ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [94]   Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
vesāliṃ   piṇḍāya   pāvisi   vesāliyaṃ   piṇḍāya   caritvā   pacchābhattaṃ
piṇḍapātapaṭikkanto     āyasmantaṃ     ānandaṃ    āmantesi    gaṇhāhi
ānanda    nisīdanaṃ    yena   pāvālaṃ   1-   cetiyaṃ   tenupasaṅkamissāma
divāvihārāyāti   .   evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato
paṭissuṇitvā   nisīdanaṃ   ādāya   bhagavantaṃ  piṭṭhito  piṭṭhito  anubandhi .
@Footnote: 1 Ma. Yu. cāpālaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page120.

Athakho bhagavā yena pāvālaṃ cetiyaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . āyasmāpi kho ānando bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. {94.1} Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ ramaṇīyaṃ gotamakaṃ cetiyaṃ ramaṇīyaṃ sattambaṃ cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ ramaṇīyaṃ sārandadaṃ cetiyaṃ ramaṇīyaṃ pāvālaṃ cetiyaṃ yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda kappaṃ vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti. {94.2} Evaṃpi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na bhagavantaṃ yāci tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti yathā taṃ mārena pariyuṭṭhitacitto . dutiyampi kho bhagavā .pe. tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ ramaṇīyaṃ gotamakaṃ cetiyaṃ ramaṇīyaṃ sattambaṃ cetiyaṃ ramaṇīyaṃ @Footnote: 1 Yu. sattambakaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page121.

Bahuputtaṃ cetiyaṃ ramaṇīyaṃ sārandadaṃ cetiyaṃ ramaṇīyaṃ pāvālaṃ cetiyaṃ yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti. {94.3} Evaṃpi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na bhagavantaṃ yāci tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti yathā taṃ mārena pariyuṭṭhitacitto . Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi gaccha tvaṃ ānanda yassadāni kālaṃ maññasīti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā avidūre aññatarasmiṃ rukkhamūle nisīdi. [95] Athakho māro pāpimā acirapakkante āyasmante ānande yena bhagavā tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi . Ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etadavoca parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni

--------------------------------------------------------------------------------------------- page122.

Bhante bhagavato {95.1} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti etarahi kho pana bhante bhikkhū bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato {95.2} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ

--------------------------------------------------------------------------------------------- page123.

Desessantīti etarahi kho pana bhante bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato {95.3} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti etarahi kho pana bhante upāsakā bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato

--------------------------------------------------------------------------------------------- page124.

{95.4} Bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti etarahi kho pana bhante upāsikā bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato {95.5} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti etarahi kho pana bhante bhagavato idaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante

--------------------------------------------------------------------------------------------- page125.

Bhagavatoti . evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca appossukko tvaṃ pāpima hohi na ciraṃ tathāgatassa parinibbānaṃ bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti. {95.6} Athakho bhagavā pāvālacetiye sato sampajāno āyusaṅkhāraṃ ossajji 1- . ossaṭṭhe ca bhagavatā 2- āyusaṅkhāre mahā bhūmicālo ahosi bhiṃsanako lomahaṃso 3- devadundabhiyo ca phaliṃsu . Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi [96] Tulamatulañca sambhavaṃ bhavasaṅkhāramavassajji muni ajjhattarato samāhito abhindi 4- kavacamivattasambhavanti. [97] Athakho āyasmato ānandassa etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho mahā vatāyaṃ bhūmicālo sumahā vatāyaṃ bhūmicālo bhiṃsanako lomahaṃso 5- devadundabhiyo 6- ca phaliṃsu ko nu kho hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti . athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante mahā vatāyaṃ bhante bhūmicālo sumahā vatāyaṃ bhante bhūmicālo bhiṃsanako lomahaṃso devadundabhiyo ca phaliṃsu ko nu kho @Footnote: 1 Ma. Yu. ossaji. 2 Yu. bhagavato. 3 Ma. salomahaṃso. 4 Yu. abhida. @5 ma Yu. salomahaṃso. ito paraṃ īdisameva. 6 Ma. Yu. devadundubhiyo. ito paraṃ @īdisameva.

--------------------------------------------------------------------------------------------- page126.

Bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti.


             The Pali Tipitaka in Roman Character Volume 10 page 119-126. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=94&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=10&item=94&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=94&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=94&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=94              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :