ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [228]  Atthi  kho  āvuso  tena  bhagavatā jānatā passatā arahatā
sammāsambuddhena    tayo    dhammā    sammadakkhātā   tattha   sabbeheva
saṅgāyitabbaṃ    .pe.    atthāya   hitāya   sukhāya   devamanussānaṃ  .
Katame tayo dhammā.
     {228.1}   Tīṇi  akusalamūlāni  lobho  akusalamūlaṃ  doso  akusalamūlaṃ
moho   akusalamūlaṃ   .   tīṇi   kusalamūlāni   alobho   kusalamūlaṃ  adoso
kusalamūlaṃ    amoho    kusalamūlaṃ    .    tīṇi   duccaritāni   kāyaduccaritaṃ
vacīduccaritaṃ     manoduccaritaṃ     .     tīṇi     sucaritāni    kāyasucaritaṃ
@Footnote: 1 Ma. Yu. saṅgītiyadukaṃ niṭṭhitanti na dissanti.
Vacīsucaritaṃ manosucaritaṃ.
     {228.2}   Tayo   akusalavitakkā   kāmavitakko   byāpādavitakko
vihiṃsāvitakko      .      tayo      kusalavitakkā     nekkhammavitakko
abyāpādavitakko      avihiṃsāvitakko     .    tayo    akusalasaṅkappā
kāmasaṅkappo     byāpādasaṅkappo      vihiṃsāsaṅkappo     .    tayo
kusalasaṅkappā           nekkhammasaṅkappo          abyāpādasaṅkappo
avihiṃsāsaṅkappo.
     {228.3}    Tisso    akusalasaññā   kāmasaññā   byāpādasaññā
vihiṃsāsaññā   .   tisso   kusalasaññā   nekkhammasaññā  abyāpādasaññā
avihiṃsāsaññā    .    tisso   akusaladhātuyo   kāmadhātu   byāpādadhātu
vihiṃsādhātu    .   tisso   kusaladhātuyo   nekkhammadhātu   abyāpādadhātu
avihiṃsādhātu.
     {228.4}  Aparāpi  tisso  dhātuyo  kāmadhātu rūpadhātu arūpadhātu.
Aparāpi   tisso   dhātuyo   rūpadhātu  arūpadhātu  nirodhadhātu  .  aparāpi
tisso   dhātuyo  hīnadhātu  majjhimadhātu  paṇītadhātu  1-  .  tisso  taṇhā
kāmataṇhā    bhavataṇhā    vibhavataṇhā    .   aparāpi   tisso   taṇhā
kāmataṇhā    rūpataṇhā    arūpataṇhā    .   aparāpi   tisso   taṇhā
rūpataṇhā     arūpataṇhā     nirodhataṇhā     .    tīṇi    saññojanāni
sakkāyadiṭṭhi    vicikicchā    sīlabbataparāmāso    .    tayo    āsavā
kāmāsavo   bhavāsavo   avijjāsavo  .  tayo  bhavā  kāmabhavo  rūpabhavo
arūpabhavo.
     {228.5}  Tisso  esanā  kāmesanā bhavesanā brahmacariyesanā.
Tisso     vidhā     seyyohamasmīti     vidhā    sadisohamasmīti    vidhā
hīnohamasmīti   vidhā   .  tayo  addhā  atīto  addhā  anāgato  addhā
@Footnote: 1 Yu. hīnādhātu majjhimādhātu paṇītādhātu.
Paccuppanno   addhā  .  tayo  antā  sakkāyo  anto  sakkāyasamudayo
anto  sakkāyanirodho  anto  .  tisso  vedanā  sukhā  vedanā dukkhā
vedanā    adukkhamasukhā   vedanā   .   tisso   dukkhatā   dukkhadukkhatā
saṅkhāradukkhatā    vipariṇāmadukkhatā    .    tayo   rāsī   micchattaniyato
rāsi sammattaniyato rāsi aniyato rāsi.
     {228.6}  Tisso  kaṅkhā  1-  atītaṃ  vā  addhānaṃ ārabbha kaṅkhati
vicikicchati  nādhimuccati  na  sampasīdati  anāgataṃ  vā  addhānaṃ ārabbha kaṅkhati
vicikicchati   nādhimuccati   na  sampasīdati  etarahi  vā  paccuppannaṃ  addhānaṃ
ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati.
     {228.7}  Tīṇi  tathāgatassa  arakkheyyāni 2- parisuddhakāyasamācāro
āvuso  tathāgato  natthi  tathāgatassa  kāyaduccaritaṃ  yaṃ  tathāgato rakkheyya
mā   me  idaṃ  paro  aññāsīti  parisuddhavacīsamācāro  āvuso  tathāgato
natthi   tathāgatassa   vacīduccaritaṃ   yaṃ  tathāgato  rakkheyya  mā  me  idaṃ
paro    aññāsīti    parisuddhamanosamācāro   āvuso   tathāgato   natthi
tathāgatassa   manoduccaritaṃ   yaṃ  tathāgato  rakkheyya  mā  me  idaṃ  paro
aññāsīti   .   tayo   kiñcanā   rāgo  kiñcanaṃ  doso  kiñcanaṃ  moho
kiñcanaṃ   .   tayo  aggī  rāgaggi  dosaggi  mohaggi  .  aparepi  tayo
aggī   āhuneyyaggi   dakkhiṇeyyaggi   gahapataggi  .  tividhena  rūpasaṅgaho
sanidassanasappaṭigharūpaṃ           anidassanasappaṭigharūpaṃ           anidassana-
appaṭigharūpaṃ   .   tayo   saṅkhārā   puññābhisaṅkhāro  apuññābhisaṅkhāro
@Footnote: 1 Ma. tayo tamā .  2 Yu. ārakkheyyāni.
Āneñjābhisaṅkhāro   .   tayo   puggalā   sekkho  puggalo  asekkho
puggalo  nevasekkho  nāsekkho  puggalo  .  tayo  therā  jātitthero
dhammatthero    sammatitthero    1-   .   tīṇi   puññakiriyāvatthūni   2-
dānamayaṃ    puññakiriyāvatthu    3-   sīlamayaṃ   puññakiriyāvatthu   bhāvanāmayaṃ
puññakiriyāvatthu. Tīṇi codanāvatthūni diṭṭhena sutena parisaṅkāya.
     {228.8}  Tisso  kāmūpapattiyo  santāvuso sattā paccupaṭṭhitakāmā
te  paccupaṭṭhitesu  kāmesu  vasaṃ  vattenti  seyyathāpi  manussā ekacce
ca  devā  ekacce  ca  vinipātikā  ayaṃ  paṭhamā  kāmūpapatti  santāvuso
sattā   nimmitakāmā   te   nimminitvā   nimminitvā  4-  kāmesu  vasaṃ
vattenti   seyyathāpi   devā   nimmānaratī   ayaṃ   dutiyā   kāmūpapatti
santāvuso   sattā   paranimmitakāmā   te   paranimmitesu   kāmesu  vasaṃ
vattenti seyyathāpi devā paranimmitavasavattī ayaṃ tatiyā kāmūpapatti.
     {228.9}   Tisso   sukhūpapattiyo   santāvuso   sattā  sukhaṃ  5-
uppādetvā    uppādetvā    sukhaṃ    viharanti    seyyathāpi   devā
brahmakāyikā     ayaṃ     paṭhamā     sukhūpapatti    santāvuso    sattā
sukhena   abhisannā   parisannā   paripūrā   paripphuṭā  te  kadāci  karahaci
udānaṃ   udānenti   aho   sukhaṃ   aho   sukhanti   seyyathāpi   devā
ābhassarā    ayaṃ    dutiyā    sukhūpapatti   santāvuso   sattā   sukhena
abhisannā    parisannā   paripūrā   paripphuṭā   te   santaṃyeva   saṃtusitā
cittasukhaṃ  paṭivedenti  6-  seyyathāpi  devā  subhakiṇhā  7-  ayaṃ tatiyā
@Footnote: 1 Ma. Yu. sammutithero. 2 Ma. Yu. ... kiriyavatthūni. 3 Ma. Yu. ...kiriyavatthu.
