ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [56]  Iti  kho  bhikkhave  tathāgatassevesā  dhammadhātu suppaṭividdhā
yassā  dhammadhātuyā  suppaṭividdhattā  tathāgato  atīte  buddhe  parinibbute
chinnapapañce   chinnavaṭume   pariyādinnavaṭṭe   sabbadukkhavītivatte  jātitopi
anussarati   nāmatopi   anussarati   gottatopi  anussarati  āyuppamāṇatopi
anussarati    sāvakayugatopi    anussarati    sāvakasannipātatopi   anussarati
evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā. Evaṃgottā. Evaṃsīlā.
Evaṃdhammā  .  evaṃpaññā. Evaṃvihārī. Evaṃvimuttā te bhagavanto ahesuṃ
itipīti. Devatāpi 1- tathāgatassa etamatthaṃ ārocesuṃ yena tathāgato atīte
@Footnote: 1 Yu. devatāpi tathāgatassa ahesuṃ .pe. itipīti ime pāṭhā natthi.
Buddhe     parinibbute     chinnapapañce    chinnavaṭume    pariyādinnavaṭṭe
sabbadukkhavītivatte   jātitopi   anussarati  nāmatopi  anussarati  gottatopi
anussarati     āyuppamāṇatopi    anussarati    sāvakayugatopi    anussarati
sāvakasannipātatopi    anussarati    evaṃjaccā   te   bhagavanto   ahesuṃ
itipi  evaṃnāmā . Evaṃgottā. Evaṃsīlā. Evaṃdhammā. Evaṃpaññā.
Evaṃvihārī  .  evaṃvimuttā  te  bhagavanto  ahesuṃ  itipīti  .  idamavoca
bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                 Mahāpadānasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                     ------------
                      Mahānidānasuttaṃ



             The Pali Tipitaka in Roman Character Volume 10 page 63-65. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=56&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=56&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=56&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=56&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=56              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=1              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :