali Tipitaka in Roman Character Volume 10 page 392-394.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=329&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=329&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=329&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=10&item=329&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=10&i=329
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=10814
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=10814
Contents of The Tipitaka Volume 10
http://84000.org/tipitaka/read/?index_10
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com