@4 Yu. nimmetvā nimmetvā. 5 Ma. Yu. ayaṃ pāṭho na dissati. 6 Ma. Yu.
@tusitā sukhaṃ paṭisaṃvedenti. 7 Yu. subhakiṇṇā.
Sukhūpapatti   .   tisso   paññā   sekkhā   paññā   asekkhā   paññā
nevasekkhā    nāsekkhā    paññā    .    aparāpi   tisso   paññā
cintāmayā    paññā    sutamayā    paññā    bhāvanāmayā   paññā  .
Tīṇāvudhāni    sutāvudhaṃ    pavivekāvudhaṃ    paññāvudhaṃ    .    tīṇindriyāni
anaññātaññassāmītindriyaṃ     aññindriyaṃ     aññātāvindriyaṃ    .    tīṇi
cakkhūni   maṃsacakkhu   dibbacakkhu  paññācakkhu  .  tisso  sikkhā  adhisīlasikkhā
adhicittasikkhā    adhipaññāsikkhā    .    tisso   bhāvanā   kāyabhāvanā
cittabhāvanā    paññābhāvanā    .   tīṇi   anuttariyāni   dassanānuttariyaṃ
paṭipadānuttariyaṃ vimuttānuttariyaṃ.
     {228.10}    Tayo    samādhī    savitakkavicāro    1-   samādhi
avitakkavicāramatto    2-   samādhi   avitakkavicāro   3-   samādhi  .
Aparepi    tayo    samādhī    suññato    samādhi    animitto    samādhi
appaṇihito   samādhi   .   tīṇi   soceyyāni  kāyasoceyyaṃ  vacīsoceyyaṃ
manosoceyyaṃ    .    tīṇi    moneyyāni   kāyamoneyyaṃ   vacīmoneyyaṃ
manomoneyyaṃ    .    tīṇi    kosallāni    āyakosallaṃ   apāyakosallaṃ
upāyakosallaṃ  .  tayo  madā  ārogyamado  yobbanamado jātimado 4-.
Tīṇādhipateyyāni   5-  attādhipateyyaṃ  lokādhipateyyaṃ  dhammādhipateyyaṃ .
Tīṇi   kathāvatthūni   atītaṃ   vā   addhānaṃ   ārabbha  kathaṃ  katheyya  evaṃ
ahosi  atītamaddhānanti  anāgataṃ  vā  addhānaṃ  ārabbha  kathaṃ katheyya evaṃ
bhavissati    anāgatamaddhānanti    etarahi    vā    paccuppannaṃ   addhānaṃ
ārabbha  kathaṃ  katheyya  evaṃ  6-  etarahi  paccuppannanti  7- . Tisso
@Footnote: 1 Ma. savitakkasavicāro. Yu. savitakko savicāro. 2 Yu. avitakko vicāramatto.
@3 Ma. avitakkaavicāro. Yu. avitakko avicāro. 4 Ma. Yu. jīvitamado.
@5 Ma. tīṇi adhipateyyāni. 6 Ma. Yu. evaṃ hoti. 7 Ma. paccuppannaṃ addhānanti.
Vijjā    pubbenivāsānussatiñāṇaṃ   vijjā   sattānaṃ   cutūpapāte   ñāṇaṃ
vijjā   āsavānaṃ   khaye   ñāṇaṃ   vijjā   .   tayo  vihārā  dibyo
vihāro  1-  brahmavihāro  2-  ariyo  vihāro  .  tīṇi  pāṭihāriyāni
iddhipāṭihāriyaṃ   ādesanāpāṭihāriyaṃ   anusāsanīpāṭihāriyaṃ  .  ime  kho
āvuso   tena   bhagavatā   jānatā   passatā  arahatā  sammāsambuddhena
tayo    dhammā    sammadakkhātā   tattha   sabbeheva   saṅgāyitabbaṃ   na
vivaditabbaṃ .pe. Atthāya hitāya sukhāya devamanussānaṃ.
                  Saṅgītiyattikaṃ niṭṭhitaṃ 3-.



             The Pali Tipitaka in Roman Character Volume 11 page 227-232. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=228&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=228&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=228&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=228&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=228              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=4096              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=4096              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :