ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [297]   Pañca   cetaso  vinibandhā  idhāvuso  bhikkhu  kāmesu  2-
avigatarāgo     hoti     avigatacchando    avigatapemo    avigatapipāso
avigatapariḷāho   avigatataṇho  .  yo  so  āvuso  bhikkhu  kāmesu  2-
avigatarāgo     hoti     avigatacchando    avigatapemo    avigatapipāso
avigatapariḷāho    avigatataṇho    tassa   cittaṃ   na   namati   ātappāya
anuyogāya   sātaccāya   padhānāya   yassa   cittaṃ  na  namati  ātappāya
anuyogāya   sātaccāya   padhānāya   ayaṃ  paṭhamo  cetaso  vinibandho .
Puna  caparaṃ  āvuso  bhikkhu  kāye  avītarāgo 3- hoti. Saṅkhittaṃ. Rūpe
avītarāgo  3-  hoti  .  saṅkhittaṃ  .  puna  caparaṃ āvuso bhikkhu yāvadatthaṃ
udarāvadehakaṃ  bhuñjitvā  seyyasukhaṃ  passasukhaṃ  middhasukhaṃ  anuyutto  viharati.
Puna   caparaṃ   āvuso   bhikkhu   aññataraṃ  devanikāyaṃ  paṇidhāya  brahmacariyaṃ
carati  imināhaṃ  sīlena  vā  vatena  vā  tapena  vā  brahmacariyena  vā
devo   vā  bhavissāmi  devaññataro  vāti  .  yo  so  āvuso  bhikkhu
aññataraṃ    devanikāyaṃ   paṇidhāya   brahmacariyaṃ   carati   imināhaṃ   sīlena
vā  vatena  vā  tapena  vā  brahmacariyena  vā  devo  vā  bhavissāmi
devaññataro   vāti   tassa   cittaṃ   na   namati   ātappāya  anuyogāya
@Footnote: 1 Yu. yassa cittaṃ ... sātaccāya padhānāyāti ime pāṭhā na dissanti. 2 Yu. kāme.
@3 Yu. avigatarāgo.
Sātaccāya   padhānāya   yassa   cittaṃ   na  namati  ātappāya  anuyogāya
sātaccāya padhānāya ayaṃ pañcamo cetaso vinibandho.



             The Pali Tipitaka in Roman Character Volume 11 page 251-252. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=297&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=11&item=297&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=297&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=297&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=297              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=4096              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=4096              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :