ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [68]   Tena   kho   pana  samayena  āyasmā  ānando  bhagavato
piṭṭhito ṭhito hoti bhagavantaṃ vījiyamāno 1-.
     {68.1}  Athakho  bhagavā  āyasmantaṃ  ānandaṃ āmantesi kinti  te
ānanda  sutaṃ  vajjī  abhiṇhasannipātā  sannipātabahulāti . Sutaṃ metaṃ bhante
vajjī   abhiṇhasannipātā   sannipātabahulāti  .  yāvakīvañca  ānanda  vajjī
abhiṇhasannipātā   sannipātabahulā  bhavissanti  2-  vuḍḍhiyeva  2-  ānanda
@Footnote: 1 Ma. vijayamāno. Yu. vijamāno. 2 abhiṇhasannipātā bhavissanti sannipātabahulātipi
@pāṭhakkamena bhavitabbaṃ. 3 Ma. Yu. vuddhiyeva. ito paraṃ īdisameva.
Vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.2}  Kinti  te  ānanda  sutaṃ vajjī samaggā sannipatanti samaggā
vuṭṭhahanti  samaggā  vajjikaraṇīyāni  karontīti  .  sutaṃ  metaṃ  bhante  vajjī
samaggā    sannipatanti    samaggā    vuṭṭhahanti   samaggā   vajjikaraṇīyāni
karontīti  .  yāvakīvañca  ānanda  vajjī  samaggā  sannipatissanti  samaggā
vuṭṭhahissanti    samaggā   vajjikaraṇīyāni   karissanti   vuḍḍhiyeva   ānanda
vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.3}  Kinti  te  ānanda  sutaṃ vajjī apaññattaṃ na paññapenti 1-
paññattaṃ    na    samucchindanti    yathāpaññatte    porāṇe   vajjidhamme
samādāya   vattantīti   .   sutaṃ   metaṃ   bhante   vajjī   apaññattaṃ  na
paññapenti    paññattaṃ    na    samucchindanti    yathāpaññatte   porāṇe
vajjidhamme    samādāya    vattantīti   .   yāvakīvañca   ānanda   vajjī
apaññattaṃ     na     paññapessanti     paññattaṃ    na    samucchindissanti
yathāpaññatte   porāṇe   vajjidhamme   samādāya   vattissanti  vuḍḍhiyeva
ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.4}  Kinti  te  ānanda sutaṃ vajjī ye te vajjīnaṃ vajjimahallakā
te   sakkaronti   garukaronti  2-  mānenti  pūjenti  tesañca  sotabbaṃ
maññantīti   .  sutaṃ  metaṃ  bhante  vajjī  ye  te  vajjīnaṃ  vajjimahallakā
te   sakkaronti   garukaronti   mānenti   pūjenti   tesañca   sotabbaṃ
maññantīti    .     yāvakīvañca    ānanda   vajjī   ye   te   vajjīnaṃ
@Footnote: 1 paññāpentītipi pāṭho. 2 Ma. garuṃ karonti. ito paraṃ īdisameva.
Vajjimahallakā   te   sakkarissanti   garukarissanti  mānessanti  pūjessanti
tesañca   sotabbaṃ   maññissanti   vuḍḍhiyeva   ānanda  vajjīnaṃ  pāṭikaṅkhā
no parihāni.
     {68.5}  Kinti  te ānanda sutaṃ vajjī yā tā kulitthiyo kulakumāriyo
tā  na  okkassa  pasayha  vāsentīti  .  sutaṃ  metaṃ bhante vajjī yā tā
kulitthiyo  kulakumāriyo  tā  na  okkassa  pasayha vāsentīti. Yāvakīvañca
ānanda  vajjī  yā  tā  kulitthiyo  kulakumāriyo  tā  na okkassa pasayha
vāsessanti vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.6}  Kinti te ānanda sutaṃ vajjī yāni tāni vajjīnaṃ vajjicetiyāni
abbhantarāni    ceva    bāhirāni   ca   tāni   sakkaronti   garukaronti
mānenti   pūjenti   tesañca   dinnapubbaṃ   katapubbaṃ   dhammikaṃ   baliṃ  no
parihāpentīti  .  sutaṃ  metaṃ  bhante  vajjī  yāni tāni vajjī vajjicetiyāni
abbhantarāni  ceva  bāhirāni  ca  tāni  sakkaronti  garukaronti  mānenti
pūjenti  tesañca  dinnapubbaṃ  katapubbaṃ  dhammikaṃ  baliṃ  no  parihāpentīti .
Yāvakīvañca  ānanda  vajjī  yāni  tāni  vajjīnaṃ  vajjicetiyāni abbhantarāni
ceva  bāhirāni  ca  tāni  sakkarissanti garukarissanti mānessanti pūjessanti
tesañca   dinnapubbaṃ  katapubbaṃ  dhammikaṃ  baliṃ  no  parihāpessanti  vuḍḍhiyeva
ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.7}    Kinti    te    ānanda   sutaṃ   vajjīnaṃ   arahantesu
dhammikārakkhāvaraṇagutti      susaṃvihitā      kinti      anāgatā      ca
Arahanto   vijitaṃ   āgaccheyyuṃ   āgatā   ca   arahanto  vijite  phāsuṃ
vihareyyunti  .  sutaṃ  metaṃ  bhante vajjīnaṃ arahantesu dhammikārakkhāvaraṇagutti
susaṃvihitā   kinti   anāgatā   ca  arahanto  vijitaṃ  āgaccheyyuṃ  āgatā
ca   arahanto   vijite   phāsuṃ   vihareyyunti   .   yāvakīvañca  ānanda
vajjīnaṃ   arahantesu   dhammikārakkhāvaraṇagutti   susaṃvihitā   bhavissati   kinti
anāgatā   ca   arahanto   vijitaṃ   āgaccheyyuṃ   āgatā  ca  arahanto
vijite   phāsuṃ   vihareyyunti   vuḍḍhiyeva   ānanda   vajjīnaṃ   pāṭikaṅkhā
no parihānīti.



             The Pali Tipitaka in Roman Character Volume 10 page 86-89. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=68&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=68&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=68&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=68&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=68              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :